< Yuhana 14 >

1 Na iwa yinin ayi mine nana ba. Yinnan nin Kutelle; yinna nin mi wang.
manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|
2 Ngan Cifining niti lissosin duku gbardang; ndafo na nani ba, nwa bellin minu, nma du ndi kyele minu kiti.
mama pitu gṛhe bahūni vāsasthāni santi no cet pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 Asa ndo ndi kyele minu kiti, nma kuru nsa nda yiru minu nin litining bara kiti kanga na meng duku, anung wang nan so ku.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ neṣyāmi, tato yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Kiti ka na ndin cinu udue, iyiru libauwe.”
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Tuma woro Yesu ku, “Cikilari, nati yiru kikangga na udin cinu udue ba, iyizari tima yyinnu libauwe?”
tadā thomā avadat, he prabho bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Yesu woroghe, “Menghari libauwe, kidegene nin lai; na umong wasa ada kitin Cifeba, se adofino kiti ning.
yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|
7 Andi iyinni, ima yinnu Ucif ninghe wang; ucizunu nene udu ubun, iyininghe, iyeneghe tutung.”
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Filibus woro Yesu ku, “Cikilari durso nari Ucife, ulele ma batinu nari.”
tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|
9 Yesu woroghe, “Ndandauna kiti mine kan nani, umini du sa uyinniya Filibus? Vat nlenge na ayenei, ayene ucife; iyizari uma woru, durso nari Ucife?
tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?
10 Na uynna nworu ndi nanya Ncife, a Ucif nanya nighe ba? Ulire na ndin su na unliti nighari ba; nani, Ucifere na adi nanya nighere dinsu katwa me.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|
11 Yinna nin mi, nworu ndi nanya Ncife, a Ucife nanya ning; andi na nani ba, yinna ni mi bara nitwa nighe.
ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|
12 Kidegenere, ndin belu minu, ulenge na ayinna nin mi, nitwawe na ndin su, ame ma su ni ning wang, ame masu ni didya bara na meng din cinu ucindu kitin Cife.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|
13 Vat nimon ile na itirino nanya lissaning, Meng masu ining bara Ucife nan se ngongong nanya Nsaune.
yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|
14 Asa utirino imonmong nanya lissaning, mma su.
yadi mama nāmnā yat kiñcid yācadhve tarhi tadahaṁ sādhayiṣyāmi|
15 Andi udi nin su ning uma dortu uduka ning.
yadi mayi prīyadhve tarhi mamājñāḥ samācarata|
16 Meng masu Ucife kucukusu, ame ma nimu umong unan bunu bara anan so nan ghinu udu sa ligang. (aiōn g165)
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn g165)
17 Uruhu kidege. Na uyii wasa usereghe ba bara na udin yenjughe ba ana uyirughe ba. Anung, iyirughe, bara a sosin nanghinu tutun ama yitu nanya mine.
etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|
18 Na nma sun minu usanminu ba; nma kpillu kiti mine.
ahaṁ yuṣmān anāthān kṛtvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Nin kubiri bat, uyee ba kuru uyene ba, ama anung ma yenjui. Meng ma yittu nin lai, anung ma ti ulai.
kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 Lilone ima yinnu nworu ndi nanya Ncifning, anung yitta nanya nighe, ameng yitta nanya mine.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Ulenge na adi nin duka nighe amini din dortu unin, amere ule na adi nin sunighe; ame ulenge na adi nin sunig, Ucif ning mati usume, Meng mati usu me ndurso liti ning kiti me.”
yo jano mamājñā gṛhītvā tā ācarati saeva mayi prīyate; yo janaśca mayi prīyate saeva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Yahuda (na Iskaroti ba) woro Yesu ku, “Cikilari, iyaghari mati udurso litife kiti bit ana kitin yii ba?”
tadā īṣkariyotīyād anyo yihūdāstamavadat, he prabho bhavān jagato lokānāṁ sannidhau prakāśito na bhūtvāsmākaṁ sannidhau kutaḥ prakāśito bhaviṣyati?
23 Yesu kawa aworoghe, “Andi umong di nin suu nighe ama dortu uliru nighe. Ucif nighe ma yitu nin suu me, arik tina dak kitime ti da so ligowe nanghe.
tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|
24 Ulenge na adi nin suu nighe ba, na adin dortu uliru nighe ba. Ulire na ilanza na unaghari ba un Cifere na anan tuyi.
yo jano mayi na prīyate sa mama kathā api na gṛhlāti punaśca yāmimāṁ kathāṁ yūyaṁ śṛṇutha sā kathā kevalasya mama na kintu mama prerako yaḥ pitā tasyāpi kathā|
25 Ndin bellu minu ule ulire, a ndutu nanginu.
idānīṁ yuṣmākaṁ nikaṭe vidyamānoham etāḥ sakalāḥ kathāḥ kathayāmi|
26 Vat nani, unan bune, Uruhu ulauwe, ulenge na ucife matuu nin lissa nighe, ma dursuzu minu imon vat, imon ile na nna belu minu.
kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Lissosin lishau nsun minu mun, Nna minu lissosin lisheu ning. Na ndin nizu nafo na uyii din nizu ba. Na iwa yinin ayi mine nana ba, a na iwa yinni ilanza fiu ba.
ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 Ina lanza, nna bellin minu, 'Nma su ucin, nma kpilu kiti mine tutung.' Andi idi nin sunighe, iba su liburi libo bara ndin cinu ucin du kitin Ncif. Bara Ucife karin akatini.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|
29 Nene nna bellin minu a idutu sa uti, asa imone nin ta ima yinnu.
tasyā ghaṭanāyāḥ samaye yathā yuṣmākaṁ śraddhā jāyate tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān etāṁ vārttāṁ vadāmi|
30 Na nma su uliru nanghinu gbardang ba, bara ugo nyii ulele din cinu. Na adi nin likara kitene ning ba,
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|
31 Uyii nan yinno Meng di nin suu Ncife. Ndin su imon ile na Ucife asa atayi nsu, nafo na ana nei uduke. Fitan, dan ti sun kiti kane.”
ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

< Yuhana 14 >