< Yakubu 4 >

1 Nweri kabung nin diru yinnu nin nati ku nanya mine? na kudin fitizu nan nya mine unucu nlip nibinai ni nanzang na udin su likum nan nya mine ba, linuwa anan yinnu nin kutellẹ ba?
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मद ण्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्ते?
2 Idin nlip nimon ille na idumun ba, idin molsu ikuru ipizira imon ile na i wasa ise ba. Idin su nnun.
यूयं वा न्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्या न्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
3 Isu kabung ku, vat nani na isebabura na itirino kutellẹ ba. Idin tiru a na i sare ba, bara idin ntiru imon inanzang, inan moluso libau nsu nibinai mine.
यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
4 Anung anam zina! akilaki, Na iyiru nwoni lidondong nin yih ulele nshinari nin kutellẹ ba? Bara nani ulle na ayinna asu lidondon nin yih a durso litime unan shina Kutellẹ.
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
5 Sa idin cissu uliru Kutellẹ naso lem na unaworo uruhu Kutellẹ na ina ti nan nyo bite ukulun nin lip liyarin na?
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
6 Nan nya nani Kutellẹ na nani ubolu me gbardang, bara na uliru Kutellẹ na woro, “Kutellẹ nari anan tikunang liti, ana niza ubelu me kiti nale na itoltuno uti mine”.
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
7 Bara nani, nan ati mine kiti Kutellẹ, taan shakk nin nshaitan, a nan nya pit nan ghinu.
अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
8 Dan susut nin Kutellẹ, amac wang ma daksusul nan ghinu, kusun achare mine lau anung anan nalapi, wesen nibincu mine, anung anan nibinayi nibaba.
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
9 Sun liburi lisirne a tiyom nin kuculu. Kpilliyan tisina mine ti tinana nayi, so ulanzun nmang mine lawa liburi lisirne.
यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
10 Toltunon atimine nbun Ncikilari Ame ma ghantin minu.
प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
11 Na iwansu kubellum natimine ba, linuana, unit ulle na asu kubellum ngwana sa ushariya ngwana, adin su ushara nan nyan nshara Kutellẹ. Asa usu uduka ushara fe wang na una dortu nsharawere ba, fe nso sharan nin nari.
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचार न्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
12 Unit urumari cas unan nizun duka nin shariyawe, ame Kutellẹ, ulle na amere wasa asu utucu nin molsu, fe ghari, unan su ndọ lissan fe ushara?
अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितु न्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
13 Lanza fe ulle na udin bellu, “Kitimone sa udun kwoi tiba du nanya kipin, ti duru likus kikans, ti di su kujauna tise uriba”.
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
14 Ghari yiru imon ille na ina se ninkwui, iyaghari ulai mine? Idi nafo ulonna3i na sas unuzu nin kubiri bat umala kiti.
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
15 Bara nani mbara iworo nengbe “asa cikilari inyinna tiba yitu nin lai tisu ilenge sa ileli.
तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
16 Nene idin fo figiri nin zkpilizu mine, vat ulle ufo figire unanzanghari.
किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
17 Bara nani kitin nle na ayiru usu nimon icine amini nari usue, kitime kulapiyari.
अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

< Yakubu 4 >