< Ibraniyawa 9 >

1 Nene nin nalikawali nburne wadi nin kiti ntumuzunu Kutelle, kikane inye, a duka ntimuzune,
sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si. s.ta aasiit|
2 Bara nanya kilari nliran, ina kele kutyi ku, kongo na idin yicu kiti kilau, nanya kiti kane upitila liyisin duku, a kutebul, a uborodi yita ku.
yato duu. syameka. m niramiiyata tasya prathamako. s.thasya naama pavitrasthaanamityaasiit tatra diipav. rk. so bhojanaasana. m dar"saniiyapuupaanaa. m "sre. nii caasiit|
3 Nin mamal kuzeni kibulun kin be nkon kutyi duku idin yicu kiti kilau kang.
tatpa"scaad dvitiiyaayaastira. skari. nyaa abhyantare. atipavitrasthaanamitinaamaka. m ko. s.thamaasiit,
4 Kidinin nbagadi fizinariya bara upizuru nwesu kulapi tutun kite dinin nakpati nalikawali, kanga na ina yacu vat nin nazurfa, nanya lisu fizinariya min umanna, ucah Haruna na tillo, allo natala aba duku an nalikawali.
tatra ca suvar. namayo dhuupaadhaara. h parita. h suvar. nama. n.ditaa niyamama njuu. saa caasiit tanmadhye maannaayaa. h suvar. nagha. to haaro. nasya ma njaritada. n.dastak. sitau niyamaprastarau,
5 Kitine nakpati nalikawali, kuyeli ngongon ncherebin di kitene mmarapin nse nwesu kulapi, konga na tiwasa ti belle nene ba.
tadupari ca karu. naasane chaayaakaari. nau tejomayau kiruubaavaastaam, ete. saa. m vi"se. sav. rttaantakathanaaya naaya. m samaya. h|
6 Asa ikele imone, ame upirist ko kome kubi asa a pira kutyi ndase anan su uhidimomi.
ete. sviid. rk nirmmite. su yaajakaa ii"svarasevaam anuti. s.thanato duu. syasya prathamako. s.tha. m nitya. m pravi"santi|
7 Ame upirist udia asa apira kutyi kunba ame usame urum ko lome likus, na sa ugutunu mmyii bara litime nan naniti mye bara utazinu kugbas.
kintu dvitiiya. m ko. s.tha. m prativar. sam ekak. rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta. m lokaanaam aj naanak. rtapaapaanaa nca nimittam utsarjjaniiya. m rudhiram anaadaaya tena na pravi"syate|
8 Nfip milau din dursuzu nworu libau ndu kiti kilauwe Isa puno ba, andi kiti nliran ncizinue duku liyisin.
ityanena pavitra aatmaa yat j naapayati tadida. m tat prathama. m duu. sya. m yaavat ti. s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti. s.thati|
9 ulere umusali nko kube, vat unizu nin ngutunu mmii na idin nnizu nene, na a wasa ata nibinai nanan durtu Kutelle lau ba.
tacca duu. sya. m varttamaanasamayasya d. r.s. taanta. h, yato heto. h saamprata. m sa. m"sodhanakaala. m yaavad yanniruupita. m tadanusaaraat sevaakaari. no maanasikasiddhikara. ne. asamarthaabhi. h
10 Inine uliari nin nsonu cas, umunu imusi tibuki nkusu tone vat udukari bara kidowo, na ina ni kamin upese iba da ciu unin kite.
kevala. m khaadyapeye. su vividhamajjane. su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|
11 Kristi na dak nafo upirist udia, un nimon icine na ina dak, unzu ndia nin gbardang nlau kilari Kutelle, kanga na acara nnitari na ke ba, kanga na kidi kin nyulele ba.
apara. m bhaavima"ngalaanaa. m mahaayaajaka. h khrii. s.ta upasthaayaahastanirmmitenaarthata etats. r.s. te rbahirbhuutena "sre. s.thena siddhena ca duu. sye. na gatvaa
12 Na iwadi bara nmii niyin sa aluka, barci nmii mere Kristi wa piru kiti kilau kubi kurum bara kogha, ase nari usortu sa ligan. (aiōnios g166)
chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166)
13 Bara andi nmii niyin nan nadaki ciu uzaminu ntong kuluka kiti nale na idi lau ba, asa mikusu nani ita lau nidowo.
v. r.sachaagaanaa. m rudhire. na gaviibhasmana. h prak. sepe. na ca yadya"sucilokaa. h "saariiri"sucitvaaya puuyante,
14 Ani iziyari bati nmii Kristi, ulenge kiti nfip min sali ligan, awa nii litime ame anansali kulap kiti Kutelle, a kusu nibinai bit nin nadadu tikul tinan tumuzuno Kutelle nlaiya? (aiōnios g166)
tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166)
15 Bara nanere, Kristi di kiyitik nalikawali apese, uwa so nani, bara awa kuu anan bunku nari unuzu nalikawali nburne, unuzu nsu nduk kulapi bara aworu alenge na Kutelle na yicila nani iseru lukawali ngadu sa ligan. (aiōnios g166)
sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166)
16 Bara asa umong nsuna uliru kiti na nan kidung mye, uso gbasari idursu ukul nnit une ulenge na an su uliruwe.
yatra niyamo bhavati tatra niyamasaadhakasya bale rm. rtyunaa bhavitavya. m|
17 Bara uciu nliru uso dole cas kiti nle na ukul duku, bara na uso dole kiti nle na adinin nlai ba.
yato hatena balinaa niyama. h sthiriibhavati kintu niyamasaadhako bali ryaavat jiivati taavat niyamo nirarthakasti. s.thati|
18 Nanere na iwa tunno alkawali nburne sa nmii ba.
tasmaat sa puurvvaniyamo. api rudhirapaata. m vinaa na saadhita. h|
19 Bara na Musa wa nii ko uyeme uduka nanya lidu, kiti vat nanit, a wa yiru nmii naluka nan niyin nin nmyen, aca ashine a kufan izob a zamina vat kubanga nan nanite vat,
phalata. h sarvvalokaan prati vyavasthaanusaare. na sarvvaa aaj naa. h kathayitvaa muusaa jalena sinduuravar. nalomnaa e. sovat. r.nena ca saarddha. m govatsaanaa. m chaagaanaa nca rudhira. m g. rhiitvaa granthe sarvvaloke. su ca prak. sipya babhaa. se,
20 anin woro “monere nmii nalikawali na Kutelle wa ni uduka kitimine”.
yu. smaan adhii"svaro ya. m niyama. m niruupitavaan tasya rudhirametat|
21 Nanya nimon irume, awa zamin nmii nanya kuteen nliran nan vat nakpangiri na idin su katuwa npirist mung.
tadvat sa duu. sye. api sevaarthake. su sarvvapaatre. su ca rudhira. m prak. siptavaan|
22 “Nin nbellen lidu kusan vat nimon asa ikusu nin nmii, sa ugutunu nmii na ushawu kulapi di ba.
apara. m vyavasthaanusaare. na praaya"sa. h sarvvaa. ni rudhire. na pari. skriyante rudhirapaata. m vinaa paapamocana. m na bhavati ca|
23 Bara nani uwa so gbas nworu imon nanya kitene iba kusu, nin ngutunu nmiii ninawa ntene,
apara. m yaani svargiiyavastuunaa. m d. r.s. taantaaste. saam etai. h paavanam aava"syakam aasiit kintu saak. saat svargiiyavastuunaam etebhya. h "sre. s.the rbalidaanai. h paavanamaava"syaka. m|
24 Bara na Kristi wa piru nanya kiti kilau kanga na ina ke nin nacara nanit, kanga na kidi kuyeli nicine, nin nani apira kitene kane nin litime kikanga na ana duk ubun nmuro Kutelle bara arike.
yata. h khrii. s.ta. h satyapavitrasthaanasya d. r.s. taantaruupa. m hastak. rta. m pavitrasthaana. m na pravi. s.tavaan kintvasmannimittam idaaniim ii"svarasya saak. saad upasthaatu. m svargameva pravi. s.ta. h|
25 Na awa do kikane bara ani litime ko kome kubi ba, nafo na upirist udia din suzu, ulenge na adin picu kiti kila, likus udu likus nin nmong nmii ugang.
yathaa ca mahaayaajaka. h prativar. sa. m para"so. nitamaadaaya mahaapavitrasthaana. m pravi"sati tathaa khrii. s.tena puna. h punaraatmotsargo na karttavya. h,
26 Andi nani kidegenere, uba so gbasari kitime kubi kurumari, udu kibi nimalin nworu awa nuzu akalla kulapi nin ngutunu nmii litime. (aiōn g165)
karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165)
27 Ina ceo unit akuu urum, mamal nani udak nwucu kidegen.
apara. m yathaa maanu. sasyaikak. rtvo mara. na. m tat pa"scaad vicaaro niruupito. asti,
28 nanere tutun Kristi, ulenge na iwa nakpa ghe urum ada yaun kulapi nanit gbardang, aba kuru adak unba, na nin woro adas nnono nin kulapi ba, bara udu tucu nalenge na idin ncaa mye nin nayi asheu.
tadvat khrii. s.to. api bahuunaa. m paapavahanaartha. m baliruupe. naikak. rtva utsas. rje, apara. m dvitiiyavaara. m paapaad bhinna. h san ye ta. m pratiik. sante te. saa. m paritraa. naartha. m dar"sana. m daasyati|

< Ibraniyawa 9 >