< Yakubu 1 >

1 Yakubu, kucin Kutellẹ nin Chikilari Yisa Kristi, udu kiti nakura likure nin naba na iwa malu kiti nin ghinu, ndin lisu minu.
ii"svarasya prabho ryii"sukhrii. s.tasya ca daaso yaakuub vikiir. niibhuutaan dvaada"sa. m va. m"saan prati namask. rtya patra. m likhati|
2 Yiran vat nmanghari nuwana ning, kubi ko na uniyu ngangan nse minu,
he mama bhraatara. h, yuuya. m yadaa bahuvidhapariik. saa. su nipatata tadaa tat puur. naanandasya kaara. na. m manyadhva. m|
3 Yinnon nworu uyinnu sa uyenu mine din dasu nin nayi akone sa ligan.
yato yu. smaaka. m vi"svaasasya pariik. sitatvena dhairyya. m sampaadyata iti jaaniitha|
4 Na ayi akone kulu katuwa me, lnan lawa anit awasara, anan nsalin ndiru nimon.
tacca dhairyya. m siddhaphala. m bhavatu tena yuuya. m siddhaa. h sampuur. naa"sca bhavi. syatha kasyaapi gu. nasyaabhaava"sca yu. smaaka. m na bhavi. syati|
5 Asa umon mine dini su ayita jinji, na atirin kiti lenge na adi nizu, Kutellẹ, adin nizu gbardang sa ugbaru kitin le na atirino, Kutellẹ ma nighe.
yu. smaaka. m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara. h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata. h sa yaacataa. m tatastasmai daayi. syate|
6 Bara nani tirino nan nya yinnu sa uyenu, na nin kosu kibinayi ba, ule na adinsu nin kosu kibinayi amasin nafo kibarak nmyen kurawa, fongo na ufunu din chunmung ukillọ mung.
kintu sa ni. hsandeha. h san vi"svaasena yaacataa. m yata. h sandigdho maanavo vaayunaa caalitasyotplavamaanasya ca samudratara"ngasya sad. r"so bhavati|
7 Na unit une nwa ceo kibinayi nworu aba seru imene na adi nin suwẹ kitin in Chikilari ba;
taad. r"so maanava. h prabho. h ki ncit praapsyatiiti na manyataa. m|
8 Imusi nnit une unan kossu kibinayari, na ayisin libau lirum ba.
dvimanaa loka. h sarvvagati. su ca ncalo bhavati|
9 Na gwana ule na asali nin nimon nacara ase ngongong nan nya liyisin me.
yo bhraataa namra. h sa nijonnatyaa "slaaghataa. m|
10 Ame gwana ka na adumun nimon nacara toltin litime, bara na ama katu nafo kumamu na kuwasa kuyelte.
ya"sca dhanavaan sa nijanamratayaa "slaaghataa. myata. h sa t. r.napu. spavat k. saya. m gami. syati|
11 Asa awui nuzu ninpui gwawai uta amommu koto, amammu nin chaut nani yeltizẹ. Nanere wang anan nimon nacara ba lawu anan nsali nimon nan nya nituwa minẹ.
yata. h sataapena suuryye. noditya t. r.na. m "so. syate tatpu. spa nca bhra"syati tena tasya ruupasya saundaryya. m na"syati tadvad dhaniloko. api sviiyamuu. dhatayaa mlaasyati|
12 Unan nmareri ule na atere ulle na a tere kibinayi, nan nya dumunu, aleo likara nan nya dumunẹ, aba seru litapa tigoh longo na ina ti anan su Kutellẹ likawali.
yo jana. h pariik. saa. m sahate sa eva dhanya. h, yata. h pariik. sitatva. m praapya sa prabhunaa svapremakaaribhya. h pratij naata. m jiivanamuku. ta. m lapsyate|
13 Yenje umon wa woro kubi kongo na idumunghe, '' Ulenge udumune unuzu kiti Kutellẹri,'' bara na Kutellẹ din dumunu unit nin magunta ba, amẹ Kutellẹ litime din dumuzunu umong ba.
ii"svaro maa. m pariik. sata iti pariik. saasamaye ko. api na vadatu yata. h paapaaye"svarasya pariik. saa na bhavati sa ca kamapi na pariik. sate|
14 Ko uyeme unit asa ase udumunu bara uti kibinayi mangunta mere, ulle na asa ukpeshilinghe uwununghe likot.
kintu ya. h ka"scit sviiyamanovaa nchayaak. r.syate lobhyate ca tasyaiva pariik. saa bhavati|
15 Usu kibinayi nwati liburi asa umara kulapi, kulapi nwa kuno kang kuda nin kul.
tasmaat saa manovaa nchaa sagarbhaa bhuutvaa du. sk. rti. m prasuute du. sk. rti"sca pari. naama. m gatvaa m. rtyu. m janayati|
16 Nana ning yenje iwa risuzu minu.
he mama priyabhraatara. h, yuuya. m na bhraamyata|
17 Ko uyeme ufillu ugegeme nin fillu ulau udin nucu kitene kani utolu udak nnuzu kitin Ncif nkanang. Na adin sakuzu kidowo nafo ushin ba.
yat ki ncid uttama. m daana. m puur. no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara. m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|
18 Kutellẹ na fere ani nari ulai unuzu ligbulang kidegen, bara tinan so kumat ncizinu nan nya makekewẹ.
tasya s. r.s. tavastuunaa. m madhye vaya. m yat prathamaphalasvaruupaa bhavaamastadartha. m sa svecchaata. h satyamatasya vaakyenaasmaan janayaamaasa|
19 Anung yiru nani, nuwana kibinayi nin. Na ulanzu yita kogha ku deddai, na anan liru kpaikpai ba, ana unan tinanayi deddai ba,
ataeva he mama priyabhraatara. h, yu. smaakam ekaiko jana. h "srava. ne tvarita. h kathane dhiira. h krodhe. api dhiiro bhavatu|
20 bara na tina nayi nanit din su katuwa kacine Kutellẹ ba.
yato maanavasya krodha ii"svariiyadharmma. m na saadhayati|
21 Bara nani kallan vat akara ananangza nin magunta na udin kowẹ, na nin tikunang liti ba seren tigbulang to na tiba damun nin tucu nidowo mine.
ato heto ryuuya. m sarvvaam a"sucikriyaa. m du. s.tataabaahulya nca nik. sipya yu. smanmanasaa. m paritraa. ne samartha. m ropita. m vaakya. m namrabhaavena g. rhliita|
22 Dortong tigbulanghe, na iwadi anan lanzu cas ba, na iwa rusuzu atimine ba.
apara nca yuuya. m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari. no bhavata|
23 Asa ulle na adin lanzunligbulang nliru na adin su katuwa mun, adi nafo unit ulle na adin yenju nan nya madubi.
yato ya. h ka"scid vaakyasya karmmakaarii na bhuutvaa kevala. m tasya "srotaa bhavati sa darpa. ne sviiya"saariirikavadana. m niriik. samaa. nasya manujasya sad. r"sa. h|
24 Awasa ayene umuro me, as a gya, asa ashawa sa iyizari ayita.
aatmaakaare d. r.s. te sa prasthaaya kiid. r"sa aasiit tat tatk. sa. naad vismarati|
25 Nanere unit ulle na adin yenju gegeme nan nyan shara ulau, ushara lidu kibolo, nbuntu, nin lin bun dortoe, nama unan lanzun nin shauzue ban iba ti unit une nmari awa sunani.
kintu ya. h ka"scit natvaa mukte. h siddhaa. m vyavasthaam aalokya ti. s.thati sa vism. rtiyukta. h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi. syati|
26 Ulenge na ayira litime ame unan dortu Kutellẹri, ana adin kiffizu lilemme ba, adin rusuzu litime, udortu Kutellẹ me uhemari.
anaayattarasana. h san ya. h ka"scit svamano va ncayitvaa sva. m bhakta. m manyate tasya bhakti rmudhaa bhavati|
27 Udortu-Kutellẹ ucicik ulau na Kutellẹ na Uchif bite din yenju, anare ubunu nikimon, nin na nan kul na less, nan nya nio mine, anin kesse litime nan nya in yih unanzang.
kle"sakaale pit. rhiinaanaa. m vidhavaanaa nca yad avek. sa. na. m sa. msaaraacca ni. skala"nkena yad aatmarak. sa. na. m tadeva piturii"svarasya saak. saat "suci rnirmmalaa ca bhakti. h|

< Yakubu 1 >