< Ibraniyawa 8 >

1 Nene udursu nile imon na tidin nbelle inere, tidi nin npirist udia ulenge na asosin ncara alime unkutel ndia kitene kani.
kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān
2 Ame kuci nari nanya kutyi kulau, kutyii nliran kidegen na cikilari wa tuno, na unit usurneri ba.
yacca dūṣyaṁ na manujaiḥ kintvīśvareṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sevakaḥ sa bhavati|
3 Bara ko uyeme upirist iwa fereghe a ni vat unizu nin gutunu nmyi bara kulapi, bara nani uso gbas ise imomon na iba ni.
yata ekaiko mahāyājako naivedyānāṁ balīnāñca dāne niyujyate, ato hetoretasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
4 Nene ndah Kristi wandi nanya nyi, na awa so upirist ba, sam, tunda na amon duku allenghe na ina niza ufilizinu bara uduka.
kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|
5 Iwa tumuzun imomon ile na uli nafo ulema nin nshin, nimon kitene kani, nafo na Kutelle wa su Musa ku kagbara, kubi na awadi nworu a tuno litino kutyin nliran, “yene” Kutelle woro “uba ke imone vat nafo nda na iwa dursofi kitene likup,”
te tu svargīyavastūnāṁ dṛṣṭāntena chāyayā ca sevāmanutiṣṭhanti yato mūsasi dūṣyaṁ sādhayitum udyate satīśvarastadeva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhehi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
6 Bara nene Kristi wa seru katuwa kadia, bara ame tutun di kiyitik nalikawali acine, alenge na iwa tunno nanya likawali acine.
kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|
7 Andi aleli alikawali nburne na nnana ba na ubellen npiziru nalikawali an ba ba yitu ku ba.
sa prathamo niyamo yadi nirddoṣo'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayojanaṁ nābhaviṣyat|
8 Na Kutelle wase kulapi kiti nanit, aworo “yenen ayiri din ncinu” ubellun ncikalari. Kubi na mba su alikawali apese nin kilarin Isiraila, nin kinin kilarin Yahuda.
kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|
9 Na aba yitu nafo alikawali alenge na nnasu nan na cifi mene ba, nloli liyire na nwan yacun nani nin nacara nnutuno nani nanyan nmyin nmasar, bara na iwa li ubun nanya nalikawali nighe ba.
parameśvaro'paramapi kathayati teṣāṁ pūrvvapuruṣāṇāṁ misaradeśād ānayanārthaṁ yasmin dine'haṁ teṣāṁ karaṁ dhṛtvā taiḥ saha niyamaṁ sthirīkṛtavān taddinasya niyamānusāreṇa nahi yatastai rmama niyame laṅghite'haṁ tān prati cintāṁ nākaravaṁ|
10 “Bara alelere alikawali alenge na mbasu nin kilari Isiraila, kimal nale ayire” ubellun cikilari “mba” ciu uduka nigh nanya nibinai mine, mba kuru nyertu unin nanya nayi mine, mba so Kutelle mine, ung baso anit nighe.
kintu parameśvaraḥ kathayati taddināt paramahaṁ isrāyelavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ hṛtpatre ca tān lekhiṣyāmi, aparamahaṁ teṣām īśvaro bhaviṣyāmi te ca mama lokā bhaviṣyanti|
11 Na inug ba dursu umon unan lisosin kupo mine ba, sa umon gwana me, ubelle, “yinnon cikilare” bara vat ba yinie, unuzu nbene udu udiawe.
aparaṁ tvaṁ parameśvaraṁ jānīhītivākyena teṣāmekaiko janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvve māṁ jñāsyanti|
12 Bara meng ba dursu nkunekune kitene naddu ananzan mine, na meng ba kuru nlizin nin nalapi mine ba.
yato hetorahaṁ teṣām adharmmān kṣamiṣye teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
13 Nanya nbelle “ipese” anati alikawali nburne akuse inin ulenge na ana bellin iso ikuse ina mali uwulu.
anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|

< Ibraniyawa 8 >