< Yuhana 11 >

1 Umong unit unan lissan Laazaru wadi nin konu. Ame unit Nbaitanyari, kagbirin Maryamu nin gwane Marta.
anantaraM mariyam tasyA bhaginI marthA cha yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|
2 Maryamu une na awa tintilo nnuf kunya kumang nabunun Cikilare awese abune nin titime, gwanemere wadi Laazaru unan kone.
yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|
3 Nuane nishono to kitin Yesu iworoghe, “Cikilari, yene ame ulenge na udi nin suwe dinin konu.”
apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|
4 Na Yesu nlanza, a woro, “Na ule ukone unkulari ba, umana so un gongong Kutelleari, bara usaun Kutelle nan se ngongong kitenen nin.”
tadA yIshurimAM vArttAM shrutvAkathayata pIDeyaM maraNArthaM na kintvIshvarasya mahimArtham Ishvaraputrasya mahimaprakAshArtha ncha jAtA|
5 Yesu wayita nin sun Marta nin gwane kishono a Lazaru.
yIshu ryadyapimarthAyAM tadbhaginyAm iliyAsari chAprIyata,
6 Na awa lanza Lanzaru di nin konu, Yesu kpina ayiri aba kiti kanga na awa yita ku.
tathApi iliyAsaraH pIDAyAH kathaM shrutvA yatra AsIt tatraiva dinadvayamatiShThat|
7 Kimal nani, aworo nono katwawe “Cannari tido u Yahudiya tutung.”
tataH param sa shiShyAnakathayad vayaM puna ryihUdIyapradeshaM yAmaH|
8 Nono katwawe woroghe, “Rabi, na udandauna ba, na a Yahudawa nyita nin su iffillusu fi, umini di nin su ukpili kite tutungha?”
tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?
9 Yesu kwana, a woro, “Na abiri kubi likureari di nanya liyirin ba? Asa umong din cin nin liring, na ama tiru ba, bara na adin yenju kiti kanang nin liring.
yIshuH pratyavadat, ekasmin dine kiM dvAdashaghaTikA na bhavanti? kopi divA gachChan na skhalati yataH sa etajjagato dIptiM prApnoti|
10 Nanya nani, as adin cin nin kitik, aba tiru bara na nkanang di ninghe ba.”
kintu rAtrau gachChan skhalati yato hetostatra dIpti rnAsti|
11 Yesu wa bellin uleli ulire, kimal nleli ulire, aworo nani, “Udondong bite Laazaru ndo nmoro, mma du nnan di fyaghe nmore.”
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritobhUd idAnIM taM nidrAto jAgarayituM gachChAmi|
12 Nono katwawe tunna iworoghe, “Cikilari, andi nmoroari adi mum, ama fitu.'
yIshu rmR^itau kathAmimAM kathitavAn kintu vishrAmArthaM nidrAyAM kathitavAn iti j nAtvA shiShyA akathayan,
13 Yesu wasu uliru nbellen nkul Laazaruari, inung wa su adin liru nmoro nshinuari.
he guro sa yadi nidrAti tarhi bhadrameva|
14 Yesu nin belle nani kanang, “Laazaru nku.
tadA yIshuH spaShTaM tAn vyAharat, iliyAsar amriyata;
15 Nlanza nmang bara anughe, na nni yita kite ba anung nan yinna. Cannari tido kitime.”
kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuShmannimittam AhlAditohaM, tathApi tasya samIpe yAma|
16 Tuma, ulenge na iwa yiccughe fibari, woro nadon katwa me, “Na arik wang do ligowe tinan ku ligowe nan Yesu.”
tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|
17 Na Yesu nda, ada se Laazaru nmal ti ayiri anas kisekk.
yIshustatropasthAya iliyAsaraH shmashAne sthApanAt chatvAri dinAni gatAnIti vArttAM shrutavAn|
18 Ubaitanya wadi susut nin Urshalima, npit mine nafo timel tiba.
vaithanIyA yirUshAlamaH samIpasthA kroshaikamAtrAntaritA;
19 A Yahudawa gbardang wa dak kitin Marta nin Maryamu, ida lissu nani nin kul ngwana mine.
tasmAd bahavo yihUdIyA marthAM mariyama ncha bhyAtR^ishokApannAM sAntvayituM tayoH samIpam AgachChan|
20 Marta tunna na a lanza Yesu din cinu, anuzu adi zuro ninghe, Maryamu lawa kilare.
marthA yIshorAgamanavArtAM shrutvaiva taM sAkShAd akarot kintu mariyam geha upavishya sthitA|
21 Marta tunna aworo Yesu ku, “Cikilari, ndfo uwa duku, na gwana nighe wa kuba.
tadA marthA yIshumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|
22 Nene wang, ko iyapin imonari utirino Kutelle, ama nifi inin.”
kintvidAnImapi yad Ishvare prArthayiShyate Ishvarastad dAsyatIti jAne. ahaM|
23 Yesu woronenge, “Gwanafine ma fitu tutung.”
yIshuravAdIt tava bhrAtA samutthAsyati|
24 Marta woroghe nenge, “In yiru ama fitu tutung kubi nfiyu na nan kul, liri nimalin.”
marthA vyAharat sheShadivase sa utthAnasamaye protthAsyatIti jAne. ahaM|
25 Yesu woroghe, “Menghari ufyu na nan kul, Myeri ulai; ulenge na ayinna nin mi, ko aku, ama ti ulai;
tadA yIshuH kathitavAn ahameva utthApayitA jIvayitA cha yaH kashchana mayi vishvasiti sa mR^itvApi jIviShyati;
26 ame ulenge na adi nin lai, aminin yinna nin mi na ama kuba. Uyinna nin le ulire?” (aiōn g165)
yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi? (aiōn g165)
27 Aworoghe nenge, “Nanere, Cikilari, in yinna fere Kristi, Usaun Kutelle, ulenge na adin cinu ucin da nanya nyi.”
sAvadat prabho yasyAvataraNApekShAsti bhavAn saevAbhiShiktta Ishvaraputra iti vishvasimi|
28 Na a belle nani, a nya adi yiccila Maryamu gwane likot. Aworo, “Unan dursuzu niyerte di kikane, adin yiccufi.”
iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiShThati tvAmAhUyati cha|
29 Na Maryamu nlaza nani, afita mas ado kitin Yesu.
kathAmimAM shrutvA sA tUrNam utthAya tasya samIpam agachChat|
30 Kube na Yesu wadi asa pira nanya kagbire ba awa dutu kite na Marta nni zuro ninghe.
yIshu rgrAmamadhyaM na pravishya yatra marthA taM sAkShAd akarot tatra sthitavAn|
31 A Yahudawa alenge na iwa dak lippe, wadi ligowe nin Maryamu nanya kilare, na iwa yeneghe afita mas anuzu udas, idofinghe, iwa yenje nafo anuzu ucindu kisseskkere adi gilu ku.
ye yihUdIyA mariyamA sAkaM gR^ihe tiShThantastAm asAntvayana te tAM kShipram utthAya gachChantiM vilokya vyAharan, sa shmashAne rodituM yAti, ityuktvA te tasyAH pashchAd agachChan|
32 Maryamu tunna na ada kiti kanga na Yesu yissin ku a yeneghe, adio kutyen nbun me a woroghe, “Cikilari ndafo una yita kikane, na gwana ninghe wa ku ba.”
yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|
33 Na Yesu in yeneghe kuculu, a a Yahudawe na ida ligowe ninghe wang di kuculu, ata liduru nanya nruhu, ayi me fita kang;
yIshustAM tasyAH sa Ngino yihUdIyAMshcha rudato vilokya shokArttaH san dIrghaM nishvasya kathitavAn taM kutrAsthApayata?
34 a woro, “Ina nonkoghe nweri?” Iworoghe, “Cikilari da uda yene.”
te vyAharan, he prabho bhavAn Agatya pashyatu|
35 Yesu gila.
yIshunA kranditaM|
36 A Yahudawa woro,”Yenen ngbardang nsuwe na adi Laazaru ku mun!”
ataeva yihUdIyA avadan, pashyatAyaM tasmin kidR^ig apriyata|
37 Among mine woro, “Na unit ulelere, ulenge na awa pun iyizi nnit ule na awa di udu ba, na ana wanti ulele ukule ba?”
teShAM kechid avadan yondhAya chakShuShI dattavAn sa kim asya mR^ityuM nivArayituM nAshaknot?
38 Yesu nin lidurun nanya kibinayi me, do kiti kisekkee. Kisekke kutiyari, kutala wa yerdin nnuwe.
tato yIshuH punarantardIrghaM nishvasya shmashAnAntikam agachChat| tat shmashAnam ekaM gahvaraM tanmukhe pAShANa eka AsIt|
39 Yesu woro, “Kalan litale.” Marta, gwanan Laazaru unan kule, woro Yesu ku, “Nene aduru ayiri anas kidowe nmal di cizunu ubiju.”
tadA yIshuravadad enaM pAShANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya chatvAri dinAni shmashAne sa tiShThati|
40 Yesu woroghe, “Na nbelinfi nenge, andi uyinna, uma yenu ngongong Kutelle ba?”
tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?
41 Itunna ikala kutale. Yesu ghatina iyizi me kitene kani aworo, “Ucif ning, ndin zazunfi bara na udin lanzui.
tadA mR^itasya shmashAnAt pAShANo. apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|
42 Meng yiru ko kuyeme kubi udin lanzui, bara kukirinanite na ikilini unnare nta nbelle nani, inan yinna fere na tui.”
tvaM satataM shR^iNoShi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAne sthitA lokA vishvasanti tadartham idaM vAkyaM vadAmi|
43 Kimal nbellu nani, ata ntet nin liwui kang, “Laazaru nuzu udas.”
imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|
44 Unan kule nuzu udas, anin tecin abunu nin nacara nin nimon nkassu libi, umuro me wa tecin nin nimon nkassu libi. Yesu woro nani, “Buncughe isughe a nya.”
tataH sa pramItaH shmashAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhashcha bahirAgachChat| yIshuruditavAn bandhanAni mochayitvA tyajatainaM|
45 A Yahudawa gbaedang na iwa dak kitin Maryamu yene imong ilenge na Yesu nsu, i yinna ninghe;
mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIshoretat karmmApashyan teShAM bahavo vyashvasan,
46 among mine nya ido kiti na Farisawa idi bellin nani imon ile na Yesu nsu.
kintu kechidanye phirUshinAM samIpaM gatvA yIshoretasya karmmaNo vArttAm avadan|
47 Ugo na Priest nan na Yahudawa pitirino kudaru mine kiti kirum, iworo,”Inyaghari tiba ti? Unit ulele din su imon izikiki gbardang.
tataH paraM pradhAnayAjakAH phirUshinAshcha sabhAM kR^itvA vyAharan vayaM kiM kurmmaH? eSha mAnavo bahUnyAshcharyyakarmmANi karoti|
48 Asa tisughe aleo ubun nengene, vat ma yinnu ninghe, a Rumawa ma dak ida bollu kiti bite nin min bite.”
yadIdR^ishaM karmma karttuM na vArayAmastarhi sarvve lokAstasmin vishvasiShyanti romilokAshchAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AChetsyanti|
49 Vat nani, umong unit nanya mine lissa me Kefas, amere wadi ugo na Priest likus lole, woro nani, “Na iyiru ko imong ba.
tadA teShAM kiyaphAnAmA yastasmin vatsare mahAyAjakapade nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;
50 Na idin yenju ucaun kitiu mine unit urum ku bara anit va, nnun woro anit vat nana.”
samagradeshasya vinAshatopi sarvvalokArtham ekasya janasya maraNam asmAkaM ma Ngalahetukam etasya vivechanAmapi na kurutha|
51 Awa bellin uleli ulire na un litime ba, bara awa di upriest udya likusse. Awa su annabci, Yesu maku bara anit;
etAM kathAM sa nijabuddhyA vyAharad iti na,
52 na bara nmyen cas ba, Yesu nan pitiruno kiti kirum nono Kutelle alenge na ishogilin nkowe.
kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|
53 Ucizunu lilone, udu ubun, iwa kpiliza tibau nworu imolughe.
taddinamArabhya te kathaM taM hantuM shaknuvantIti mantraNAM karttuM prArebhire|
54 Na Yesu wa kuru a gala nanya na Yahudawa fang ba, awa nya a suna kikane ado nmon min nkan kagbiri idin yicu Ifiraimu nkon kusho. Kikanere awa so ku nan nono katwa me.
ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|
55 Upaska na Yahudawa wa dak susut, gbardang na mong ani wa nuzu nanya nmine udu Urshalima inan di wesse ati mine a upaska dutu.
anantaraM yihUdIyAnAM nistArotsave nikaTavarttini sati tadutsavAt pUrvvaM svAn shuchIn karttuM bahavo janA grAmebhyo yirUshAlam nagaram AgachChan,
56 Iwa din pizurun Yesu ku, ilira nan nati mine nanya kutii nlira, “Iyaghari idin kpiluze? Na aba dak kitin ide ba?”
yIshoranveShaNaM kR^itvA mandire daNDAyamAnAH santaH parasparaM vyAharan, yuShmAkaM kIdR^isho bodho jAyate? sa kim utsave. asmin atrAgamiShyati?
57 Ugo na priest nan na Farisawa wani uduka andi umong yiru kikanga na Yesu duku, na abelin inan kifoghe
sa cha kutrAsti yadyetat kashchid vetti tarhi darshayatu pradhAnayAjakAH phirUshinashcha taM dharttuM pUrvvam imAm Aj nAM prAchArayan|

< Yuhana 11 >