< Ibraniyawa 2 >

1 Bara nani tiba kpinu uni nati bite, kiti nile imon nati lanza, bara usali kulla wati imon nya pit nanghirik.
ato vaya. m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa. msi nidhaatavyaani|
2 Andi kadura na iwa bellin kti nan maleku wanso hem, ko kome kulapi nin salin dortu Kutelle iba seru ushara,
yato heto duutai. h kathita. m vaakya. m yadyamogham abhavad yadi ca talla"nghanakaari. ne tasyaagraahakaaya ca sarvvasmai samucita. m da. n.dam adiiyata,
3 tiba tyiziyari tise usortu, riwa kiyale ule utucu udiawe? Utucu ulle na iwa bellin nari nin nburne, kiti ncikilari na awa tabbata nari mun kiti nale na iwa latiza.
tarhyasmaabhistaad. r"sa. m mahaaparitraa. nam avaj naaya katha. m rak. saa praapsyate, yat prathamata. h prabhunaa prokta. m tato. asmaan yaavat tasya "srot. rbhi. h sthiriik. rta. m,
4 Kutelle tutun wa sheda unin nin nti kulapi nin nadadu nakara ngangang, a ufillu nruhu ulau ulenge na iwa kosu nin nyinnu me.
apara. m lak. sa. nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata. h pavitrasyaatmano vibhaagena ca yad ii"svare. na pramaa. niik. rtam abhuut|
5 Kutelle wa ceou uyi cin dak ba, kitene nle na tidi nliru kadas nan malaku,
vaya. m tu yasya bhaaviraajyasya kathaa. m kathayaama. h, tat ten divyaduutaanaam adhiiniik. rtamiti nahi|
6 bara nani umon na adi nkan kiti awa sheda aworo “ngyanri unit na uta kibinai kiti me? sa usaun nnit na uminghe?
kintu kutraapi ka"scit pramaa. nam iid. r"sa. m dattavaan, yathaa, "ki. m vastu maanavo yat sa nitya. m sa. msmaryyate tvayaa| ki. m vaa maanavasantaano yat sa aalocyate tvayaa|
7 Una ke unit amini darni nan maleku, uwa ti ngye litapa ngongon nin ghantinu, umini wa ceu nghe kitene katuwa nacara fe”.
divyadataga. nebhya. h sa ki ncin nyuuna. h k. rtastvayaa| tejogauravaruupe. na kirii. tena vibhuu. sita. h| s. r.s. ta. m yat te karaabhyaa. m sa tatprabhutve niyojita. h|
8 'Unci ceo imon vat kiti nnit kadas na bunu me, Kutelle na ni imon vat kiti nnit usurne, na iwa cin imon vat sa uni kiti me ba, vat udak nene tisa yeni imon na ina ceo kiti me ba.
cara. naadha"sca tasyaiva tvayaa sarvva. m va"siik. rta. m||" tena sarvva. m yasya va"siik. rta. m tasyaava"siibhuuta. m kimapi naava"se. sita. m kintvadhunaapi vaya. m sarvvaa. ni tasya va"siibhuutaani na pa"syaama. h|
9 Vat nin nani, ti yene ulenge na iwa ke nghe nin kubi bat, kadas nin nan maleku, Yesu, ulle bara uniu nin nkul me, iwa terughe litapa nzazinu a ngongon; bara nene ubolu Kutelle, Yisa wa dudo ukul bara ko cuyemu unit.
tathaapi divyaduutaga. nebhyo ya. h ki ncin nyuuniik. rto. abhavat ta. m yii"su. m m. rtyubhogahetostejogauravaruupe. na kirii. tena vibhuu. sita. m pa"syaama. h, yata ii"svarasyaanugrahaat sa sarvve. saa. m k. rte m. rtyum asvadata|
10 uwa di dert, nworo Kutelle, imon vat wandi nme tutun kiti me, nono ba dak gbardang kiti ngongong, nin nworu aba ti udia nanya nse ntucu ukullo itine nniu me.
apara nca yasmai yena ca k. rtsna. m vastu s. r.s. ta. m vidyate bahusantaanaanaa. m vibhavaayaanayanakaale te. saa. m paritraa. naagrasarasya du. hkhabhogena siddhiikara. namapi tasyopayuktam abhavat|
11 Bara vat nale na ina kusu nani lau nin nale ina kusu nani, ina dak unuzu kiti kuru mere, Kutelle, bara nanere ulenge na ana kusu nani lau, na ana lanza incin yicilu nani nuwana me ba.
yata. h paavaka. h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto. h sa taan bhraat. rn vaditu. m na lajjate|
12 Ame woro “meng ba su ushele lisafe kiti nuwana nin, meng ba su asem bra fe nanya uzuru”.
tena sa uktavaan, yathaa, "dyotayi. syaami te naama bhraat. r.naa. m madhyato mama| parantu samite rmadhye kari. sye te pra"sa. msana. m||"
13 Nin tutun aworo “meng ba yinnu nin fi, a tutun “yene mmile nin nono nanga na Kutelle wa nie”,
punarapi, yathaa, "tasmin vi"svasya sthaataaha. m|" punarapi, yathaa, "pa"syaaham apatyaani ca dattaani mahyam ii"svaraat|"
14 bara nani, tunda na nono Kutelle din kosu finawa nin nmyi mirume, Yesu wang din Kosu imon irum me, bara kitene nkul aba ti ulle na adinin likrara nkul hem, iba woru shetan.
te. saam apatyaanaa. m rudhirapalalavi"si. s.tatvaat so. api tadvat tadvi"si. s.to. abhuut tasyaabhipraayo. aya. m yat sa m. rtyubalaadhikaari. na. m "sayataana. m m. rtyunaa balahiina. m kuryyaat
15 Uso nani, anan buku vat nale na idin lanzu fiu nkul lisosin mine vat nanya licin.
ye ca m. rtyubhayaad yaavajjiivana. m daasatvasya nighnaa aasan taan uddhaarayet|
16 Kidegen nari, na an maleku ari adin buzunu nani ba, likruran Ibrahim mari.
sa duutaanaam upakaarii na bhavati kintvibraahiimo va. m"sasyaivopakaarii bhavatii|
17 Bara nani, uwa so kiden kiti me aso nafo nuwana me nanya tibau vat, bara unaso unan nkune-kune ule na iyinna ninghe uso udia kitene nimon Kutelle, anan se unasara nshwu nin nalapi nanit.
ato heto. h sa yathaa k. rpaavaan prajaanaa. m paapa"sodhanaartham ii"svarodde"syavi. saye vi"svaasyo mahaayaajako bhavet tadartha. m sarvvavi. saye svabhraat. r.naa. m sad. r"siibhavana. m tasyocitam aasiit|
18 Bara Yisa litime na neou, ina ni wa dumunghe amini wa yinin ubunu nale na ina dumun nani.
yata. h sa svaya. m pariik. saa. m gatvaa ya. m du. hkhabhogam avagatastena pariik. saakraantaan upakarttu. m "saknoti|

< Ibraniyawa 2 >