< Ibraniyawa 2 >

1 Bara nani tiba kpinu uni nati bite, kiti nile imon nati lanza, bara usali kulla wati imon nya pit nanghirik.
atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|
2 Andi kadura na iwa bellin kti nan maleku wanso hem, ko kome kulapi nin salin dortu Kutelle iba seru ushara,
yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,
3 tiba tyiziyari tise usortu, riwa kiyale ule utucu udiawe? Utucu ulle na iwa bellin nari nin nburne, kiti ncikilari na awa tabbata nari mun kiti nale na iwa latiza.
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
4 Kutelle tutun wa sheda unin nin nti kulapi nin nadadu nakara ngangang, a ufillu nruhu ulau ulenge na iwa kosu nin nyinnu me.
aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|
5 Kutelle wa ceou uyi cin dak ba, kitene nle na tidi nliru kadas nan malaku,
vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEn divyadUtAnAm adhInIkRtamiti nahi|
6 bara nani umon na adi nkan kiti awa sheda aworo “ngyanri unit na uta kibinai kiti me? sa usaun nnit na uminghe?
kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA|
7 Una ke unit amini darni nan maleku, uwa ti ngye litapa ngongon nin ghantinu, umini wa ceu nghe kitene katuwa nacara fe”.
divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA| tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tE karAbhyAM sa tatprabhutvE niyOjitaH|
8 'Unci ceo imon vat kiti nnit kadas na bunu me, Kutelle na ni imon vat kiti nnit usurne, na iwa cin imon vat sa uni kiti me ba, vat udak nene tisa yeni imon na ina ceo kiti me ba.
caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|
9 Vat nin nani, ti yene ulenge na iwa ke nghe nin kubi bat, kadas nin nan maleku, Yesu, ulle bara uniu nin nkul me, iwa terughe litapa nzazinu a ngongon; bara nene ubolu Kutelle, Yisa wa dudo ukul bara ko cuyemu unit.
tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|
10 uwa di dert, nworo Kutelle, imon vat wandi nme tutun kiti me, nono ba dak gbardang kiti ngongong, nin nworu aba ti udia nanya nse ntucu ukullo itine nniu me.
aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat|
11 Bara vat nale na ina kusu nani lau nin nale ina kusu nani, ina dak unuzu kiti kuru mere, Kutelle, bara nanere ulenge na ana kusu nani lau, na ana lanza incin yicilu nani nuwana me ba.
yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|
12 Ame woro “meng ba su ushele lisafe kiti nuwana nin, meng ba su asem bra fe nanya uzuru”.
tEna sa uktavAn, yathA, "dyOtayiSyAmi tE nAma bhrAtRNAM madhyatO mama| parantu samitE rmadhyE kariSyE tE prazaMsanaM||"
13 Nin tutun aworo “meng ba yinnu nin fi, a tutun “yene mmile nin nono nanga na Kutelle wa nie”,
punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA, "pazyAham apatyAni ca dattAni mahyam IzvarAt|"
14 bara nani, tunda na nono Kutelle din kosu finawa nin nmyi mirume, Yesu wang din Kosu imon irum me, bara kitene nkul aba ti ulle na adinin likrara nkul hem, iba woru shetan.
tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt
15 Uso nani, anan buku vat nale na idin lanzu fiu nkul lisosin mine vat nanya licin.
yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt|
16 Kidegen nari, na an maleku ari adin buzunu nani ba, likruran Ibrahim mari.
sa dUtAnAm upakArI na bhavati kintvibrAhImO vaMzasyaivOpakArI bhavatI|
17 Bara nani, uwa so kiden kiti me aso nafo nuwana me nanya tibau vat, bara unaso unan nkune-kune ule na iyinna ninghe uso udia kitene nimon Kutelle, anan se unasara nshwu nin nalapi nanit.
atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|
18 Bara Yisa litime na neou, ina ni wa dumunghe amini wa yinin ubunu nale na ina dumun nani.
yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|

< Ibraniyawa 2 >