< Yuhana 13 >

1 Nene a u idin paska dutu sa udak, Yesu wa yiru kubi me nmal dak nworu ama nyiu nle uyee udu kitin Cife, na ata usu nanit me na idi nanya nle uyee, a durso nani usu un sa ligang.
nistaarotsavasya ki ncitkaalaat puurvva. m p. rthivyaa. h pitu. h samiipagamanasya samaya. h sannikar. sobhuud iti j naatvaa yii"suraaprathamaad ye. su jagatpravaasi. svaatmiiyaloke. sa prema karoti sma te. su "se. sa. m yaavat prema k. rtavaan|
2 Shinta wadi amal ti ukpiliu unanzang kibinayin Yahuda Iskarioti usaun Simon, a lewu Yesu ku.
pitaa tasya haste sarvva. m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa. m yaasyati ca, sarvvaa. nyetaani j naatvaa rajanyaa. m bhojane sampuur. ne sati,
3 Yesu wa yiru nworu Ucife nna imon vat nacara me, ame na dak unuzu kiti Kutelle, ama kpillu tutung udu kiti Kutelle.
yadaa "saitaan ta. m parahaste. su samarpayitu. m "simona. h putrasya ii. skaariyotiyasya yihuudaa anta. hkara. ne kuprav. rtti. m samaarpayat,
4 A fita kishik nimonli ashuku kulutuk me. A yauna kupari a tere kutino me.
tadaa yii"su rbhojanaasanaad utthaaya gaatravastra. m mocayitvaa gaatramaarjanavastra. m g. rhiitvaa tena svaka. tim abadhnaat,
5 A ta nmyen kishik atunna nkuzu nabunu nnono katwa me acin weze nin kupori na a tere kutinoe.
pa"scaad ekapaatre jalam abhi. sicya "si. syaa. naa. m paadaan prak. saalya tena ka. tibaddhagaatramaarjanavaasasaa maar. s.tu. m praarabhata|
6 A da kitin Simon Bitrus, Simon woroghe, “Cikilari, uma kusu abunu nigha?”
tata. h "simonpitarasya samiipamaagate sa uktavaan he prabho bhavaan ki. m mama paadau prak. saalayi. syati?
7 Yesu kawa a woroghe, “Imong ile na ndin sue na uma yinnu nene ba, ama nin kubi bat uma yinnu.”
yii"suruditavaan aha. m yat karomi tat samprati na jaanaasi kintu pa"scaaj j naasyasi|
8 Bitrus woroghe, “Na uba kusu abunu ning ba.” Yesu kawaghe, aworo, “Asa na nkusu fi abunu ba, na nmyenfe duku nin mi ba.” (aiōn g165)
tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn g165)
9 Simon Bitrus woroghe, “Cikilari na uwa kusu abunu nighere cas ba, munu acara nighe nin lite wang.”
tadaa "simonpitara. h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak. saalayatu|
10 Yesu woroghe, “Ulenge na ana malu sulusunu na adu nin woru asulsun tutung ba se akusu abunu, ame unit ulauwari vat; idi lau, ana vat mine ba.”
tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari. sk. rtatvaat paadau vinaanyaa"ngasya prak. saalanaapek. saa naasti| yuuya. m pari. sk. rtaa iti satya. m kintu na sarvve,
11 Bara Yesu wa yiru ghari ba lewu ghe; unare ta a woro, “Na vat minere di lau ba.”
yato yo janasta. m parakare. su samarpayi. syati ta. m sa j naatavaana; ataeva yuuya. m sarvve na pari. sk. rtaa imaa. m kathaa. m kathitavaan|
12 Na Yesu nmala ukuzu nani nabune, a yauna kulutuk me a shono a so tutung, a woro nani, “Iyiru imong ile na nsu minnue?
ittha. m yii"suste. saa. m paadaan prak. saalya vastra. m paridhaayaasane samupavi"sya kathitavaan aha. m yu. smaan prati ki. m karmmaakaar. sa. m jaaniitha?
13 Idin yiccui 'unan dursuzu niyerti' sa 'Cikilari' idin bellu dert, nanere ndi.
yuuya. m maa. m guru. m prabhu nca vadatha tat satyameva vadatha yatoha. m saeva bhavaami|
14 Andi meng Cikilari nin nan dursuzu niyerti, nkusu abunu mine, anung wang ma kuzu an nati mine.
yadyaha. m prabhu rguru"sca san yu. smaaka. m paadaan prak. saalitavaan tarhi yu. smaakamapi paraspara. m paadaprak. saalanam ucitam|
15 Bara nsun minu, imon yenju anung wang man suzu nafo na meng su minu.
aha. m yu. smaan prati yathaa vyavaahara. m yu. smaan tathaa vyavaharttum eka. m panthaana. m dar"sitavaan|
16 Kidegenere, nbelin minu, na kucin katin Cikilari me ba; ana ule na ina tuughe katin ulenge na ana tuughe ba.
aha. m yu. smaanatiyathaartha. m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|
17 Andi iyiru ile imone, anan mariari anung andi idin su inin.
imaa. m kathaa. m viditvaa yadi tadanusaarata. h karmmaa. ni kurutha tarhi yuuya. m dhanyaa bhavi. syatha|
18 Na Ndin liru nati mine vat ba, bara meng yiru alenge na meng na fere-Nbelle nani uliru ulauwe nan kulo: 'Ulenge na adin li ufaungal ning din pulii atirfong.'
sarvve. su yu. smaasu kathaamimaa. m kathayaami iti na, ye mama manoniitaastaanaha. m jaanaami, kintu mama bhak. syaa. ni yo bhu"nkte matpraa. napraatikuulyata. h| utthaapayati paadasya muula. m sa e. sa maanava. h|yadetad dharmmapustakasya vacana. m tadanusaare. naava"sya. m gha. ti. syate|
19 Ndin belu minu ilele nene a na Isa se kidowoba bara asa ida se, Ima yinnu MERE.
aha. m sa jana ityatra yathaa yu. smaaka. m vi"svaaso jaayate tadartha. m etaad. r"sagha. tanaat puurvvam ahamidaanii. m yu. smabhyamakathayam|
20 Kidegenere, ndin belu minu, ulenge na a serei nsere ulenge na nto, a ulenge na a serei nsere ulenge na anatuyi.”
aha. m yu. smaanatiiva yathaartha. m vadaami, mayaa prerita. m jana. m yo g. rhlaati sa maameva g. rhlaati ya"sca maa. m g. rhlaati sa matpreraka. m g. rhlaati|
21 Na Yesu nbelle nani, Uruhu me wa neo kang, akpina ubellun lirue a woro, “Kidegenere Nbelin minu umon mine ma lewi.”
etaa. m kathaa. m kathayitvaa yii"su rdu. hkhii san pramaa. na. m dattvaa kathitavaan aha. m yu. smaanatiyathaartha. m vadaami yu. smaakam eko jano maa. m parakare. su samarpayi. syati|
22 Nono katwa we tunna nyenju nati mine, idin kpilizu ghari adin liru litime.
tata. h sa kamuddi"sya kathaametaa. m kathitavaan ityatra sandigdhaa. h "si. syaa. h paraspara. m mukhamaalokayitu. m praarabhanta|
23 Umong nanyan nono katwa me wadi kilewe ninghe, awa yerdin figirin Yesu, ule na Yesu wadi nin sume.
tasmin samaye yii"su ryasmin apriiyata sa "si. syastasya vak. sa. hsthalam avaalambata|
24 Simon Bitrus taghe gbiton nin lit a woro. “Belle nari ghari udin liru litime.”
"simonpitarasta. m sa"nketenaavadat, aya. m kamuddi"sya kathaametaam kathayatiiti p. rccha|
25 Kani gono katwawe na awa yerdin figirin Yesu woroghe, “Cikilari gharidi?”
tadaa sa yii"so rvak. sa. hsthalam avalambya p. r.s. thavaan, he prabho sa jana. h ka. h?
26 Yesu kwana, aworo, “Amere ulenge na ama shintinu kagir nfungal nmyene ninghe.” Na a shintino ufungal nmyene, a na Yahuda ku, Usaun Simon Iskaroti.
tato yii"su. h pratyavadad ekakha. n.da. m puupa. m majjayitvaa yasmai daasyaami saeva sa. h; pa"scaat puupakha. n.dameka. m majjayitvaa "simona. h putraaya ii. skariyotiiyaaya yihuudai dattavaan|
27 Kimal nli nimole, Shintan piraghe, Yesu woroghe, “Imong ile na udin cinu usue, su inin mas.”
tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva. m yat kari. syasi tat k. sipra. m kuru|
28 Na umong kiti kutebul kilewe wa yiru imon ile na ita Yesu uni nbelinghe ileli imone ba.
kintu sa yenaa"sayena taa. m kathaamakathaayat tam upavi. s.talokaanaa. m kopi naabudhyata;
29 Among kpiliza, nmoti bara na amere miin nka nikurfunghe. Yesu uni woroghe, “Sere imon ile na tidi nin suwe in idi,” sa ani anan diru imonimong.
kintu yihuudaa. h samiipe mudraasampu. takasthite. h kecid ittham abudhyanta paarvva. naasaadanaartha. m kimapi dravya. m kretu. m vaa daridrebhya. h ki ncid vitaritu. m kathitavaan|
30 Kimal nseru fungali Yahuda, anuzu udas mas; kiti wadi kimal sirui.
tadaa puupakha. n.dagraha. naat para. m sa tuur. na. m bahiragacchat; raatri"sca samupasyitaa|
31 Na Yahuda nnya, Yesu woro, “Nene Usaun nnit nta gongong, Kutelle nta gongong ninghe.
yihuude bahirgate yii"surakathayad idaanii. m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|
32 Kutelle mati ghe gongong nanya me, ama tighe gongong mas.
yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana. m prakaa"sayi. syati tuur. nameva prakaa"sayi. syati|
33 Nono nibebene ndu ligowe nanghinu nin nayiri bat. Ima piziri, nafo na nna belli a Yahudawaa, 'kiti kanga na ndin cinu udue, Iwasa ida ba.' Nene ndin bellu anung kuwang.
he vatsaa aha. m yu. smaabhi. h saarddha. m ki ncitkaalamaatram aase, tata. h para. m maa. m m. rgayi. syadhve kintvaha. m yatsthaana. m yaami tatsthaana. m yuuya. m gantu. m na "sak. syatha, yaamimaa. m kathaa. m yihuudiiyebhya. h kathitavaan tathaadhunaa yu. smabhyamapi kathayaami|
34 Ndin ni uduka upesse, nworu iyita nin su nati, nafo na meng nati usu mine nanere anung wang tan usu nati.
yuuya. m paraspara. m priiyadhvam aha. m yu. smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva. m, yu. smaan imaa. m naviinaam aaj naam aadi"saami|
35 Bara nanere anit vat ma yinnu anung nono katwa nighari, asa iyita nin su nati mine.”
tenaiva yadi paraspara. m priiyadhve tarhi lak. sa. nenaanena yuuya. m mama "si. syaa iti sarvve j naatu. m "sak. syanti|
36 Simon Bitrus woroghe, “Cikilari, uma du weri?” Yesu kwana, “kiti kanga na ndin cinu udue, uwasa uyinno udofini nene ba, nlonliri uma dofini.”
"simonapitara. h p. r.s. thavaan he prabho bhavaan kutra yaasyati? tato yii"su. h pratyavadat, aha. m yatsthaana. m yaami tatsthaana. m saamprata. m mama pa"scaad gantu. m na "sakno. si kintu pa"scaad gami. syasi|
37 Bitrus woroghe, “Cikilari, inyaghari mati na nma dofinfi nene ba? Nma ni ulai nin bara fewe.”
tadaa pitara. h pratyuditavaan, he prabho saamprata. m kuto hetostava pa"scaad gantu. m na "saknomi? tvadartha. m praa. naan daatu. m "saknomi|
38 Yesu kwana, aworo, “Uma ni ulaife bara mengha? Kidegenere, nbelin fi, uma na uyirui ba so titat a kukulok dutu sa ukolsunu.”
tato yii"su. h pratyuktavaan mannimitta. m ki. m praa. naan daatu. m "sakno. si? tvaamaha. m yathaartha. m vadaami, kukku. tarava. naat puurvva. m tva. m tri rmaam apahno. syase|

< Yuhana 13 >