< Ibraniyawa 11 >

1 Nene uyinnu sa uyenu, unere uyinnuari ule na unit dumun, idinin nayi akone ncaa nimomon, utabbas nimon ile na isa yene ba.
vi"svaasa aa"sa. msitaanaa. m ni"scaya. h, ad. r"syaanaa. m vi. sayaa. naa. m dar"sana. m bhavati|
2 Bara nanere acif bite iwa yinin nighinu bara uyinnu mine sa uyenu.
tena vi"svaasena praa nco lokaa. h praamaa. nya. m praaptavanta. h|
3 Kiti nyinnu sa uyenuari, tina yinin nworu iwasu makekewa kiti nbellu Kutelle, bara nworo imon ile na iwadi nyenju ba, iwa ke nanya nimon ile na idi sa uyenju. (aiōn g165)
aparam ii"svarasya vaakyena jagantyas. rjyanta, d. r.s. tavastuuni ca pratyak. savastubhyo nodapadyantaitad vaya. m vi"svaasena budhyaamahe| (aiōn g165)
4 Uwadi kitene nyinnu sa uyenuari Habila wanii Kutelle uzaka dedeii na nafo gwane Kayinu ba, uwasa bara nanere iwa rughe bara lidu lilau, kutelle wa rughe bara uzaka na awa nii, bara nanere Habila duu nliru, nworu ana mal ukuu.
vi"svaasena haabil ii"svaramuddi"sya kaabila. h "sre. s.tha. m balidaana. m k. rtavaan tasmaacce"svare. na tasya daanaanyadhi pramaa. ne datte sa dhaarmmika ityasya pramaa. na. m labdhavaan tena vi"svaasena ca sa m. rta. h san adyaapi bhaa. sate|
5 Nin nyinnu sa uyenuari wadi na iwa yaun Enok ku udu kitene na awa yenu ukuul ba, na iwa seghe ba, “Bara iwa woro awa poo Kutelle ayi kamin iwa yaun ghe udu kitene kani.
vi"svaasena hanok yathaa m. rtyu. m na pa"syet tathaa lokaantara. m niita. h, tasyodde"sa"sca kenaapi na praapi yata ii"svarasta. m lokaantara. m niitavaan, tatpramaa. namida. m tasya lokaantariikara. naat puurvva. m sa ii"svaraaya rocitavaan iti pramaa. na. m praaptavaan|
6 Tiwasa tipoo Kutelle ayi ba, asa ti dira uyinnu sa uyenu, bara ulenge na aba dak kiti Kutelle gbarsari ayinin au aduku, nin nworu adin nizu uduk kiti nalenge na idin piziru ghe.
kintu vi"svaasa. m vinaa ko. apii"svaraaya rocitu. m na "saknoti yata ii"svaro. asti svaanve. silokebhya. h puraskaara. m dadaati cetikathaayaam ii"svara"sara. naagatai rvi"svasitavya. m|
7 uwadi nin yinnu sa uyenuari, Kutelle was gbaru Nufu ku, mbellen nimon ile na Isa yene ba, nin durtu Kutelle akee uzirgi bara usu tucu kilari mye, bara usu nani amini wati uyu lawa anan ncaah nkuul, bara iwa da lawa anan fiu, Kutelle na udin dasu kiti nyinnu sa uyenu.
apara. m tadaanii. m yaanyad. r"syaanyaasan taanii"svare. naadi. s.ta. h san noho vi"svaasena bhiitvaa svaparijanaanaa. m rak. saartha. m pota. m nirmmitavaan tena ca jagajjanaanaa. m do. saan dar"sitavaan vi"svaasaat labhyasya pu. nyasyaadhikaarii babhuuva ca|
8 Nin nyinnu sa uyenuari wati Ibrahim ku, kubi na Kutelle was yicilaghe, adofino anya udu kiti kanga na aba seru nafo ugadu, ame tinna anya sa uyiru kiti kaa na aba du.
vi"svaasenebraahiim aahuuta. h san aaj naa. m g. rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana. m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|
9 Nin nyinnu sa uyenuari wati ghe adi so nkan kipin nafo kumara, adi so kudanga nin Ishaku a Yakubu, adodong ngadu nalikwali arume.
vi"svaasena sa pratij naate de"se parade"savat pravasan tasyaa. h pratij naayaa. h samaanaa. m"sibhyaam ishaakaa yaakuubaa ca saha duu. syavaasyabhavat|
10 Nanere wadi bara ame wa yene ubun kiti nalenge na inughere wa kagbire ulenge na unan mbo likiye nin kewe di Kutelle.
yasmaat sa ii"svare. na nirmmita. m sthaapita nca bhittimuulayukta. m nagara. m pratyaik. sata|
11 Nin nyinnu sauyenuari Ibrahim nin wani mye saraya, iwa seru likara nmaru kube na iwadi ikunno gbongbong, na iwa yene Kutelle ulle na iba yinnu ninghe, ulenge na ana su nani alikawali ngono.
apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara. naaya "sakti. m praapya putravatyabhavat, yata. h saa pratij naakaari. na. m vi"svaasyam amanyata|
12 Bara nani tutun, unuzu nnit ulere ulenge na awa dak susut nkuu awa macu akara gbardang iwa so gbardang nafo iyini kitene kani, nafo licicin kurawa longo na iwasa iguro ba.
tato heto rm. rtakalpaad ekasmaat janaad aakaa"siiyanak. satraa. niiva ga. nanaatiitaa. h samudratiirasthasikataa iva caasa. mkhyaa lokaa utpedire|
13 Inughe vat wa kuzu sa useru nalikwali, nin nani iwa iyinna yene nin nse nmahabi a idutu piit, iyinna inug amarari nanya inye.
ete sarvve pratij naayaa. h phalaanyapraapya kevala. m duuraat taani niriik. sya vanditvaa ca, p. rthivyaa. m vaya. m vide"sina. h pravaasina"scaasmaha iti sviik. rtya vi"svaasena praa. naan tatyaju. h|
14 Bara alenge na iwa bellin ile ione wa nutun fong nworu idin piziru nilari nati mine.
ye tu janaa ittha. m kathayanti tai. h pait. rkade"so. asmaabhiranvi. syata iti prakaa"syate|
15 Kidegen andi idin kpilizu mbellen kipin kanga na ina nuzuku, iwa se kubin nkpillu.
te yasmaad de"saat nirgataasta. m yadyasmari. syan tarhi paraavarttanaaya samayam alapsyanta|
16 Bara iwadi ncisu kibinai kipin kicine kinnere kitene kani, bara nani na Kutelle wa lanza icing iyicilaghe Kutelle mine ba, tunda na ana kele kagbir bara inughe.
kintu te sarvvotk. r.s. tam arthata. h svargiiya. m de"sam aakaa"nk. santi tasmaad ii"svarastaanadhi na lajjamaanaste. saam ii"svara iti naama g. rhiitavaan yata. h sa te. saa. m k. rte nagarameka. m sa. msthaapitavaan|
17 Uwadi nanya nyinnu sa uyenu, nworo Ibrahim kubi na iwa dumunghe anii Ishaku ku, eh ame ulenge nin liburi liboo awa seru alikawali awa nii gono mye kirume cas.
aparam ibraahiima. h pariik. saayaa. m jaataayaa. m sa vi"svaaseneshaakam utsasarja,
18 Kitene nghari iwa bellin “unuzu Ishaku iba yicilu likura fe?
vastuta ishaaki tava va. m"so vikhyaasyata iti vaag yamadhi kathitaa tam advitiiya. m putra. m pratij naapraapta. h sa utsasarja|
yata ii"svaro m. rtaanapyutthaapayitu. m "saknotiiti sa mene tasmaat sa upamaaruupa. m ta. m lebhe|
20 Nin nyinnu sa uyenu wati, Ishaku nin Yakubu ku nmari kitene nimon ncin dak.
aparam ishaak vi"svaasena yaakuub e. saave ca bhaavivi. sayaanadhyaa"si. sa. m dadau|
21 Nin nyinnu sa uyenu kubi na awa cinu ukuu atah vat nonon Yusufu nmari, Yusufu tumuno Kutelle ayedine litin nca mye.
apara. m yaakuub mara. nakaale vi"svaasena yuu. sapha. h putrayorekaikasmai janaayaa"si. sa. m dadau ya. s.tyaa agrabhaage samaalambya pra. nanaama ca|
22 Nin nyinnu sa uyenu, Yusufu na imalin mye ndah, alira nbellen nsunu nono Isiraila umasar, a belle nani iyiru akuu mye nanghinu.
apara. m yuu. saph caramakaale vi"svaasenesraayelva. m"siiyaanaa. m misarade"saad bahirgamanasya vaaca. m jagaada nijaasthiini caadhi samaadide"sa|
23 Nin nyinnu sa uyenu, Musa kubi nmaru mye, annit was nyeshe ghe tipui titat, bara iwa yene ame gonari kicaut, na iwa lanza fiu nduka ngo ba.
navajaato muusaa"sca vi"svaasaat traan maasaan svapit. rbhyaam agopyata yatastau sva"si"su. m paramasundara. m d. r.s. tavantau raajaaj naa nca na "sa"nkitavantau|
24 Nin nyinnu sa uyenu, nworu Musa kubi na awa kunoo, anari iyiciliaghe gono nshono ngo Firiauna.
apara. m vaya. hpraapto muusaa vi"svaasaat phirau. no dauhitra iti naama naa"ngiicakaara|
25 Nin nani afere ukosu nniu nan nanit Kutelle nan nworu alanza nmang un kulapi kubi baat.
yata. h sa k. sa. nikaat paapajasukhabhogaad ii"svarasya prajaabhi. h saarddha. m du. hkhabhoga. m vavre|
26 Awa yene ulanzu ncin ndortu Kutelle nafo use nimon nacara ri gbardang, ikatin imon nmasar, bara adin ncisu iyizi mye nse nduk unbun.
tathaa misarade"siiyanidhibhya. h khrii. s.tanimittaa. m nindaa. m mahatii. m sampatti. m mene yato heto. h sa puraskaaradaanam apaik. sata|
27 Nin nyinnu sa uyenuari, Musa wa suun umasar, na aw ba, bara awa ti ayi akone nyenju nlenge na idi nyenjughe baa latiza fiu tinana nayi ngo ba, bara awa ti ayi akone nyenju nlenge na id nyenju ghe ba.
apara. m sa vi"svaasena raaj na. h krodhaat na bhiitvaa misarade"sa. m paritatyaaja, yatastenaad. r"sya. m viik. samaa. neneva dhairyyam aalambi|
28 Nin nyinnu sa uyenu awa su ubukin nkallu nkul nin zaminu nmii, bara unan nmolusu nonon nfari wa dudo nonon nfari Isiraila.
apara. m prathamajaataanaa. m hantaa yat sviiyalokaan na sp. r"set tadartha. m sa vi"svaasena nistaaraparvviiyabalicchedana. m rudhirasecana ncaanu. s.thitaavaan|
29 Nanya nyinnu sa uyenuari ingu wa kafin kurawa kushine nafo kuteen ku kone, kubi na amasarawa wa woro isu nani, kurawe mila nani.
apara. m te vi"svaasaat sthaleneva suuphsaagare. na jagmu. h kintu misriiyalokaastat karttum upakramya toye. su mamajju. h|
30 Nin nyinnu sa uyenuari azunu njeriko wa disu, kubi na iwa kiilin nanya nayiri kuzor.
apara nca vi"svaasaat tai. h saptaaha. m yaavad yiriiho. h praaciirasya pradak. si. ne k. rte tat nipapaata|
31 Nin nyinnu sa uyenari Rahap ukilaki, awa nanna nan nalenge na iwa salin ndortu nliru, bara awa seru anan piziru nyinnu asu nani acine lau.
vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug. rhyaavi"svaasibhi. h saarddha. m na vinanaa"sa|
32 Ani iyaghari nbakuru nbellina? bara na kubi ba batini nwan bellin ubellen nan Gidiyon, Barak, Samsin, Jefita, Dauda, Samela, nan Kagisin na nan nliru nin nnu Kutelle.
adhika. m ki. m kathayi. syaami? gidiyono baaraka. h "sim"sono yiptaho daayuud "simuuyelo bhavi. syadvaadina"scaite. saa. m v. rttaantakathanaaya mama samayaabhaavo bhavi. syati|
33 Alenge kiti nyinnu mine sa uyennu iwa lii likara nilari tigo, isu katuwa kacine, isere alikwali itursu tinuu nazaki.
vi"svaasaat te raajyaani va"siik. rtavanto dharmmakarmmaa. ni saadhitavanta. h pratij naanaa. m phala. m labdhavanta. h si. mhaanaa. m mukhaani ruddhavanto
34 Ibico likara nlah, ukaala litang kieo, ishino nanya tikonu, iso anan naggan kiti likum, ita a soja amara ico.
vahnerdaaha. m nirvvaapitavanta. h kha"ngadhaaraad rak. saa. m praaptavanto daurbbalye sabaliik. rtaa yuddhe paraakrami. no jaataa. h pare. saa. m sainyaani davayitavanta"sca|
35 Awani ba seru abbi nalenge na iba fiu nani, among iwati nani ineo, na iwa yinin ibunku nani ba, bara inan se ufitu nanya nkul ucine,
yo. sita. h punarutthaanena m. rtaan aatmajaan lebhire, apare ca "sre. s.thotthaanasya praapteraa"sayaa rak. saam ag. rhiitvaa taa. danena m. rtavanta. h|
36 Kagisine wa neo nin ba'a nan ngbizu, eh nin ninyeng nan licin.
apare tiraskaarai. h ka"saabhi rbandhanai. h kaarayaa ca pariik. sitaa. h|
37 Iwa filisu nani nin natala, iwuco nani, asari aba, iwa kalizu nami ata nin kusangali, itunna ngalu nin nakpa nakam, nan niyin, iwa so hem, imono nani nanzang.
bahava"sca prastaraaghaatai rhataa. h karapatrai rvaa vidiir. naa yantrai rvaa kli. s.taa. h kha"ngadhaarai rvaa vyaapaaditaa. h| te me. saa. naa. m chaagaanaa. m vaa carmmaa. ni paridhaaya diinaa. h pii. ditaa du. hkhaarttaa"scaabhraamyan|
38 Bara inughe na uyee was caun nani ba, ngalu nanya kusho, nan nakup, a ataii, nan nagbongbon kuteen.
sa. msaaro ye. saam ayogyaste nirjanasthaane. su parvvate. su gahvare. su p. rthivyaa"schidre. su ca paryya. tan|
39 Vat nani Kutelle wa yinin nin nighinu, bara uyinu sa uyenu mine, na iwa seru imon ile na iwa su nani alikawale ba.
etai. h sarvvai rvi"svaasaat pramaa. na. m praapi kintu pratij naayaa. h phala. m na praapi|
40 Kutelle se nani imomon dedei, ile imon na ikatin kiti bete, nanya noru sa arike, na iwa yitu lau ba.
yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare. naasmaaka. m k. rte "sre. s.thatara. m kimapi nirdidi"se|

< Ibraniyawa 11 >