< Yakubu 2 >

1 Nuwana ning, na iwa dortu uyinnu sa uyenu un Cikilari bite Yisa Kristi, Cikilari ngongon, nin su liti sa maferu feru ba.
hē mama bhrātaraḥ, yūyam asmākaṁ tējasvinaḥ prabhō ryīśukhrīṣṭasya dharmmaṁ mukhāpēkṣayā na dhārayata|
2 Asa umong npira ada se minu nan nya lisosin mine nin ficancan fin zinariya nin nimon igegeme, umong tutun pira kikimon unan diru nimon nacara nin nimọn ndinong,
yatō yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayuktē bhrājiṣṇuparicchadē puruṣē praviṣṭē malinavastrē kasmiṁścid daridrē'pi praviṣṭē
3 anung ani nceo ayi mine kiti nnit unan nimon igegeme, inin woroghe ''cikusu da so kiti kigegeme'' inin woro unan diru nimon nacare, ''Yisina kikani'' sa ''So nabunu ning,''
yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadēta bhavān atrōttamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadēta tvam amusmin sthānē tiṣṭha yadvātra mama pādapīṭha upaviśēti,
4 na anughe din su ushara nan nya nati mine, iso anan shara nin kpilizu unanzan ba?
tarhi manaḥsu viśēṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
5 Lanzan nuwana nayi ningh, na Kutellẹ na fere anan sali nimon nacara in yih ulele iso anan nimon nan nya yinnu sa uyenu nin sen gadu tigoh na awasu likawali udu kiti nale na idumun su me ba?
hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|
6 Anunghe nin di yassu anan diru nimon nacara! Na anan nimon nacarere din yoh minu bå, na inunghere din cin ninghinu kutẹin nsharawe bå?
dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
7 Na anan nimon nacarere din nanzu lisa ligegeme longo na iwa yicila minu mun ba?
yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ tairēva na nindyatē?
8 Vat nin nani asa ukulo uduka tigowe nafo na ina yertu nan nya liru Kutellẹ, ''Uma su usü nnan lisosin kupofe nafo litife,'' usu gegeme.
kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, ētacchāstrīyavacanānusāratō yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
9 Nin nani asa ufere among usu nani imon icine, udin su kulapi, ushara nkifofi ina nin so anan nalapi.
yadi ca mukhāpēkṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhvē|
10 Ulenge na adoffino uduka vat, aminin tana nan nya nrum cas, aso unan tanu nan nyan duke vat.
yatō yaḥ kaścit kr̥tsnāṁ vyavasthāṁ pālayati sa yadyēkasmin vidhau skhalati tarhi sarvvēṣām aparādhī bhavati|
11 Ame Kutellẹ na ana woro “Na uwa su uzina ba,'' amere kuru aworo ''na uwa molsu anit ba,'' andi na usu uzina, umini na molo unit, uso unan kalin duka Kutellẹ.
yatō hētōstvaṁ paradārān mā gacchēti yaḥ kathitavān sa ēva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karōṣi tarhi vyavasthālaṅghī bhavasi|
12 Nani imon ile na idin bellẹ na iso innare idin sue, nafo na ale na iba sunani ushara nbuntu.
muktē rvyavasthātō yēṣāṁ vicārēṇa bhavitavyaṁ tādr̥śā lōkā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
13 Bara ushara din dasu sa nkune-kune kiti nalenge na idin dursu nkune- kune ba. Nkune-kune din li likaran shara.
yō dayāṁ nācarati tasya vicārō nirddayēna kāriṣyatē, kintu dayā vicāram abhibhaviṣyati|
14 Iyaghari gegeme nuwana nin assa umonn nworo adumun nin yinnu sa uyenu a na ayita nin katwa kacine ba, uleli u yinnu sa uyene wasa utuchu-ghe?
hē mama bhrātaraḥ, mama pratyayō'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tēna kiṁ phalaṁ? tēna pratyayēna kiṁ tasya paritrāṇaṁ bhavituṁ śaknōti?
15 Asa gwana kilime sa kishono din pizuru nimon shonu kidowo nin nimonli liyirin,
kēṣucid bhrātr̥ṣu bhaginīṣu vā vasanahīnēṣu prātyahikāhārahīnēṣu ca satsu yuṣmākaṁ kō'pi tēbhyaḥ śarīrārthaṁ prayōjanīyāni dravyāṇi na datvā yadi tān vadēt,
16 umaong nan nya mine woro nani ''cang idi so mang, ilanza momo illi ishito, a na anung in nin nani imonle na idin pizure bara kidowo ba, iyaghari ngegeme?
yūyaṁ sakuśalaṁ gatvōṣṇagātrā bhavata tr̥pyata cēti tarhyētēna kiṁ phalaṁ?
17 Nanere wang unin uyinnu sa uyenu andi na katwa kacine duku ba, libiari.
tadvat pratyayō yadi karmmabhi ryuktō na bhavēt tarhyēkākitvāt mr̥ta ēvāstē|
18 Vat nani asa umong woro, ''Fe dumun yinnu sa uyenu, a meng yita nin katuwa kacine,'' dursai uyinnu sa uyenu fe sa katuwa, meng ba dursu fi uyinnu sa yenu ninghe nan nya katwa nighe.
kiñca kaścid idaṁ vadiṣyati tava pratyayō vidyatē mama ca karmmāṇi vidyantē, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
19 Uyinna Kutellẹ kurumari nanere. Agbergenu wang in yinna nani ketuzu.
ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|
20 Udi nin su uyinin wangha unit ulala, nworu uyinnu sa uyenu sa katuwa uso hem.
kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?
21 Ndunsu ame Ibrahimẹ, uciff in yinnu sa uyenu bite wa se useru kiti Kutellẹ bara katuwa kacine na awa nakpa gono me Ishaku kiti Kutellẹ?
asmākaṁ pūrvvapuruṣō ya ibrāhīm svaputram ishākaṁ yajñavēdyām utsr̥ṣṭavān sa kiṁ karmmabhyō na sapuṇyīkr̥taḥ?
22 Uyene uyinnu sa uyenu me na cinu nin katuwa me, nanere wang katuwa me na kulo nan nya yinnu sa uyenu me.
pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?
23 Nanere uliru Kutellẹ wa kulo na uwa woro “Ibrahim wa yinnin nin Kutellẹ, unnere iwa bataghe unan fiu Kutellẹ.” Bara nani iwa yicughe udondon Kutellẹ.
itthañcēdaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm paramēśvarē viśvasitavān tacca tasya puṇyāyāgaṇyata sa cēśvarasya mitra iti nāma labdhavān|
24 Uyenẹ, kiti katuwari unit nse usurtu, na kitenen yinnu sa uyenu chas ba.
paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyatē na caikākinā pratyayēna|
25 Nanere wang Rahap ukilaki wase usurtu bara katwa kacine, kubẹ na awa seru anan kadura, a duro nani long libau ugang?
tadvad yā rāhabnāmikā vārāṅganā cārān anugr̥hyāparēṇa mārgēṇa visasarja sāpi kiṁ karmmabhyō na sapuṇyīkr̥tā?
26 Nafo kidowa sa nfip libbiari, Nanere wang uyinnu sa uyeni sa katuwa libbiari.
ataēvātmahīnō dēhō yathā mr̥tō'sti tathaiva karmmahīnaḥ pratyayō'pi mr̥tō'sti|

< Yakubu 2 >