< Ibraniyawa 6 >

1 Nin nani usunu nimon na iwa durso nari nin nburne, kitene kaduran Kiristi, tiba li uban udu tikunag, na tutun utunu litino ndiu katyen nanya katuwa nkul, a uyinnu nin Kutelle,
vaya. m m. rtijanakakarmmabhyo mana. hparaavarttanam ii"svare vi"svaaso majjana"sik. sa. na. m hastaarpa. na. m m. rtalokaanaam utthaanam
2 na nlon litino ndursuzu kitene nsulsunu ulau, utardu nacara, utitu na nan nkul, in nshara sa ligan. (aiōnios g166)
anantakaalasthaayivicaaraaj naa caitai. h punarbhittimuula. m na sthaapayanta. h khrii. s.tavi. sayaka. m prathamopade"sa. m pa"scaatk. rtya siddhi. m yaavad agrasaraa bhavaama| (aiōnios g166)
3 Arike tutun ba su ulle imone asa Kutelle nyinna.
ii"svarasyaanumatyaa ca tad asmaabhi. h kaari. syate|
4 Bara uso gbas, kiti na lenge na iwa tinani iyinno, ule na awa dumun ufillu Kutelle, ule na iwa kuso nin nfip milau.
ya ekak. rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta. h pavitrasyaatmano. a.m"sino jaataa
5 inug alle na iwa dumun tigbulan ticine in Kutelle nin likara kuji ncin dak. (aiōn g165)
ii"svarasya suvaakya. m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra. s.tvaa yadi (aiōn g165)
6 inug alle na iwa diuwe-udinin nijasi ukpiliya nani tutun udin ndiu kutyin, nanere bara na inghe atimine wa kotin gono Kutelle kitene kuca, tutun itanghe aso imon ncing fong.
svamanobhirii"svarasya putra. m puna. h kru"se ghnanti lajjaaspada. m kurvvate ca tarhi mana. hparaavarttanaaya punastaan naviiniikarttu. m ko. api na "saknoti|
7 Bara kutyin na serru uwuru na udi njju kunin, nkoni din nutuzunu ileou isesu uampani inug alle na idi katuwa kunenne, isere nmari kiti Kutelle.
yato yaa bhuumi. h svopari bhuuya. h patita. m v. r.s. ti. m pivatii tatphalaadhikaari. naa. m nimittam i. s.taani "saakaadiinyutpaadayati saa ii"svaraad aa"si. sa. m praaptaa|
8 Bara as kunutuno imart nin ubarje, ku ba so hem, nin ndre nnti nnu, imalline ba dak nin njujuzu.
kintu yaa bhuumi rgok. suraka. n.takav. rk. saan utpaadayati saa na graahyaa "saapaarhaa ca "se. se tasyaa daaho bhavi. syati|
9 Vat nin nani tidin nliru nenge, adondong bite tise likara nimon icine, ulenge na idi immine, imon ille na idi in tucue.
he priyatamaa. h, yadyapi vayam etaad. r"sa. m vaakya. m bhaa. saamahe tathaapi yuuya. m tata utk. r.s. taa. h paritraa. napathasya pathikaa"scaadhva iti vi"svasaama. h|
10 Bara na Kutelle unan salin adalciari ba, na aba shawu nin katuwa mine nin nsu na ina durso bara lissa me, nanya nanere iwa tumuzun annit alau, udak nene idinsu nani.
yato yu. smaabhi. h pavitralokaanaa. m ya upakaaro. akaari kriyate ca tene"svarasya naamne prakaa"sita. m prema "srama nca vismarttum ii"svaro. anyaayakaarii na bhavati|
11 Nin nani arike ntah nibinayi, nworo kogha nanya mine ba dursu imusu nciu kibinayi udu imalin, nin se ntabas nyinnu.
apara. m yu. smaakam ekaiko jano yat pratyaa"saapuura. naartha. m "se. sa. m yaavat tameva yatna. m prakaa"sayedityaham icchaami|
12 Na tidinin su ilawa shankalong ba, mbara iso anan nsu nimon ule na anan nse ngadu na likawali, bara iyinnu nin nayi ashau.
ata. h "sithilaa na bhavata kintu ye vi"svaasena sahi. s.nutayaa ca pratij naanaa. m phalaadhikaari. no jaataaste. saam anugaamino bhavata|
13 Bara kubi na Kutelle wa su Ibrahim ku likawali, a wa sillo nin litime, tunda na awasa a sillo nin mong ulenge na adi udiya ba.
ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre. s.thasya kasyaapyaparasya naamnaa "sapatha. m karttu. m naa"saknot, ato heto. h svanaamnaa "sapatha. m k. rtvaa tenokta. m yathaa,
14 Ame woronghe “meng lallai mba tifi nmari, mba kuru nkpin ngbardang likurafe?”
"satyam aha. m tvaam aa"si. sa. m gadi. syaami tavaanvaya. m varddhayi. syaami ca|"
15 Nanya nlo libau were Ibrahim nwanse ille imon na iwa su nghe likawali, kubi na awa cicah nanya hankuri.
anena prakaare. na sa sahi. s.nutaa. m vidhaaya tasyaa. h pratyaa"saayaa. h phala. m labdhavaan|
16 Bara anit dinsu isillin ninle na akatin nani nin gbardang, nanya namusu mine, isillin nnere imaline vat.
atha maanavaa. h "sre. s.thasya kasyacit naamnaa "sapante, "sapatha"sca pramaa. naartha. m te. saa. m sarvvavivaadaantako bhavati|
17 Kubi na Kutelle wa yinin adurso nkanang udu kiti na nan ngadu nalikawali, imon nsali nsakisu ngegeme, nadlili me, awa ni uyinnu nin nisillin.
ityasmin ii"svara. h pratij naayaa. h phalaadhikaari. na. h sviiyamantra. naayaa amoghataa. m baahulyato dar"sayitumicchan "sapathena svapratij naa. m sthiriik. rtavaan|
18 Awa su nani bara imon ibba illenge na idin sakisu ba, nanya nilenge na udinin nijasi Kutelle su kinnu, arike alenge na tina chum udu kiti nyeshinu tiba se likara kibinayi timin uti nayi ulle na ina ceou bara arike.
ataeva yasmin an. rtakathanam ii"svarasya na saadhya. m taad. r"senaacalena vi. sayadvayena sammukhastharak. saasthalasya praaptaye palaayitaanaam asmaaka. m sud. r.dhaa saantvanaa jaayate|
19 Tidimu nle uciu kibanayi, nafo ukessu nin likara ntabatu nidowo bite, uti kibinayi na uwa piru nanya kiti kuzeni kibulun.
saa pratyaa"saasmaaka. m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara. m pravi. s.taa|
20 Yisa wa piru kiti kane, nafo unan npunu kibulun bite, amini wa da so upirist udiya sa ligan nin nbellun Malkisadak (aiōn g165)
tatraivaasmaakam agrasaro yii"su. h pravi"sya malkii. sedaka. h "sre. nyaa. m nityasthaayii yaajako. abhavat| (aiōn g165)

< Ibraniyawa 6 >