< Ibraniyawa 3 >

1 Bara nani nuwana nilau, anan munu nati nanya nyicillu kitene, yenen Yisa ku, unan kadura nin pirist ule na tiba diu nghe kutyin.
he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
2 A wandi nin kirki, kiti Kutelle, ulenge na awa ferenghe, Musa wandi nin kirki kilari Kutelle vat,
mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
3 bara iwa yene Yisa katin Musa ku nin ngongon, bara ulengye na ke kilari, akatin kilaree litime.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
4 Ko kiyeme kilari unitari na ke kinin, vat ulengye na ana ke imon Kutelle ari.
ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
5 Musa fa wadinin kirki nafo kucin kilari Kutelle, vat, a niza uluru umang nimon ulle na iba bellu nin du nbun.
mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 Bara Kristi ari udina wari kilari Kutelle, assa timono nin likara uciu kibinayi nin nfo figiri bite kitime.
vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Bara nani, una so nafo na uruhu ulau na bellin “kitimone asa ulanza liwui me,
ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
8 na uwa ti gbas nin nibinayi mine ba, nafo na an Isiraila nanyan kugbas mine, kubi na iwa dumun nani nanya kusho”.
tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
9 Nanere wandi, kubi na ankah mine wa dumuni kubi na kus akut anas, iwa yene adadu ni nghe,
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
10 Bara nani na nwa lanza nmang kuji kone ba, 'nmini wa bellin, ko kome kubi idin lasuzunu nanya ibinai mine, na inug yiru tibau nighe ba.
avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
11 Udi nafo na nwansu isilin nanya tinana nayi nighe, na iba piru nanya nshinu nighe ba”.
iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
12 Sun seng, linuana, bara iwa lawa nin nayi ananzang an salin yinnu nanya mine, kibinayi ka naki ba kpilliu minu kiti Kuttele nlai.
he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 Nin nani tan atimine agang nibinayi ko lome liri, nin ndandaunu nafo na idin yicu kitimone, bara na warum mine was yita gbas bara karusuzo kulapi.
kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Bara arike tiso anan munu nati in Kristi, tiwa min uciu nibinayi bite gangang. kiti me unuzun nburne udu imalline.
yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
15 Kitene nilele, ina bellin, “kitimone, assa ulatisa liwui me yenje uwati kugbas nin kibinayi fe, nafo na an Isirala was nanya kugbullu”.
adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
16 Ame ghari ule na awa latiza Kutelle asu Kugbullu? na inughere alenge na Musa wa nutun nani nanya Masare?
tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
17 Nin naya ghari Kutelle wa nana ayi udu akus akut anase? Na nin nalelere na iwa su alapi, inughe na abi mine wa nnon nanya kushoe?
kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
18 Udu kiti naya ghari Kutelle wa sillo, na inghe ba piru nanya nnshinu me ba, andi na alenge na isalin ndortu nghe ba?
pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Tina yene nworu na iwase upiru nanya nshinu me bara usalin nyinnu mine.
ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|

< Ibraniyawa 3 >