< Ibraniyawa 13 >

1 Na usu linuana lii ubun,
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
2 na iwa shawa iseru amara ba, bara usu nani among na senru nono kadua Kutelle sa uyiru mine.
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
3 Lizinon nin nalenge na idi licin, nafo anung di nange nanghinu nafo ninmini nidowo di nniu nanghinu.
बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।
4 Na ilugwa so imon ndaraja vat, na ukomi nilugwa so lau, Kutelle ba da wucu kidegen kiti nanan kulapi nzina.
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
5 Na lisosin nime so sa ukuluma fikurfung, na imon ile na udumun ibatinfi, bara Kutelle litime wa woro “na meng ba suunufi ba, so nderinfi,
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि|"
6 na imon na tidimu ibatinari, bara tinan belle fong “Kutelle amere unan buunu nighe, meng ba lanzu fiu ba, iyaghari umong ba su menkurwa?”
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
7 Yenjen alenge na idi ndortu nighinu, alenge na idin bellu munu uliru Kutelle, tutun yenjen uduk katuwa mine, suun nafo inughe.
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
8 Yesu Kristi amere urume kitimone nnleghe udu ubune vat. (aiōn g165)
यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते। (aiōn g165)
9 Na iwa wututun munu nin nmong udursuzu upese ngangan ba, bara ucaun ukele nibinai mine kiti naliheri, na imonli wansu tigo ulenge na iwau ibuno alenge na isosin bara inin ba.
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
10 Tidin nbagadi, bara alenge na idin su katuwa ku nanya kitin liran wansa uleo ku ba.
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते।
11 Bara nmii ninawa na ina gutun bara kalapoi upirist udia wari din dasu mun kiti kilau, asa ijuju nidowo mine ndase.
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
12 Bara Yesu wa gutun nmii mye mamal kibulun kagbiri, nanya nworu akusu anite unuzu nmii mye.
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
13 Na arike bara nani tido kitime ndase, timin ulanzu ncin mye.
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
14 Bara na tidinin nkan kagbir kan nati bite kikane ba, nin nani tidin piziru kagbir kanga na ka ba dak.
यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
15 Kitin Yesu ti ba ni atibite bara liru myeko lome liyiri, kiti Kutelle, liru longo na linnere kumat nnu bite inan yinno lisa mye.
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
16 Na iwa shawa usu nimon icine ba, ibun linuana ba, bara imusin nle unii litere Kutelle din lanzu nmaghe.
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
17 dorton nin nakpu nati mine kiti nadidiya bara inughe din sun ncaa nidowo mine, nafo alenge na iba ni kibatiza, dorton nani inan dofino ninghinu nin liburi liboo, na nin tiana nayi ba, na uba bunu munu ba.
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
18 Suun nari nliran, bara tiyinna tidinin nibinai nilau, ninsu lisosin ngongon nanya nimon vat.
अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
19 meng uni nkpinmunu agang vat isu nani, bara meng nan se nkpilla kiti mine na nin dandaunu ba.
विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
20 Nene na ame Kutelle ntop, ulenge na ana dak ninghe unzu nanya nkul ame udia liwalli nakam ncikilari Yesu kiti nmii nalikawali sa ligan. (aiōnios g166)
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो (aiōnios g166)
21 Ukullo munu nin nimon icine inan su lidu mye, na lidi katuwa nanya bite. alenge na idin puuzu ghe ayi kiti mye, unuzu Yesu Kristi kitime, ngongong duku sa ligan, uso nani. (aiōn g165)
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। Amen। (aiōn g165)
22 Nene ndin kpinu munu nagang, linuana, inanan miino ukpinu nagang na ina nyertin munu baat.
हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।
23 Yinnon nworo gwana bite Timoti ina bunku ghe ame ulenge na nba yenu ghe as ada na nin dandaunu ba.
अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।
24 Lisson adikdiya mine vat, umunu annit alauwe alenge na idi in ilaliya din lissu munu.
युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।
25 na ntop Kutelle so nanghinu vat.
अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। Amen।

< Ibraniyawa 13 >