< Ibraniyawa 12 >

1 Bara nani tunda nati kilin nin gbardang ligozi niyizu inba, nati filin vat nimon igetek ile na iba ti nari tisu kulapi, seng kunodino nari, na tisu ucum nin nshau kibinai ile na ina ceo nbun bite.
ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|
2 Na ti ceo iyizi bite kitin Yesu, unan kelu nin ti nlau nyinnu sa uyenu bite, ulenge na ulanzu nmang iwa ceo nbun mye, a tere kibinai nin niu, uraini nin nlanzu ncinn, amini wa so ncara uleme kuteet tigo Kutelle.
yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|
3 Bara iwa yeneghe ulenge na awa teru kibinai nin nliru unanzang kiti nanan kulapi udu litime, sa nworu uwa dira sa kibinai tifi tenene.
yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|
4 Fe udak nene usa nari sa usu nnono nin kulapi udu kubi na uba gutunu nmii.
yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|
5 Fe umini nshawa ukpinu nagang uta munu nafo nono, “gono nigh na uwa yassu uhoro Kutelle ba, sa kidowo kuffi kubi na utana amini nkele fi”
tathā ca putrān pratīva yuṣmān prati ya upadeśa uktastaṁ kiṁ vismṛtavantaḥ? "pareśena kṛtāṁ śāstiṁ he matputra na tucchaya| tena saṁbhartsitaścāpi naiva klāmya kadācana|
6 Bara Kutelle din su uhoro nlenge na adinin su mye, akuru a kpizo gono kanga na ki sereghe.
pareśaḥ prīyate yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gṛhlāti tameva praharatyapi|"
7 Tere kibinai nin dumunu nafo uhorori, Kutelle din su nin ghinu nafo nono mye, bara kame gonari duku ulenge na ucif mye din sughe uhoro ba?
yadi yūyaṁ śāstiṁ sahadhvaṁ tarhīśvaraḥ putrairiva yuṣmābhiḥ sārddhaṁ vyavaharati yataḥ pitā yasmai śāstiṁ na dadāti tādṛśaḥ putraḥ kaḥ?
8 Bara asa idi sa uhoro, ulenge na vat bite ba se nanye, anug ba lawa nono nihem ana nin mye ba.
sarvve yasyāḥ śāsteraṁśino bhavanti sā yadi yuṣmākaṁ na bhavati tarhi yūyam ātmajā na kintu jārajā ādhve|
9 Ukpinue ku, tidinin nacif nanya inyulele idin su nari uhro tinani di dortu nani, na tiba durtu ucif bite kang unan nfip nin nlai ya?
aparam asmākaṁ śārīrikajanmadātāro'smākaṁ śāstikāriṇo'bhavan te cāsmābhiḥ sammānitāstasmād ya ātmanāṁ janayitā vayaṁ kiṁ tato'dhikaṁ tasya vaśībhūya na jīviṣyāmaḥ?
10 Bara acif bite asa usu nari uhoro kubi baat, nafo na uso nani gegeme, bara Kutelle asa asu nari uhoro tinana yita gegeme, tinan koso nlai ligowe.
te tvalpadināni yāvat svamano'matānusāreṇa śāstiṁ kṛtavantaḥ kintveṣo'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|
11 Na adin lanzu nmang nhoro ba kube ba, bara nani udin konu, vat nin nani udu nbune asa uda nin nsheu, a kiden kiti nalenge na ina dursuzo nani.
śāstiśca varttamānasamaye kenāpi nānandajanikā kintu śokajanikaiva manyate tathāpi ye tayā vinīyante tebhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|
12 Bara nani ghantinan acara mine ale na adira, allung mine na ata yototo, kpinan anin agang tutun.
ataeva yūyaṁ śithilān hastān durbbalāni jānūni ca sabalāni kurudhvaṁ|
13 Taan tibau nabunu mine ddrt, bara vat nlenge na adi ugurgu na iwa tighe alasin ba, bara nani ashin.
yathā ca durbbalasya sandhisthānaṁ na bhajyeta svasthaṁ tiṣṭhet tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|
14 Suun lisosin lisheu nan nanit vat, ikuru iso lau, twa dira nlau, na bi bayenu ciklare ba.
aparañca sarvvaiḥ sārtham ekyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|
15 Suun seghe bara na ina kalla among nanya nse naliheri Kutella ba, nin wonu na iwa so litino ngwagwai nayi na liba bamum tinanzang, nin bunkurunu gbardang.
yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,
16 Suun seghe na iwase unan nzina, sa unan sali ndortu Kutelle nafo Isuwa, ulenge bara imonli awa lewu ugadu ngono nfari.
yathā ca kaścit lampaṭo vā ekakṛtva āhārārthaṁ svīyajyeṣṭhādhikāravikretā ya eṣaustadvad adharmmācārī na bhavet tathā sāvadhānā bhavata|
17 Bara inung yiru nin woro uka kidughe, kubi na awa ti kibinai nworu ase ugadu nmare, iwa nazughe mun, bara na awa se kubi nworu adiu ucife kutyin ba, vat nin woru awa pizuru kang nin nmizin.
yataḥ sa eṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugṛhīta iti yūyaṁ jānītha, sa cāśrupātena matyantaraṁ prārthayamāno'pi tadupāyaṁ na lebhe|
18 Bara na anug wa dak likup na isa idudo, likup nlii nlah, nsirti, bibit nin ngurzunu.
aparañca spṛśyaḥ parvvataḥ prajvalito vahniḥ kṛṣṇāvarṇo megho 'ndhakāro jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naiteṣāṁ sannidhau yūyam āgatāḥ|
19 Na anug wa dak inan pee awulu/Alantun sa tigbulang nanya liwui, na tiba ti alenge na idin latizu linin isu kucikusu, nworu na awa kuru abellin nani ntong tigbulan nlira ba.
taṁ śabdaṁ śrutvā śrotārastādṛśaṁ sambhāṣaṇaṁ yat puna rna jāyate tat prārthitavantaḥ|
20 Bara na iwanya ilatiza uleli uduka ba, “Assa ko finawa ntene nduldo likuppe, iba filisu fi nin natala.
yataḥ paśurapi yadi dharādharaṁ spṛśati tarhi sa pāṣāṇāghātai rhantavya ityādeśaṁ soḍhuṁ te nāśaknuvan|
21 Bara imon fiu wari wadi na Musa wa woro “meng fiu wadai ntunna nketuzu.
tacca darśanam evaṁ bhayānakaṁ yat mūsasoktaṁ bhītastrāsayuktaścāsmīti|
22 Nin nani iwa dak litala Nurushalima, nin ndu kagbir Kutelle nlai, Urushalima kitene kani, a nono kadura Kutelle amui likure di nanya nbuki.
kintu sīyonparvvato 'mareśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ
23 Ina ni na dak kiti nzuru vat nono npari na tisaa mine di kitene kani, kiti Kutelle unan nwucu kidegen vat, a udu nfip nanit alau alenge na idi dedei.
svarge likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvveṣāṁ vicārādhipatirīśvaraḥ siddhīkṛtadhārmmikānām ātmāno
24 Inani na dak kiti Yesu ule na adi kiyitik nalikwali apese, nin nzamunu nmii mongo na midi nliruwe katin unmii Habila.
nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|
25 Yenjen iwa nari ulenge na adi nliruwe, bara asa na isorto ba kubi na inari ulenge na idin gbaru munu nanya inye, arike kidegen na tiba sortu ba tiwa kpilin nin kidung kiti nlenge na adi kitene kani.
sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?
26 Nkoni kube liwui mye ba zillinu uye, bara nene ame nasu nari alikawali a woro “udak nene meng ba zillinu na uye cas ba, tutun nin kitene kani”.
tadā tasya ravāt pṛthivī kampitā kintvidānīṁ tenedaṁ pratijñātaṁ yathā, "ahaṁ punarekakṛtvaḥ pṛthivīṁ kampayiṣyāmi kevalaṁ tannahi gaganamapi kampayiṣyāmi|"
27 Tigbulang tone “tukunna ukpinne ku” ndursu ukalla nimon ile na idin zilluwe, ilenge imone na ina ke ininin, bara ilenge imone na ina zillin inin ba ilawa ku.
sa ekakṛtvaḥ śabdo niścalaviṣayāṇāṁ sthitaye nirmmitānāmiva cañcalavastūnāṁ sthānāntarīkaraṇaṁ prakāśayati|
28 Bara nani, useru kpin tigo kanga na kiwasa kizillino ba, na arike su ugodiya, nin nanya nani ti tumuzun Kutelle nin nyinnu nin fiu a uni ndia.
ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|
29 Bara Kutelle bite ulari un kileo.
yato'smākam īśvaraḥ saṁhārako vahniḥ|

< Ibraniyawa 12 >