< Yakubu 5 >

1 Dan nene, anung alle na idinin nimon, sun kuchulu kang bara uniu din cinu udak kitimine.
हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च।
2 Imon nachara mine na bijjo, inin kidowo mine imonli kijijiyari.
युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः।
3 Inin izinariya nin nazurfa mine imon ihem tinin tilo mine ma dursu kanang nato ula nleo nidowo mine. Inani na ceo utamani mine udu ayiri nimalin.
कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।
4 Yeneng, ubizu na nan katuwa ngirbi nanẹn mine, alle na ina bya nani ba, idi kuchulu! Tutung kuchulu nanan pituru kusana naduru atuff NCikilari Nvat.
पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।
5 Ina su lisosin nlazun mang nan nya in yi-ulele, inani na lanza nmang nimon nacara mine.
यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च।
6 Ina su libya nati mine udu liri nimalin. Ina su ushara inin molo unit unan fiu Kutellẹ, ulenge na anati minu imon ba.
अपरञ्च युष्माभि र्धार्म्मिकस्य दण्डाज्ञा हत्या चाकारि तथापि स युष्मान् न प्रतिरुद्धवान्।
7 Bara nani linuwana, tan ayi asheu udi duru kubi ndak Ncikilar, nafo unan nikawa na adin cha kubin girbi nimonli kunen, idin cawe nin nayi asheu ucizunun nwuru kussik nin un kussana.
हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।
8 Anung wang son ni nayi asheu; kele nibinayi mine bara udakin Cikilarẹ daduru susut.
यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
9 Na iwa yita sisip ba, linuwana, kitene natimine, iwa su munu ushara'a yene, unan sharawẹ yissin kibulung.
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।
10 Linuwana na uso minu imon yenju, shonon iyizi iyene uneo nanan kadura Kutellẹ alle na liru nan nya lisan Ncikilari.
हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।
11 Yene tidin yicu alenge na ina ti ayi akone anan “nmari.” na lanza ubelle nayi akonen Ayuba, inani na yene umalzinu katuwa udalilin Ncikilari kitin Ayuba, na Cikilari wa kulun nin kune-kune nin nayi asheu
पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।
12 Ubun nin nimon vat, nuwana ning, yenje iwa su isili, na nin kitekani, sa ni kutïn, sa imon nisili ba. Nan nya nani na ''kidegen'' mine so ''kidegen'' ''udiru kidegen'' mine so ''udiru kidegen,'' bara iwa diu nan nya nshara.
हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।
13 Umong nan nya mine din niuwa? Na ati nlira. Umong mine dinin liburi libowa? Na ati avu liru.
युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु।
14 Umong nan nya mine dinin konå? Na ayicila akune kutyin nlira alenge na ina tarda nani acara itighe nlira itintinghe nnuf nan nya Lisan Cikilari,
युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
15 mini nliran nan yinnu sa uyenu din shinu nin nan konu, Kutellẹ ba fighe kiti linonin me, adi ana ti kulapi wang, Kutellẹ ma kalughe kuning.
तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।
16 Bara nani belle alapi mine kiti nati mine, isu ati mine nlira, inan se ushinu. Nliran nan yiru kidegen din dasu nin nimon likara gbardang nan nya katuwa me.
यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
17 Iliya unitari wadi nafo arike, amini wa ti nlira nin kibinayi kirum na uwuru nwan jü nan nya nmyen ba, ita akus atat nin tipui kutocin na uwuren jü ba.
य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव।
18 Iliya ta nlira tutung, Kutellẹ toltuno uwuru gbardang, kutyin nutuno imonli nin kpih.
पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्।
19 Nuwana nig, asa umong nan nya mine nlasina kiti kidegen, umong mine nwa kpilaghe ninghe.
हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति
20 Na ame yinin nworu ulle na a kpilla nin nan kulapi unuzu libau ntanume aso arucu kidowo kitin nkul, ame ma kussu alapi gbardang.
तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।

< Yakubu 5 >