< Yuhana 15 >

1 “Menghari na kuca napau kidegene, Ucif ninghari unan bilisue.
ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|
2 Adin kaluzu kidowo nighe ko uyeme ulang ule na udin macu ba, adin kaulu vat nlang ule na udin macu unan kpina umacu.
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
3 Anung di lau uworsu bara ulirue na nna belin minu.
idAnIM mayOktOpadEzEna yUyaM pariSkRtAH|
4 Son nanya ning, meng so nanya mine. Nafo na ulang wasa usu kumat usamme ba se udofin kuce, nanere anung wang, se iso nanya ning.
ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha|
5 Menghari litinoe; anunghari tilanghe. Ule na adi nin mi ameng ninghe, ame uleli unite masu kumat gbardang, andi na nin mi ba iwasa isu imon ba.
ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
6 Andi na unit nso nin mi ba, ima fillinghe a koto nafo ulang; anit ma pitiru tilanghe iti nla, tima juju kidowo.
yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|
7 Asa iso nan mi, tutung asa uliru nighe nso nanya mine, tirinon imon ile na idi nin sue, ima su minu ining.
yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|
8 Nin nanere idin ti Ucif gongong, inan macca nono gbardang ikuru iso nono katwa.
yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|
9 Nafo na Ucife dinin suninghe, Meng wang di nini sumine; Son nanya nsu ninghe.
pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|
10 Asa Idorto uduka nighe, ima so nanya nsuu nighe nafo na meng na dortu uduka Ncif nighe nmini naso nanya nsu me.
ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
11 Nbelin minu ile imone liburi libo ning nan yita nan ghinu, lin min liburi libowe nan se ukulu.
yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|
12 Uduka nighari ulele, iti usuu nati nafo na meng nati usuu mine.
ahaM yuSmAsu yathA prIyE yUyamapi parasparaM tathA prIyadhvam ESA mamAjnjA|
13 Na umong dinin suu ule na ukatin ulele ba, na ama ni ulai me bara adondong me.
mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|
14 Anung adondong nighari adi idi su imon ile na nbellin minu.
ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|
15 Na uma kuru nyiccila minu acin ba, bara na kucin asa yiro imon ile na Cikilari din su ba. Ncila minu adondong, vat nimon ile na nna lanza kitin Cifning, nna belin minu.
adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|
16 Na anunghari na fere yiba, menghari nafere minu nmini na ni minu katwaa inan do idi macu nono, tutung nono mine so. Uso nane bara vat nimon ile na ima tirinu Ucif nanya lissaning, ama ni minu inin.
yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
17 Ilenge imone ndin bellu minu inan su usuu nati mine.
yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|
18 Asa uyii nnari anung, yinnon nworu una cizin unari menku.
jagatO lOkai ryuSmAsu RtIyitESu tE pUrvvaM mAmEvArttIyanta iti yUyaM jAnItha|
19 In dafo anung anan yieari, uye wa yitu nin suu mine nafo anit me; bara anung anan yiere ba tutung Meng na fere minu unuzu nanya yie, bara ile imone uyie ma nari anung.
yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|
20 Lizinon ulirue na nna belin minu, 'Na kucin katin Cikilari me ba.' Andi ina ti meng ku uniu, anung wang ima ti minu uniu, andi ina lanza uliru nighe, ima lanzu umine wang.
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
21 Ima su minu ile imone vat bara lissanighari, bara na iyiru ulenge na ana tuyi ba.
kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|
22 Ndafo na nna dak nda su nani uliru ba, na iwa di nin nalapi; ama nene na idi nin surtu ba bara kulapi mine.
tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|
23 Ulenge na a narii anari Ucif nighe wang.
yO janO mAm RtIyatE sa mama pitaramapi RtIyatE|
24 Ndafo nna su nitwa nanya mine nanga na umong nsa su ba, na iwa di nin kulapi ba, ama nene ina yene, ikuru inarii umunu Ucifnighe ku.
yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|
25 Ile imone din tizu nani bara uliru nan kulo na udi nanya niyerte nduka mine, 'Inari mengku sa finu.'
tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|
26 Asa unan bunue nda, ulenge na nma tu minu mum unuzu kiti Ncife, unnare, Uruhu kidegen, ulenge na una nuzu kitin Ncife, uma ti ushaida kitene nighe.
kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|
27 Anung wang dinti nshaida bara idi ligowe nan mi unuzun cizunue.
yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|

< Yuhana 15 >