< Ibraniyawa 5 >

1 Nafo ko uyeme upirist udia, na ifere nanya nanit, ina ferenghe asu katuwa bara unughe nanya nimon ule na idi in Kutelle, ame vat nan nah ufilizirinu nin ngutanu nmyi bara alapi.
yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|
2 Ame nwansa adofino seng nin na nan ntanni, alle na ina lasin, bara ame wang litime kilin nin sali likara kidowo.
sa cājñānāṁ bhrāntānāñca lokānāṁ duḥkhena duḥkhī bhavituṁ śaknoti, yato hetoḥ sa svayamapi daurbbalyaveṣṭito bhavati|
3 Bara ulele, ame tutun uso gbas a gutun nmyi bara kulapi me, nafo na ana su bara alapi nanit.
etasmāt kāraṇācca yadvat lokānāṁ kṛte tadvad ātmakṛte'pi pāpārthakabalidānaṁ tena karttavyaṁ|
4 Na umong unit nwansa a yauna mon ngongo nghe bara litime bna, ame ba seuyicilu kiti Kutelle, nafo na Haruna wan se.
sa ghoccapadaḥ svecchātaḥ kenāpi na gṛhyate kintu hāroṇa iva ya īśvareṇāhūyate tenaiva gṛhyate|
5 Na ame Kristi wa ghantin litime upirist udiya ba, nin nani Kutelle wa bllinghe “fe gono nighari kitimone nda so ucif fe”.
evamprakāreṇa khrīṣṭo'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kṛtavān, kintu "madīyatanayo'si tvam adyaiva janito mayeti" vācaṁ yastaṁ bhāṣitavān sa eva tasya gauravaṁ kṛtavān|
6 Udi nafo na ana kuru a belle nkan kiti “fe upirist sa ligan, nafo ubellun malkisadak”. (aiōn g165)
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn g165)
7 kubi na ame wandi nanya kidowo, awa nizu nliran nin nfo nacara, kuculu nin nmyizin udu kiti Kutelle, ame ulle na awasa a tucu nghe nanya nkul, bara uni ngirma Kutelle nsa a latiza nghe.
sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca
8 Nin nworu ame gonari, awa matsu udortu Kutelle unuzu kiti nimon na awa neo mun.
yadyapi putro'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 Ame wa batin unit, nanya nlo libau we, bara ko gha ullenge na adin dortu nghe, amere usen nlai unsali ligan. (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios g166)
10 Nin feriu Kutelle nafo upirist udiya bara ubellun Malkisadak.
tasmāt sa malkīṣedakaḥ śreṇībhukto mahāyājaka īśvareṇākhyātaḥ|
11 Tidinin nimon gbardang in bellu kitene Yisa ubayitu nin nijasi nbellu, tunda na udin lanzu gegeme ba.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Vat udak ko kebe, ucaun iso anan dursuzu nyiru, unin so gbas umon dursuzo anunku uyiru, tigbulang Kutelle, anug du ninsu nmazin, na imoli likara ba.
yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|
13 Bara ulenge na adu nmazinu, na adinin nyiru nanya kadura nfiue Kutelle ba, bara adu gono.
yo dugdhapāyī sa śiśurevetikāraṇāt dharmmavākye tatparo nāsti|
14 nkon kusari, imonli likara, in nallenge na ikuno ari, inug allenge na bara uyiru mine iwasa ifere imon icine nanya ni nanzan, ina durso nani iyinin vat nimon icine nin ninanzang.
kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|

< Ibraniyawa 5 >