< Yuhana 16 >

1 Nbelin minu ile imone bara iwa ti minu itiro.
yuṣmākaṁ yathā vādhā na jāyate tadarthaṁ yuṣmān etāni sarvvavākyāni vyāharaṁ|
2 ima nutuzun minu nanya nilari nlira; kube din cinu kongo na alenge na ima molusu minu ma cissu idi su Kutelle katwa kacine.
lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|
3 Ima su ileli imone bara na isa yinno Ucife sa menku ba.
te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|
4 Ndin belu minu ile imone bara asa kube nda na ima se, ima lizinu inin nin woru iyiziari nna belin minu. Na nna belinminu ubellenghe nin cizunue ba bara nwa di ligowe na ghinu.
ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 Nene nba du kiti nlenge na ana tuyi; vat nani, na umong mine ntirini ba. 'Udin cinu udu weri'?
sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|
6 Bara na nna bellin minu ile imone, liburi lisirne nmal kulu nibinayi mine.
kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|
7 Vat nani, nbeling minu kidegene; uma caunu minu meng nya; bara asa na nya ba, na unan bunue ma dak kitimine ba; ama nwan nya nma tughe kiti mine.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|
8 Asa ada, unan bunue ma kpashulu uye nbeleng kulapi, nbeleng katwa kacine, nin beleng nshara.
tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|
9 Nbeleng kulapi bara na ina yinnin nimi ba,
te mayi na viśvasanti tasmāddhetoḥ pāpaprabodhaṁ janayiṣyati|
10 nbeleng katwa kacine. Ndin cinu ucin du kitin Cif, na ima kuru iyene tutung ba.
yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|
11 a ubeleng nshara, ina malu usu ugo nyii ulele ushara.
etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|
12 Ndin nin nimon gbardang na nma belin minu, na ima yinnu inin nene ba.
yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;
13 Vat nani, asa ame Uruhu kidegene nda, ama dofunu ninghinu nanya kidegene vat; bara na ama su uliru unlitime ba, ama vat nimon ile na alanza, nanere ama belu, amaa nin pun minu imon ile na idin cinu.
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 Ama tii gongong, ama yiru imon ning a pun minu inin.
mama mahimānaṁ prakāśayiṣyati yato madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
15 Vat ligang nimon ile na Uci dumun. inaghari, unnare nbelle, Uruhu ma yiru imon ning ada pun minu inin.
pitu ryadyad āste tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
16 Nin kubiri bat, ima kuru iyene ba; nin kubiri bat tutung, ima kuru iyenei.”
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|
17 Among nono katwa me woro nadon mine, “Uyapin uliruari ulele na aworo nari, 'nin kubiri bat, na ima kuru iyenei ba; aminin woro tutung nin kubiri bat tutung, ima yenei,' tutung, 'Bara nma du kitin Ncifa?'
tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 Inin woro, “Iyaghari ilele a belle, 'Kubi cingiling'? Na tiyino iyaghari adin belu ba.”
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti
19 Yesu yene idin shotu itiringhe, ame woro nani, “Idin tiru atimine ubelen nileli imone, nworu 'Nin kubi bat, na ima kuru iyenei ba; kimal kubi bat tutung, ima yenei'?
nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?
20 Kidegenere, ndin belu minu, ima su kuculu nin lidurun, ama uye masu liburi libo, anung masu liburi lisirne, ama liburi lisirne mine ma kpinlu ayi aboo.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|
21 Uwani asa asu liburi lisirne andi adi nin konu liburi kumat bara kubin nlolu me nda; ama asa amara gone, asa a lizino uniu me ba bara ayi aboo nworu imara gono nanya in yii.
prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 Nanere anung wang, idi nin naburi asirne nene, ama meng ma kuru inyene minu tutung, ima ti ayi abo.
tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|
23 Liri lole, ima sui umon utirinu ba, kidegenere, Ndin belu minu, asa itirino imonmong kitin Cif, ama ni minu inin nanya lissa ning.
tasmin divase kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhve tadeva sa dāsyati|
24 Udu da duru nene na isa tirrino imonimon nya lissa ning ba; tirinon, tutung ima seru, liburi libo mine manin kulu.
pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|
25 Nsu minu ule ulire nin tinan tigoldo, ama kubi din cinu na nma kuru nsu minu uliru nin tinan tigoldo ba, ama nma na su minu kanang nbeleng Ncife.
upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|
26 Nloli lire, ima tirini nya lissa ning, a na nworo minu nba ti nlira kiti Ncif bara anung ba;
tadā mama nāmnā prārthayiṣyadhve 'haṁ yuṣmannimittaṁ pitaraṁ vineṣye kathāmimāṁ na vadāmi;
27 ame Ucife di nin sumine, bara na anung di nin su nin, inani nyinna nin mi bara na nna dak unuzu kiti Ncife.
yato yūyaṁ mayi prema kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyate|
28 Nna dak unuzu kiti Ncif, nmini na dak nanya yii ulele tutung, Nma sunu uyei nma kpilu ndo kiti Ncife.”
pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Nono katwa me woro, “Yene nene udin liru kanang; na udin liru nin tinan tigoldo ba.
tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|
30 Nene ti yinno uyiru imon vat, ana udin pizuru umong tirifi umong uliru ba. Bara nani ti yinna una dak unuzu kiti Kutelle.
bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Yesu kawa nani aworo, “Nene iyinna?”
tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 Yenen kubi din cinu, nanere, nene kumal dak, na ima malu kiti, kogha mine udu kiti me, ima nin sunui Ussanii. Vat nani na nma yitu ussanin, bara Ucif ma yittu nin mi.
paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|
33 Nsu minu ulenge ulire bara nme inan se lissosin lisheu. Nanya nyie idi nin tinanayi, ama sen likara nibinayi, Meng na li likara nyie.”
yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|

< Yuhana 16 >