< Yuhana 18 >

1 Na Yesu uleli ulire, a nuzu a nya nin nono katwa me a kafin kurawan kidiron, kikanga na awa piru nkon kunen ku, ame nin nono katwa me.
taa. h kathaa. h kathayitvaa yii"su. h "si. syaanaadaaya kidronnaamaka. m srota uttiiryya "si. syai. h saha tatratyodyaana. m praavi"sat|
2 Nene Yahuda, ulenge na awa cinu ulewughe, ame wang wa yiru kitene, bara Yesu wa duzo kiti kane ko kome kubi nin nono katwa me.
kintu vi"svaasaghaatiyihuudaastat sthaana. m pariciiyate yato yii"su. h "si. syai. h saarddha. m kadaacit tat sthaanam agacchat|
3 Yahuda, na amal se ligozi na soja nin nadidya kiti ndya na Priest a Afarisawa, da kitime nin tila, tico a imon likum.
tadaa sa yihuudaa. h sainyaga. na. m pradhaanayaajakaanaa. m phiruu"sinaa nca padaatiga. na nca g. rhiitvaa pradiipaan ulkaan astraa. ni caadaaya tasmin sthaana upasthitavaan|
4 Yesu, ule na awa yiru nin vat nimon na idi sesughe, kata udu ubun a tirino nani, “Idin piziru ghari ku?”
sva. m prati yad gha. ti. syate taj j naatvaa yii"suragresara. h san taanap. rcchat ka. m gave. sayatha?
5 I kawaghe i woro “Yesu Nnazaret.” Yesu woro nani, “Mere ame.” Yahuda, ule na awa lewu ghe, awa yissing ligowe nin na soje.
te pratyavadan, naasaratiiya. m yii"su. m; tato yii"suravaadiid ahameva sa. h; tai. h saha vi"svaasaghaatii yihuudaa"scaati. s.that|
6 Na aworo nani, “Mere” ikpilla nin kidung i deu kutyen.
tadaahameva sa tasyaitaa. m kathaa. m "srutvaiva te pa"scaadetya bhuumau patitaa. h|
7 A tirino nani tutung, “idin piziru ghari ku?” I kuru i woro, “Yesu Nnazaret.”
tato yii"su. h punarapi p. r.s. thavaan ka. m gave. sayatha? tataste pratyavadan naasaratiiya. m yii"su. m|
8 Yesu kawa nani, “Nworo minu mere ame; andi meri idin piziri, sunan alele i nya ucin mene.”
tadaa yii"su. h pratyuditavaan ahameva sa imaa. m kathaamacakatham; yadi maamanvicchatha tarhiimaan gantu. m maa vaarayata|
9 Uwa so nani uliru nan kulo na awa woro, “Nalenge na una nii, na nna wultun unit urum ba.”
ittha. m bhuute mahya. m yaallokaan adadaaste. saam ekamapi naahaarayam imaa. m yaa. m kathaa. m sa svayamakathayat saa kathaa saphalaa jaataa|
10 Simon Bitrus, ule na awa min kussangali, a shuku kunin a kowo kucin ndya na Priest kutuf ncara uleme me. Lissa kucine wadi Malkusari.
tadaa "simonpitarasya nika. te kha"ngalsthite. h sa ta. m ni. sko. sa. m k. rtvaa mahaayaajakasya maalkhanaamaana. m daasam aahatya tasya dak. si. nakar. na. m chinnavaan|
11 Yesu woro Bitrus ku, “kurtuno kusangale nanya kuparin me. Kakuke na Ucif nani nan nwa sono kani ba?”
tato yii"su. h pitaram avadat, kha"nga. m ko. se sthaapaya mama pitaa mahya. m paatu. m ya. m ka. msam adadaat tenaaha. m ki. m na paasyaami?
12 Ligozin na soje, a adidya mine, nin na didya na Yahudawa tunna ikifo Yesu ku i tereghe.
tadaa sainyaga. na. h senaapati ryihuudiiyaanaa. m padaataya"sca yii"su. m gh. rtvaa baddhvaa haanannaamna. h kiyaphaa. h "sva"surasya samiipa. m prathamam anayan|
13 Itu ido ninghe kitin Annas, bara ame wadi kumaran Kefas, ulenge na awa di udya na Prieste nloli likusse.
sa kiyaphaastasmin vatsare mahaayaajatvapade niyukta. h
14 Nene Kefasari ulenge na awa ni a Yahudawa ukpilizu nworu ucaun unit urum ku bara anite.
san saadhaara. nalokaanaa. m ma"ngalaartham ekajanasya mara. namucitam iti yihuudiiyai. h saarddham amantrayat|
15 Simon Bitrus dofino Yesu ku, nanere wang nkang gono katwa we. Ame kani gono katwa we, udya na Priest wa yirughe, amini wa piru kuti nshara ndya na Prieste nin Yesu;
tadaa "simonpitaro. anyaika"si. sya"sca yii"so. h pa"scaad agacchataa. m tasyaanya"si. syasya mahaayaajakena paricitatvaat sa yii"sunaa saha mahaayaajakasyaa. t.taalikaa. m praavi"sat|
16 Bitrus wa yissin kibulun ndas. Ame kani gono katwa we, na udya na Prieste wa yirughe tunna anuzu udas adi lirin nin kucin kuwani na kuwadi nca kibulunghe a pirna Bitrus ku nanye.
kintu pitaro bahirdvaarasya samiipe. ati. s.thad ataeva mahaayaajakena paricita. h sa "si. sya. h punarbahirgatvaa dauvaayikaayai kathayitvaa pitaram abhyantaram aanayat|
17 Kucin kuwane na awa din nca kibulughe woro Bitrus ku. “Nafe umonghari nanyan nono katwa nnit ulelere ba?” A woro “Na meri ba.”
tadaa sa dvaararak. sikaa pitaram avadat tva. m ki. m na tasya maanavasya "si. sya. h? tata. h sovadad aha. m na bhavaami|
18 Inung acine nin na dugari wa yissin kitene; iwa susso ula nin ticini bara tituwui wadi, inani wa di lanzu nla, Bitrus wadi ligowe nan ghinu, awa yissin nlanzun nla.
tata. h para. m yatsthaane daasaa. h padaataya"sca "siitahetora"ngaarai rvahni. m prajvaalya taapa. m sevitavantastatsthaane pitarasti. s.than tai. h saha vahnitaapa. m sevitum aarabhata|
19 Udya na Priest uni wa tirin Yesu ku ubellen nono katwa me nin dursuzu kiti me.
tadaa "si. sye. suupade"se ca mahaayaajakena yii"su. h p. r.s. ta. h
20 Yesu kawa ghe aworo, “Nna suzu uliru kiti nanit kanang; Nna suzu uliru nanya niti nlira nin niti nilau, kikanga na a Yahudawa na da zurso ku vat. na nna bellu umon uliru likire ba.
san pratyuktavaan sarvvalokaanaa. m samak. sa. m kathaamakathaya. m gupta. m kaamapi kathaa. m na kathayitvaa yat sthaana. m yihuudiiyaa. h satata. m gacchanti tatra bhajanagehe mandire caa"sik. saya. m|
21 Inyaghari nta umini ntirini? Tirino alenge na ina lanzan imon ile na nna bellu. Anit alele yiru imon ilenge na nna bellu.”
matta. h kuta. h p. rcchasi? ye janaa madupade"sam a"s. r.nvan taaneva p. rccha yadyad avada. m te tat jaaninta|
22 Na Yesu belle nani, umong nanya na dugari wa yissin kupo Yesu a tunna a rioghe nin cara me a woro. “Nanere uma kpanu udya na Prieste?”
tadettha. m pratyuditatvaat nika. tasthapadaati ryii"su. m cape. tenaahatya vyaaharat mahaayaajakam eva. m prativadasi?
23 Yesu kawaghe aworo, “Andi nbelle imonimong nanzang, durson ni utanu nighe, vat nani andi nkawa gegeme, inyaghari nta umini reoyi?”
tato yii"su. h pratigaditavaan yadyayathaartham acakatha. m tarhi tasyaayathaarthasya pramaa. na. m dehi, kintu yadi yathaartha. m tarhi kuto heto rmaam ataa. daya. h?
24 Annas uni wa teccu Yesu ku a turunghe kitin Kefas udya na Priest.
puurvva. m haanan sabandhana. m ta. m kiyaphaamahaayaajakasya samiipa. m prai. sayat|
25 Simon Bitrus wa yissin nlazun nla. Anite woroghe, “Nafe wang umong nanyan nono katwa mere ba?” A nari ulire a woro, “Na meng di nan ghinu ba.”
"simonpitarasti. s.than vahnitaapa. m sevate, etasmin samaye kiyantastam ap. rcchan tva. m kim etasya janasya "si. syo na? tata. h sopahnutyaabraviid aha. m na bhavaami|
26 Umong nanya nacin Ndya na Priest na awadi fimus nin lenge na Bitrus wa kalaghe kutufe, wa woro, “Na meng niyenefi kunene ninghe ba?”
tadaa mahaayaajakasya yasya daasasya pitara. h kar. namacchinat tasya ku. tumba. h pratyuditavaan udyaane tena saha ti. s.thanta. m tvaa. m ki. m naapa"sya. m?
27 Bitrus kuru anari ulire, kukulok tunna ku kolsuno mas.
kintu pitara. h punarapahnutya kathitavaan; tadaanii. m kukku. to. araut|
28 Iwa nya nin Yesu kitin Kefas udu kuti nshara. Nin kwui dindinghari wadi, na inung ati mine wa piru kuti nsharawe ba, bara iwa ti atimine ndinong, inan se ulin paska.
tadanantara. m pratyuu. se te kiyaphaag. rhaad adhipate rg. rha. m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya. m, tasya bhayaad yihuudiiyaastadg. rha. m naavi"san|
29 Bilatus nuzu ado kiti mine, a woro, “kuyapin kulaperi idamun liti nnit ulele?”
apara. m piilaato bahiraagatya taan p. r.s. thavaan etasya manu. syasya ka. m do. sa. m vadatha?
30 I kawaghe i woro, “Ndafo na unit ulele unan katwa kananzanghari ba, na tiwa damun kitife ba.”
tadaa te petyavadan du. skarmmakaari. ni na sati bhavata. h samiipe naina. m samaarpayi. syaama. h|
31 Bilatus woro nani, “Yiranghe i nyamun idi sughe usharawe ussanmin dert ni duka mine.” A Yahudawe woroghe, “Na udi dert arik molu unit ba.”
tata. h piilaato. avadad yuuyamena. m g. rhiitvaa sve. saa. m vyavasthayaa vicaarayata| tadaa yihuudiiyaa. h pratyavadan kasyaapi manu. syasya praa. nada. n.da. m karttu. m naasmaakam adhikaaro. asti|
32 Iwa belin nani uliru Yesu na se ukulu, ulire na awa belin wa durso imusin yapin ukulari ama su.
eva. m sati yii"su. h svasya m. rtyau yaa. m kathaa. m kathitavaan saa saphalaabhavat|
33 Bilatus kuru a pira kutin sharawe a yicila Yesu ku; a woroghe, “fere ugo na Yahudawe?”
tadanantara. m piilaata. h punarapi tad raajag. rha. m gatvaa yii"sumaahuuya p. r.s. tavaan tva. m ki. m yihuudiiyaanaa. m raajaa?
34 Yesu kawa, aworoghe, “udin tiru bara litifere sa amonghari nbelin fi utirini?”
yii"su. h pratyavadat tvam etaa. m kathaa. m svata. h kathayasi kimanya. h ka"scin mayi kathitavaan?
35 Bilatus kawa, “Na meng Kuyahudawari ba, sa uyene ndi? Anan minfere nin dya na Priest nnakpa fi nacara ning; iyaghari unati?”
piilaato. avadad aha. m ki. m yihuudiiya. h? tava svade"siiyaa vi"se. sata. h pradhaanayaajakaa mama nika. te tvaa. m samaarpayana, tva. m ki. m k. rtavaan?
36 Yesu kawa, aworo, “Tigo ning na tin nle uyiere ba. Nda Tigo ning tin nle uyiere, anan katwa ning wa su likum bara iwa nakpayi nacara na Yahudawa, anan Tigo ning na tina dak unuzun le uyieri ba.”
yii"su. h pratyavadat mama raajyam etajjagatsambandhiiya. m na bhavati yadi mama raajya. m jagatsambandhiiyam abhavi. syat tarhi yihuudiiyaanaa. m haste. su yathaa samarpito naabhava. m tadartha. m mama sevakaa ayotsyan kintu mama raajyam aihika. m na|
37 Bilatus woroghe, “Ani fe ugowarie?” Yesu kawa ghe, “fere woro meng ugowari, bara nanere ina marui, bara nanere nna dak nanya in yie bara nnan na ushaida kidegene. Vat nlenge na ame un kidegenari din lanzu liwui ning.”
tadaa piilaata. h kathitavaan, tarhi tva. m raajaa bhavasi? yii"su. h pratyuktavaan tva. m satya. m kathayasi, raajaaha. m bhavaami; satyataayaa. m saak. sya. m daatu. m jani. m g. rhiitvaa jagatyasmin avatiir. navaan, tasmaat satyadharmmapak. sapaatino mama kathaa. m "s. r.nvanti|
38 Bitrus woroghe, “Iyaghari kidege?” Na a belle nani, akuru anuzu tutung ado kiti na Yahudawe a woro nani, “Na nse unit ulele nin kulapi ba.
tadaa satya. m ki. m? etaa. m kathaa. m pa. s.tvaa piilaata. h punarapi bahirgatvaa yihuudiiyaan abhaa. sata, aha. m tasya kamapyaparaadha. m na praapnomi|
39 Idi nin tanda nworu nma sun minu kucin kurum nin kubin paska. Nene idi nin su nsun minu ugo na Yahudawe?”
nistaarotsavasamaye yu. smaabhirabhirucita eko jano mayaa mocayitavya e. saa yu. smaaka. m riitirasti, ataeva yu. smaaka. m nika. te yihuudiiyaanaa. m raajaana. m ki. m mocayaami, yu. smaakam icchaa kaa?
40 I kuru ijarta nin tiwui kang I woro, “Na unit ulele ba, ama Barabbas.” Barabbas wa di ukiri udyawari.
tadaa te sarvve ruvanto vyaaharan ena. m maanu. sa. m nahi barabbaa. m mocaya| kintu sa barabbaa dasyuraasiit|

< Yuhana 18 >