< Ugalantiyawa 6 >

1 Linuana, adi ise kan gwana nan nya kulapi, among mine na idi nin Ruhu nan nya nibanai nruhu usheu sun lito me i kpiling nin ghe. Fe litife su seng, bara fe litife wang wa se imon tin diwu.
he bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApe patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|
2 Yaunan atura nati, nanere ima kulu uduka in Kristi.
yuSmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrISTasya vidhiM pAlayata|
3 Andi umon din yenju ame imomonari ana ame imomonari ba, adin rusuzu litime.
yadi kazcana kSudraH san svaM mahAntaM manyate tarhi tasyAtmavaJcanA jAyate|
4 Na kogha mine dumun katwa litime usamme. Amanin se imon nfo figirime, na nin woru abata litime nin mong ba.
ata ekaikena janena svakIyakarmmaNaH parIkSA kriyatAM tena paraM nAlokya kevalam AtmAlokanAt tasya zlaghA sambhaviSyati|
5 kogha ba yaunu kutura litime.
yata ekaiko janaH svakIyaM bhAraM vakSyati|
6 Na ulenge na idin dursuzu ghe ti gbas akosu imon ichine vat nin nan dursuzu me.
yo jano dharmmopadezaM labhate sa upadeSTAraM svIyasarvvasampatte rbhAginaM karotu|
7 Na iwa rusuzu atimine ba, na idin kpeshu Kutellẹ ba. Vat nimon iilenge na unit nbilsa inin nare ama kowu.
yuSmAkaM bhrAnti rna bhavatu, Izvaro nopahasitavyaH, yena yad bIjam upyate tena tajjAtaM zasyaM karttiSyate|
8 Ulenge na a bilsa nan nya kidowo me, nan nya kidowo ama kowu ibishe, ame ule na a bilsa nan nya Ruhu, unuzu kitin Ruhu ama se ulai sa ligang. (aiōnios g166)
svazarIrArthaM yena bIjam upyate tena zarIrAd vinAzarUpaM zasyaM lapsyate kintvAtmanaH kRte yena bIjam upyate tenAtmato'nantajIvitarUpaM zasyaM lapsyate| (aiōnios g166)
9 Na tiwa dira nin su katwa kachine ba, wasa kubi nda dert tima su kachiso andi na tisu kuballa ba.
satkarmmakaraNe'smAbhirazrAntai rbhavitavyaM yato'klAntaustiSThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|
10 Bara nani, nene nati di nin kubi, na tisu anit imon ichine vat. Alle na idi nan nya nanan yinnu sa uyenu inughere iba katinu nin suani.
ato yAvat samayastiSThati tAvat sarvvAn prati vizeSato vizvAsavezmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|
11 Yeneng ngbagbardang niyolit niyerte na nna yerting minu nin chara ning.
he bhrAtaraH, ahaM svahastena yuSmAn prati kiyadvRhat patraM likhitavAn tad yuSmAbhi rdRzyatAM|
12 Vat na lenge na idi nin su idurso nchaut katwa kidowo ma timunu gbas ikaliza acuru mine.
ye zArIrikaviSaye sudRzyA bhavitumicchanti te yat khrISTasya kruzasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakchede yuSmAn pravarttayanti|
13 Bara uleli utiere cas, na inung wa sono gbagbai bara ubanun Kristi ba. Bara inung wang na ina kaliza acure na idin uduke ba, nani inung dumun su ikala minu acure, inung nan fwang igiri nan nya nidowo mine.
te tvakchedagrAhiNo'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchedam icchanti|
14 Na uwa so meng din fwang figiri se dei nin banun Cikilari bit Yisa Kristi kitene kucha, ulenge na bara menku uyï nnuzu me, a uyẹ tutung ina bana uni ku meng.
kintu yenAhaM saMsArAya hataH saMsAro'pi mahyaM hatastadasmatprabho ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|
15 Bara ukalu kucuru nin salin kalu kucuru imonmonari ba, umaru fe upese unare imon ichine.
khrISTe yIzau tvakchedAtvakchedayoH kimapi guNaM nAsti kintu navInA sRSTireva guNayuktA|
16 Vat ngbardang na lenge na ina sunucin nan nya lo libauwe, na lissosin limang nin nayi asheu so nanghinu, a nonon Israila Kutellẹ.
aparaM yAvanto lokA etasmin mArge caranti teSAm IzvarIyasya kRtsnasyesrAyelazca zAnti rdayAlAbhazca bhUyAt|
17 Uchizunu nene udu ubun, na umon wa ti sururu ba, bara nan nya kidowo nighe ndi nin niyoliti Yisa kidowo ni.
itaH paraM ko'pi mAM na kliznAtu yasmAd ahaM svagAtre prabho ryIzukhrISTasya cihnAni dhAraye|
18 Na ubollun Yisa Kristi so nin ruhu mine, linuana. Usonani.
he bhrAtaraH asmAkaM prabho ryIzukhrISTasya prasAdo yuSmAkam Atmani stheyAt| tathAstu|

< Ugalantiyawa 6 >