< Ibraniyawa 8 >

1 Nene udursu nile imon na tidin nbelle inere, tidi nin npirist udia ulenge na asosin ncara alime unkutel ndia kitene kani.
kathyamaanaanaa. m vaakyaanaa. m saaro. ayam asmaakam etaad. r"sa eko mahaayaajako. asti ya. h svarge mahaamahimna. h si. mhaasanasya dak. si. napaar"svo samupavi. s.tavaan
2 Ame kuci nari nanya kutyi kulau, kutyii nliran kidegen na cikilari wa tuno, na unit usurneri ba.
yacca duu. sya. m na manujai. h kintvii"svare. na sthaapita. m tasya satyaduu. syasya pavitravastuunaa nca sevaka. h sa bhavati|
3 Bara ko uyeme upirist iwa fereghe a ni vat unizu nin gutunu nmyi bara kulapi, bara nani uso gbas ise imomon na iba ni.
yata ekaiko mahaayaajako naivedyaanaa. m baliinaa nca daane niyujyate, ato hetoretasyaapi ki ncid utsarjaniiya. m vidyata ityaava"syaka. m|
4 Nene ndah Kristi wandi nanya nyi, na awa so upirist ba, sam, tunda na amon duku allenghe na ina niza ufilizinu bara uduka.
ki nca sa yadi p. rthivyaam asthaasyat tarhi yaajako naabhavi. syat, yato ye vyavasthaanusaaraat naivedyaani dadatyetaad. r"saa yaajakaa vidyante|
5 Iwa tumuzun imomon ile na uli nafo ulema nin nshin, nimon kitene kani, nafo na Kutelle wa su Musa ku kagbara, kubi na awadi nworu a tuno litino kutyin nliran, “yene” Kutelle woro “uba ke imone vat nafo nda na iwa dursofi kitene likup,”
te tu svargiiyavastuunaa. m d. r.s. taantena chaayayaa ca sevaamanuti. s.thanti yato muusasi duu. sya. m saadhayitum udyate satii"svarastadeva tamaadi. s.tavaan phalata. h sa tamuktavaan, yathaa, "avadhehi girau tvaa. m yadyannidar"sana. m dar"sita. m tadvat sarvvaa. ni tvayaa kriyantaa. m|"
6 Bara nene Kristi wa seru katuwa kadia, bara ame tutun di kiyitik nalikawali acine, alenge na iwa tunno nanya likawali acine.
kintvidaaniim asau tasmaat "sre. s.tha. m sevakapada. m praaptavaan yata. h sa "sre. s.thapratij naabhi. h sthaapitasya "sre. s.thaniyamasya madhyastho. abhavat|
7 Andi aleli alikawali nburne na nnana ba na ubellen npiziru nalikawali an ba ba yitu ku ba.
sa prathamo niyamo yadi nirddo. so. abhavi. syata tarhi dvitiiyasya niyamasya kimapi prayojana. m naabhavi. syat|
8 Na Kutelle wase kulapi kiti nanit, aworo “yenen ayiri din ncinu” ubellun ncikalari. Kubi na mba su alikawali apese nin kilarin Isiraila, nin kinin kilarin Yahuda.
kintu sa do. samaaropayan tebhya. h kathayati, yathaa, "parame"svara ida. m bhaa. sate pa"sya yasmin samaye. aham israayelava. m"sena yihuudaava. m"sena ca saarddham eka. m naviina. m niyama. m sthiriikari. syaamyetaad. r"sa. h samaya aayaati|
9 Na aba yitu nafo alikawali alenge na nnasu nan na cifi mene ba, nloli liyire na nwan yacun nani nin nacara nnutuno nani nanyan nmyin nmasar, bara na iwa li ubun nanya nalikawali nighe ba.
parame"svaro. aparamapi kathayati te. saa. m puurvvapuru. saa. naa. m misarade"saad aanayanaartha. m yasmin dine. aha. m te. saa. m kara. m dh. rtvaa tai. h saha niyama. m sthiriik. rtavaan taddinasya niyamaanusaare. na nahi yatastai rmama niyame la"nghite. aha. m taan prati cintaa. m naakarava. m|
10 “Bara alelere alikawali alenge na mbasu nin kilari Isiraila, kimal nale ayire” ubellun cikilari “mba” ciu uduka nigh nanya nibinai mine, mba kuru nyertu unin nanya nayi mine, mba so Kutelle mine, ung baso anit nighe.
kintu parame"svara. h kathayati taddinaat paramaha. m israayelava. m"siiyai. h saarddham ima. m niyama. m sthiriikari. syaami, te. saa. m citte mama vidhiin sthaapayi. syaami te. saa. m h. rtpatre ca taan lekhi. syaami, aparamaha. m te. saam ii"svaro bhavi. syaami te ca mama lokaa bhavi. syanti|
11 Na inug ba dursu umon unan lisosin kupo mine ba, sa umon gwana me, ubelle, “yinnon cikilare” bara vat ba yinie, unuzu nbene udu udiawe.
apara. m tva. m parame"svara. m jaaniihiitivaakyena te. saamekaiko jana. h sva. m sva. m samiipavaasina. m bhraatara nca puna rna "sik. sayi. syati yata aak. sudraat mahaanta. m yaavat sarvve maa. m j naasyanti|
12 Bara meng ba dursu nkunekune kitene naddu ananzan mine, na meng ba kuru nlizin nin nalapi mine ba.
yato hetoraha. m te. saam adharmmaan k. sami. sye te. saa. m paapaanyaparaadhaa. m"sca puna. h kadaapi na smari. syaami|"
13 Nanya nbelle “ipese” anati alikawali nburne akuse inin ulenge na ana bellin iso ikuse ina mali uwulu.
anena ta. m niyama. m nuutana. m gaditvaa sa prathama. m niyama. m puraataniik. rtavaan; yacca puraatana. m jiir. naa nca jaata. m tasya lopo nika. to. abhavat|

< Ibraniyawa 8 >