< Yakubu 4 >

1 Nweri kabung nin diru yinnu nin nati ku nanya mine? na kudin fitizu nan nya mine unucu nlip nibinai ni nanzang na udin su likum nan nya mine ba, linuwa anan yinnu nin kutellẹ ba?
yu. smaaka. m madhye samaraa ra. na"sca kuta utpadyante? yu. smada"nga"sibiraa"sritaabhya. h sukhecchaabhya. h ki. m notpadyante?
2 Idin nlip nimon ille na idumun ba, idin molsu ikuru ipizira imon ile na i wasa ise ba. Idin su nnun.
yuuya. m vaa nchatha kintu naapnutha, yuuya. m narahatyaam iir. syaa nca kurutha kintu k. rtaarthaa bhavitu. m na "saknutha, yuuya. m yudhyatha ra. na. m kurutha ca kintvapraaptaasti. s.thatha, yato heto. h praarthanaa. m na kurutha|
3 Isu kabung ku, vat nani na isebabura na itirino kutellẹ ba. Idin tiru a na i sare ba, bara idin ntiru imon inanzang, inan moluso libau nsu nibinai mine.
yuuya. m praarthayadhve kintu na labhadhve yato heto. h svasukhabhoge. su vyayaartha. m ku praarthayadhve|
4 Anung anam zina! akilaki, Na iyiru nwoni lidondong nin yih ulele nshinari nin kutellẹ ba? Bara nani ulle na ayinna asu lidondon nin yih a durso litime unan shina Kutellẹ.
he vyabhicaari. no vyabhicaari. nya"sca, sa. msaarasya yat maitrya. m tad ii"svarasya "saatravamiti yuuya. m ki. m na jaaniitha? ata eva ya. h ka"scit sa. msaarasya mitra. m bhavitum abhila. sati sa eve"svarasya "satru rbhavati|
5 Sa idin cissu uliru Kutellẹ naso lem na unaworo uruhu Kutellẹ na ina ti nan nyo bite ukulun nin lip liyarin na?
yuuya. m ki. m manyadhve? "saastrasya vaakya. m ki. m phalahiina. m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir. syaartha. m prema karoti?
6 Nan nya nani Kutellẹ na nani ubolu me gbardang, bara na uliru Kutellẹ na woro, “Kutellẹ nari anan tikunang liti, ana niza ubelu me kiti nale na itoltuno uti mine”.
tannahi kintu sa pratula. m vara. m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h||
7 Bara nani, nan ati mine kiti Kutellẹ, taan shakk nin nshaitan, a nan nya pit nan ghinu.
ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana. m sa. mrundha tena sa yu. smatta. h palaayi. syate|
8 Dan susut nin Kutellẹ, amac wang ma daksusul nan ghinu, kusun achare mine lau anung anan nalapi, wesen nibincu mine, anung anan nibinayi nibaba.
ii"svarasya samiipavarttino bhavata tena sa yu. smaaka. m samiipavarttii bhavi. syati| he paapina. h, yuuya. m svakaraan pari. skurudhva. m| he dvimanolokaa. h, yuuya. m svaanta. hkara. naani "suciini kurudhva. m|
9 Sun liburi lisirne a tiyom nin kuculu. Kpilliyan tisina mine ti tinana nayi, so ulanzun nmang mine lawa liburi lisirne.
yuuyam udvijadhva. m "socata vilapata ca, yu. smaaka. m haasa. h "sokaaya, aananda"sca kaatarataayai parivarttetaa. m|
10 Toltunon atimine nbun Ncikilari Ame ma ghantin minu.
prabho. h samak. sa. m namraa bhavata tasmaat sa yu. smaan ucciikari. syati|
11 Na iwansu kubellum natimine ba, linuana, unit ulle na asu kubellum ngwana sa ushariya ngwana, adin su ushara nan nyan nshara Kutellẹ. Asa usu uduka ushara fe wang na una dortu nsharawere ba, fe nso sharan nin nari.
he bhraatara. h, yuuya. m paraspara. m maa duu. sayata| ya. h ka"scid bhraatara. m duu. sayati bhraatu rvicaara nca karoti sa vyavasthaa. m duu. sayati vyavasthaayaa"sca vicaara. m karoti| tva. m yadi vyavasthaayaa vicaara. m karo. si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|
12 Unit urumari cas unan nizun duka nin shariyawe, ame Kutellẹ, ulle na amere wasa asu utucu nin molsu, fe ghari, unan su ndọ lissan fe ushara?
advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak. situ. m naa"sayitu nca paarayati| kintu kastva. m yat parasya vicaara. m karo. si?
13 Lanza fe ulle na udin bellu, “Kitimone sa udun kwoi tiba du nanya kipin, ti duru likus kikans, ti di su kujauna tise uriba”.
adya "svo vaa vayam amukanagara. m gatvaa tatra var. sameka. m yaapayanto vaa. nijya. m kari. syaama. h laabha. m praapsyaama"sceti kathaa. m bhaa. samaa. naa yuuyam idaanii. m "s. r.nuta|
14 Ghari yiru imon ille na ina se ninkwui, iyaghari ulai mine? Idi nafo ulonna3i na sas unuzu nin kubiri bat umala kiti.
"sva. h ki. m gha. ti. syate tad yuuya. m na jaaniitha yato jiivana. m vo bhavet kiid. rk tattu baa. spasvaruupaka. m, k. sa. namaatra. m bhaved d. r"sya. m lupyate ca tata. h para. m|
15 Bara nani mbara iworo nengbe “asa cikilari inyinna tiba yitu nin lai tisu ilenge sa ileli.
tadanuktvaa yu. smaakam ida. m kathaniiya. m prabhoricchaato vaya. m yadi jiivaamastarhyetat karmma tat karmma vaa kari. syaama iti|
16 Nene idin fo figiri nin zkpilizu mine, vat ulle ufo figire unanzanghari.
kintvidaanii. m yuuya. m garvvavaakyai. h "slaaghana. m kurudhve taad. r"sa. m sarvva. m "slaaghana. m kutsitameva|
17 Bara nani kitin nle na ayiru usu nimon icine amini nari usue, kitime kulapiyari.
ato ya. h ka"scit satkarmma kartta. m viditvaa tanna karoti tasya paapa. m jaayate|

< Yakubu 4 >