< Ibraniyawa 6 >

1 Nin nani usunu nimon na iwa durso nari nin nburne, kitene kaduran Kiristi, tiba li uban udu tikunag, na tutun utunu litino ndiu katyen nanya katuwa nkul, a uyinnu nin Kutelle,
vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam
2 na nlon litino ndursuzu kitene nsulsunu ulau, utardu nacara, utitu na nan nkul, in nshara sa ligan. (aiōnios g166)
anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma| (aiōnios g166)
3 Arike tutun ba su ulle imone asa Kutelle nyinna.
IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE|
4 Bara uso gbas, kiti na lenge na iwa tinani iyinno, ule na awa dumun ufillu Kutelle, ule na iwa kuso nin nfip milau.
ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA
5 inug alle na iwa dumun tigbulan ticine in Kutelle nin likara kuji ncin dak. (aiōn g165)
Izvarasya suvAkyaM bhAvikAlasya zaktinjcAsvaditavantazca tE bhraSTvA yadi (aiōn g165)
6 inug alle na iwa diuwe-udinin nijasi ukpiliya nani tutun udin ndiu kutyin, nanere bara na inghe atimine wa kotin gono Kutelle kitene kuca, tutun itanghe aso imon ncing fong.
svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|
7 Bara kutyin na serru uwuru na udi njju kunin, nkoni din nutuzunu ileou isesu uampani inug alle na idi katuwa kunenne, isere nmari kiti Kutelle.
yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA|
8 Bara as kunutuno imart nin ubarje, ku ba so hem, nin ndre nnti nnu, imalline ba dak nin njujuzu.
kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|
9 Vat nin nani tidin nliru nenge, adondong bite tise likara nimon icine, ulenge na idi immine, imon ille na idi in tucue.
hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|
10 Bara na Kutelle unan salin adalciari ba, na aba shawu nin katuwa mine nin nsu na ina durso bara lissa me, nanya nanere iwa tumuzun annit alau, udak nene idinsu nani.
yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|
11 Nin nani arike ntah nibinayi, nworo kogha nanya mine ba dursu imusu nciu kibinayi udu imalin, nin se ntabas nyinnu.
aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|
12 Na tidinin su ilawa shankalong ba, mbara iso anan nsu nimon ule na anan nse ngadu na likawali, bara iyinnu nin nayi ashau.
ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|
13 Bara kubi na Kutelle wa su Ibrahim ku likawali, a wa sillo nin litime, tunda na awasa a sillo nin mong ulenge na adi udiya ba.
IzvarO yadA ibrAhImE pratyajAnAt tadA zrESThasya kasyApyaparasya nAmnA zapathaM karttuM nAzaknOt, atO hEtOH svanAmnA zapathaM kRtvA tEnOktaM yathA,
14 Ame woronghe “meng lallai mba tifi nmari, mba kuru nkpin ngbardang likurafe?”
"satyam ahaM tvAm AziSaM gadiSyAmi tavAnvayaM varddhayiSyAmi ca|"
15 Nanya nlo libau were Ibrahim nwanse ille imon na iwa su nghe likawali, kubi na awa cicah nanya hankuri.
anEna prakArENa sa sahiSNutAM vidhAya tasyAH pratyAzAyAH phalaM labdhavAn|
16 Bara anit dinsu isillin ninle na akatin nani nin gbardang, nanya namusu mine, isillin nnere imaline vat.
atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazca pramANArthaM tESAM sarvvavivAdAntakO bhavati|
17 Kubi na Kutelle wa yinin adurso nkanang udu kiti na nan ngadu nalikawali, imon nsali nsakisu ngegeme, nadlili me, awa ni uyinnu nin nisillin.
ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn|
18 Awa su nani bara imon ibba illenge na idin sakisu ba, nanya nilenge na udinin nijasi Kutelle su kinnu, arike alenge na tina chum udu kiti nyeshinu tiba se likara kibinayi timin uti nayi ulle na ina ceou bara arike.
ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|
19 Tidimu nle uciu kibanayi, nafo ukessu nin likara ntabatu nidowo bite, uti kibinayi na uwa piru nanya kiti kuzeni kibulun.
sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|
20 Yisa wa piru kiti kane, nafo unan npunu kibulun bite, amini wa da so upirist udiya sa ligan nin nbellun Malkisadak (aiōn g165)
tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat| (aiōn g165)

< Ibraniyawa 6 >