< Yakubu 2 >

1 Nuwana ning, na iwa dortu uyinnu sa uyenu un Cikilari bite Yisa Kristi, Cikilari ngongon, nin su liti sa maferu feru ba.
hE mama bhrAtaraH, yUyam asmAkaM tEjasvinaH prabhO ryIzukhrISTasya dharmmaM mukhApEkSayA na dhArayata|
2 Asa umong npira ada se minu nan nya lisosin mine nin ficancan fin zinariya nin nimon igegeme, umong tutun pira kikimon unan diru nimon nacara nin nimọn ndinong,
yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktE bhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzcid daridrE'pi praviSTE
3 anung ani nceo ayi mine kiti nnit unan nimon igegeme, inin woroghe ''cikusu da so kiti kigegeme'' inin woro unan diru nimon nacare, ''Yisina kikani'' sa ''So nabunu ning,''
yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti,
4 na anughe din su ushara nan nya nati mine, iso anan shara nin kpilizu unanzan ba?
tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?
5 Lanzan nuwana nayi ningh, na Kutellẹ na fere anan sali nimon nacara in yih ulele iso anan nimon nan nya yinnu sa uyenu nin sen gadu tigoh na awasu likawali udu kiti nale na idumun su me ba?
hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|
6 Anunghe nin di yassu anan diru nimon nacara! Na anan nimon nacarere din yoh minu bå, na inunghere din cin ninghinu kutẹin nsharawe bå?
dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?
7 Na anan nimon nacarere din nanzu lisa ligegeme longo na iwa yicila minu mun ba?
yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?
8 Vat nin nani asa ukulo uduka tigowe nafo na ina yertu nan nya liru Kutellẹ, ''Uma su usü nnan lisosin kupofe nafo litife,'' usu gegeme.
kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|
9 Nin nani asa ufere among usu nani imon icine, udin su kulapi, ushara nkifofi ina nin so anan nalapi.
yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE|
10 Ulenge na adoffino uduka vat, aminin tana nan nya nrum cas, aso unan tanu nan nyan duke vat.
yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasmin vidhau skhalati tarhi sarvvESAm aparAdhI bhavati|
11 Ame Kutellẹ na ana woro “Na uwa su uzina ba,'' amere kuru aworo ''na uwa molsu anit ba,'' andi na usu uzina, umini na molo unit, uso unan kalin duka Kutellẹ.
yatO hEtOstvaM paradArAn mA gacchEti yaH kathitavAn sa Eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karOSi tarhi vyavasthAlagghI bhavasi|
12 Nani imon ile na idin bellẹ na iso innare idin sue, nafo na ale na iba sunani ushara nbuntu.
muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca|
13 Bara ushara din dasu sa nkune-kune kiti nalenge na idin dursu nkune- kune ba. Nkune-kune din li likaran shara.
yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|
14 Iyaghari gegeme nuwana nin assa umonn nworo adumun nin yinnu sa uyenu a na ayita nin katwa kacine ba, uleli u yinnu sa uyene wasa utuchu-ghe?
hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?
15 Asa gwana kilime sa kishono din pizuru nimon shonu kidowo nin nimonli liyirin,
kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,
16 umaong nan nya mine woro nani ''cang idi so mang, ilanza momo illi ishito, a na anung in nin nani imonle na idin pizure bara kidowo ba, iyaghari ngegeme?
yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM?
17 Nanere wang unin uyinnu sa uyenu andi na katwa kacine duku ba, libiari.
tadvat pratyayO yadi karmmabhi ryuktO na bhavEt tarhyEkAkitvAt mRta EvAstE|
18 Vat nani asa umong woro, ''Fe dumun yinnu sa uyenu, a meng yita nin katuwa kacine,'' dursai uyinnu sa uyenu fe sa katuwa, meng ba dursu fi uyinnu sa yenu ninghe nan nya katwa nighe.
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
19 Uyinna Kutellẹ kurumari nanere. Agbergenu wang in yinna nani ketuzu.
Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|
20 Udi nin su uyinin wangha unit ulala, nworu uyinnu sa uyenu sa katuwa uso hem.
kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?
21 Ndunsu ame Ibrahimẹ, uciff in yinnu sa uyenu bite wa se useru kiti Kutellẹ bara katuwa kacine na awa nakpa gono me Ishaku kiti Kutellẹ?
asmAkaM pUrvvapuruSO ya ibrAhIm svaputram ishAkaM yajnjavEdyAm utsRSTavAn sa kiM karmmabhyO na sapuNyIkRtaH?
22 Uyene uyinnu sa uyenu me na cinu nin katuwa me, nanere wang katuwa me na kulo nan nya yinnu sa uyenu me.
pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi?
23 Nanere uliru Kutellẹ wa kulo na uwa woro “Ibrahim wa yinnin nin Kutellẹ, unnere iwa bataghe unan fiu Kutellẹ.” Bara nani iwa yicughe udondon Kutellẹ.
itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|
24 Uyenẹ, kiti katuwari unit nse usurtu, na kitenen yinnu sa uyenu chas ba.
pazyata mAnavaH karmmabhyaH sapuNyIkriyatE na caikAkinA pratyayEna|
25 Nanere wang Rahap ukilaki wase usurtu bara katwa kacine, kubẹ na awa seru anan kadura, a duro nani long libau ugang?
tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?
26 Nafo kidowa sa nfip libbiari, Nanere wang uyinnu sa uyeni sa katuwa libbiari.
ataEvAtmahInO dEhO yathA mRtO'sti tathaiva karmmahInaH pratyayO'pi mRtO'sti|

< Yakubu 2 >