< Ibraniyawa 5 >

1 Nafo ko uyeme upirist udia, na ifere nanya nanit, ina ferenghe asu katuwa bara unughe nanya nimon ule na idi in Kutelle, ame vat nan nah ufilizirinu nin ngutanu nmyi bara alapi.
yaḥ kaścit mahāyājakō bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kr̥ta īśvarōddēśyaviṣayē'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyatē|
2 Ame nwansa adofino seng nin na nan ntanni, alle na ina lasin, bara ame wang litime kilin nin sali likara kidowo.
sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati|
3 Bara ulele, ame tutun uso gbas a gutun nmyi bara kulapi me, nafo na ana su bara alapi nanit.
ētasmāt kāraṇācca yadvat lōkānāṁ kr̥tē tadvad ātmakr̥tē'pi pāpārthakabalidānaṁ tēna karttavyaṁ|
4 Na umong unit nwansa a yauna mon ngongo nghe bara litime bna, ame ba seuyicilu kiti Kutelle, nafo na Haruna wan se.
sa ghōccapadaḥ svēcchātaḥ kēnāpi na gr̥hyatē kintu hārōṇa iva ya īśvarēṇāhūyatē tēnaiva gr̥hyatē|
5 Na ame Kristi wa ghantin litime upirist udiya ba, nin nani Kutelle wa bllinghe “fe gono nighari kitimone nda so ucif fe”.
ēvamprakārēṇa khrīṣṭō'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kr̥tavān, kintu "madīyatanayō'si tvam adyaiva janitō mayēti" vācaṁ yastaṁ bhāṣitavān sa ēva tasya gauravaṁ kr̥tavān|
6 Udi nafo na ana kuru a belle nkan kiti “fe upirist sa ligan, nafo ubellun malkisadak”. (aiōn g165)
tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn g165)
7 kubi na ame wandi nanya kidowo, awa nizu nliran nin nfo nacara, kuculu nin nmyizin udu kiti Kutelle, ame ulle na awasa a tucu nghe nanya nkul, bara uni ngirma Kutelle nsa a latiza nghe.
sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca
8 Nin nworu ame gonari, awa matsu udortu Kutelle unuzu kiti nimon na awa neo mun.
yadyapi putrō'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 Ame wa batin unit, nanya nlo libau we, bara ko gha ullenge na adin dortu nghe, amere usen nlai unsali ligan. (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios g166)
10 Nin feriu Kutelle nafo upirist udiya bara ubellun Malkisadak.
tasmāt sa malkīṣēdakaḥ śrēṇībhuktō mahāyājaka īśvarēṇākhyātaḥ|
11 Tidinin nimon gbardang in bellu kitene Yisa ubayitu nin nijasi nbellu, tunda na udin lanzu gegeme ba.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Vat udak ko kebe, ucaun iso anan dursuzu nyiru, unin so gbas umon dursuzo anunku uyiru, tigbulang Kutelle, anug du ninsu nmazin, na imoli likara ba.
yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē|
13 Bara ulenge na adu nmazinu, na adinin nyiru nanya kadura nfiue Kutelle ba, bara adu gono.
yō dugdhapāyī sa śiśurēvētikāraṇāt dharmmavākyē tatparō nāsti|
14 nkon kusari, imonli likara, in nallenge na ikuno ari, inug allenge na bara uyiru mine iwasa ifere imon icine nanya ni nanzan, ina durso nani iyinin vat nimon icine nin ninanzang.
kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|

< Ibraniyawa 5 >