< Ibraniyawa 11 >

1 Nene uyinnu sa uyenu, unere uyinnuari ule na unit dumun, idinin nayi akone ncaa nimomon, utabbas nimon ile na isa yene ba.
viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
2 Bara nanere acif bite iwa yinin nighinu bara uyinnu mine sa uyenu.
tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
3 Kiti nyinnu sa uyenuari, tina yinin nworu iwasu makekewa kiti nbellu Kutelle, bara nworo imon ile na iwadi nyenju ba, iwa ke nanya nimon ile na idi sa uyenju. (aiōn g165)
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
4 Uwadi kitene nyinnu sa uyenuari Habila wanii Kutelle uzaka dedeii na nafo gwane Kayinu ba, uwasa bara nanere iwa rughe bara lidu lilau, kutelle wa rughe bara uzaka na awa nii, bara nanere Habila duu nliru, nworu ana mal ukuu.
viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
5 Nin nyinnu sa uyenuari wadi na iwa yaun Enok ku udu kitene na awa yenu ukuul ba, na iwa seghe ba, “Bara iwa woro awa poo Kutelle ayi kamin iwa yaun ghe udu kitene kani.
viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
6 Tiwasa tipoo Kutelle ayi ba, asa ti dira uyinnu sa uyenu, bara ulenge na aba dak kiti Kutelle gbarsari ayinin au aduku, nin nworu adin nizu uduk kiti nalenge na idin piziru ghe.
kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
7 uwadi nin yinnu sa uyenuari, Kutelle was gbaru Nufu ku, mbellen nimon ile na Isa yene ba, nin durtu Kutelle akee uzirgi bara usu tucu kilari mye, bara usu nani amini wati uyu lawa anan ncaah nkuul, bara iwa da lawa anan fiu, Kutelle na udin dasu kiti nyinnu sa uyenu.
aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
8 Nin nyinnu sa uyenuari wati Ibrahim ku, kubi na Kutelle was yicilaghe, adofino anya udu kiti kanga na aba seru nafo ugadu, ame tinna anya sa uyiru kiti kaa na aba du.
viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
9 Nin nyinnu sa uyenuari wati ghe adi so nkan kipin nafo kumara, adi so kudanga nin Ishaku a Yakubu, adodong ngadu nalikwali arume.
viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
10 Nanere wadi bara ame wa yene ubun kiti nalenge na inughere wa kagbire ulenge na unan mbo likiye nin kewe di Kutelle.
yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
11 Nin nyinnu sauyenuari Ibrahim nin wani mye saraya, iwa seru likara nmaru kube na iwadi ikunno gbongbong, na iwa yene Kutelle ulle na iba yinnu ninghe, ulenge na ana su nani alikawali ngono.
aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
12 Bara nani tutun, unuzu nnit ulere ulenge na awa dak susut nkuu awa macu akara gbardang iwa so gbardang nafo iyini kitene kani, nafo licicin kurawa longo na iwasa iguro ba.
tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
13 Inughe vat wa kuzu sa useru nalikwali, nin nani iwa iyinna yene nin nse nmahabi a idutu piit, iyinna inug amarari nanya inye.
ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
14 Bara alenge na iwa bellin ile ione wa nutun fong nworu idin piziru nilari nati mine.
ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
15 Kidegen andi idin kpilizu mbellen kipin kanga na ina nuzuku, iwa se kubin nkpillu.
te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
16 Bara iwadi ncisu kibinai kipin kicine kinnere kitene kani, bara nani na Kutelle wa lanza icing iyicilaghe Kutelle mine ba, tunda na ana kele kagbir bara inughe.
kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
17 Uwadi nanya nyinnu sa uyenu, nworo Ibrahim kubi na iwa dumunghe anii Ishaku ku, eh ame ulenge nin liburi liboo awa seru alikawali awa nii gono mye kirume cas.
aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
18 Kitene nghari iwa bellin “unuzu Ishaku iba yicilu likura fe?
vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
20 Nin nyinnu sa uyenu wati, Ishaku nin Yakubu ku nmari kitene nimon ncin dak.
aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
21 Nin nyinnu sa uyenu kubi na awa cinu ukuu atah vat nonon Yusufu nmari, Yusufu tumuno Kutelle ayedine litin nca mye.
aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
22 Nin nyinnu sa uyenu, Yusufu na imalin mye ndah, alira nbellen nsunu nono Isiraila umasar, a belle nani iyiru akuu mye nanghinu.
aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
23 Nin nyinnu sa uyenu, Musa kubi nmaru mye, annit was nyeshe ghe tipui titat, bara iwa yene ame gonari kicaut, na iwa lanza fiu nduka ngo ba.
navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
24 Nin nyinnu sa uyenu, nworu Musa kubi na awa kunoo, anari iyiciliaghe gono nshono ngo Firiauna.
aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
25 Nin nani afere ukosu nniu nan nanit Kutelle nan nworu alanza nmang un kulapi kubi baat.
yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
26 Awa yene ulanzu ncin ndortu Kutelle nafo use nimon nacara ri gbardang, ikatin imon nmasar, bara adin ncisu iyizi mye nse nduk unbun.
tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
27 Nin nyinnu sa uyenuari, Musa wa suun umasar, na aw ba, bara awa ti ayi akone nyenju nlenge na idi nyenjughe baa latiza fiu tinana nayi ngo ba, bara awa ti ayi akone nyenju nlenge na id nyenju ghe ba.
aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
28 Nin nyinnu sa uyenu awa su ubukin nkallu nkul nin zaminu nmii, bara unan nmolusu nonon nfari wa dudo nonon nfari Isiraila.
aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
29 Nanya nyinnu sa uyenuari ingu wa kafin kurawa kushine nafo kuteen ku kone, kubi na amasarawa wa woro isu nani, kurawe mila nani.
aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
30 Nin nyinnu sa uyenuari azunu njeriko wa disu, kubi na iwa kiilin nanya nayiri kuzor.
aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
31 Nin nyinnu sa uyenari Rahap ukilaki, awa nanna nan nalenge na iwa salin ndortu nliru, bara awa seru anan piziru nyinnu asu nani acine lau.
viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
32 Ani iyaghari nbakuru nbellina? bara na kubi ba batini nwan bellin ubellen nan Gidiyon, Barak, Samsin, Jefita, Dauda, Samela, nan Kagisin na nan nliru nin nnu Kutelle.
adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
33 Alenge kiti nyinnu mine sa uyennu iwa lii likara nilari tigo, isu katuwa kacine, isere alikwali itursu tinuu nazaki.
viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
34 Ibico likara nlah, ukaala litang kieo, ishino nanya tikonu, iso anan naggan kiti likum, ita a soja amara ico.
vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
35 Awani ba seru abbi nalenge na iba fiu nani, among iwati nani ineo, na iwa yinin ibunku nani ba, bara inan se ufitu nanya nkul ucine,
yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
36 Kagisine wa neo nin ba'a nan ngbizu, eh nin ninyeng nan licin.
apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
37 Iwa filisu nani nin natala, iwuco nani, asari aba, iwa kalizu nami ata nin kusangali, itunna ngalu nin nakpa nakam, nan niyin, iwa so hem, imono nani nanzang.
bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
38 Bara inughe na uyee was caun nani ba, ngalu nanya kusho, nan nakup, a ataii, nan nagbongbon kuteen.
saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
39 Vat nani Kutelle wa yinin nin nighinu, bara uyinu sa uyenu mine, na iwa seru imon ile na iwa su nani alikawale ba.
etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
40 Kutelle se nani imomon dedei, ile imon na ikatin kiti bete, nanya noru sa arike, na iwa yitu lau ba.
yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|

< Ibraniyawa 11 >