< Ugalantiyawa 5 >

1 Bara lisosin liwosarinKristi na bunku nari. Bara nani yissinan nin nakara na iwa yinnin tutung ikuru i pira tikanci ba.
khrii. s.to. asmabhya. m yat svaatantrya. m dattavaan yuuya. m tatra sthiraasti. s.thata daasatvayugena puna rna nibadhyadhva. m|
2 Yeneng, Meng, Bulus, nworo minu asa ina kalza minu acuru cas, na Kristi ma so imon imon kitimine ba.
pa"syataaha. m paulo yu. smaan vadaami yadi chinnatvaco bhavatha tarhi khrii. s.tena kimapi nopakaari. syadhve|
3 Tutung ndin bellu udu kitin ko uyeme unit ulenge na ina kala ghe kucuru usoghe gbas adofin uduke vat.
apara. m ya. h ka"scit chinnatvag bhavati sa k. rtsnavyavasthaayaa. h paalanam ii"svaraaya dhaarayatiiti pramaa. na. m dadaami|
4 Na nmyen mine duku nin Kristi ba, vat na lenge na idinin sü ise utuchu kitin nduka, anun wulu kitin ballu Kutellẹ.
yu. smaaka. m yaavanto lokaa vyavasthayaa sapu. nyiibhavitu. m ce. s.tante te sarvve khrii. s.taad bhra. s.taa anugrahaat patitaa"sca|
5 Bara kitin Ruhu nan nya yinnu sa uyenu ti din cha nayi akone nan nya lissosin lilau.
yato vayam aatmanaa vi"svaasaat pu. nyalaabhaa"saasiddha. m pratiik. saamahe|
6 Nan nyan Kristi Yisa sa ukalu kucuru, sa usalin kaue na unare imon imong ba. Nani nan nya katuwa in yinnu sa uyenuari cas unare imon.
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu premnaa saphalo vi"svaasa eva gu. nayukta. h|
7 Ina su ucume gegeme. Ghari nin na wantin minu ulanzun liru kidegen?
puurvva. m yuuya. m sundaram adhaavata kintvidaanii. m kena baadhaa. m praapya satyataa. m na g. rhliitha?
8 Ukpilliu nibinayi mine nani na kitin nlenge na a yicila minuari ba.
yu. smaaka. m saa mati ryu. smadaahvaanakaari. na ii"svaraanna jaataa|
9 Uyist cingiling asa umala kiti nan nya likalan vat.
vikaara. h k. rtsna"saktuunaa. m svalpaki. nvena jasayate|
10 Idi nin nayi akone litime nan nyan Cikilari nin woru na iba su umong ukpilizu ugang ba. Ulenge na ata minu inani ta shogolok a yaunu ushara litime, ko ame ghari.
yu. smaaka. m mati rvikaara. m na gami. syatiityaha. m yu. smaanadhi prabhunaa"sa. mse; kintu yo yu. smaan vicaaralayati sa ya. h ka"scid bhavet samucita. m da. n.da. m praapsyati|
11 Linuana asa har idin su uwazin kalu kucuru, in yaghari ta nmini din niu uda duru ko kubẹ? uma nin so ikala imon ntizu ntiruzue kuca nkotine.
parantu he bhraatara. h, yadyaham idaaniim api tvakcheda. m pracaarayeya. m tarhi kuta upadrava. m bhu njiya? tatk. rte kru"sa. m nirbbaadham abhavi. syat|
12 Meng dinin su alenge na idin wultuzunu minu tassa ati mine kiti mine.
ye janaa yu. smaaka. m caa ncalya. m janayanti te. saa. m chedanameva mayaabhila. syate|
13 Bara Kutellẹ na yicila minu linuana, wos se dei na iwa katwa nin yitu wos mine bara kidowo ba, ama nan nya nsü buzunon ati.
he bhraatara. h, yuuya. m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare. na "saariirikabhaavo yu. smaan na pravi"satu| yuuya. m premnaa paraspara. m paricaryyaa. m kurudhva. m|
14 Bara na uduke vat pitirin nan nya duka urum, nan nya nin ''uma yitu nin sü nnan kuponfe nafo litife.''
yasmaat tva. m samiipavaasini svavat prema kuryyaa ityekaaj naa k. rtsnaayaa vyavasthaayaa. h saarasa. mgraha. h|
15 Asa idin kifizu nu ileo inawa nati, sun esn bara iwa molusu ati mine.
kintu yuuya. m yadi paraspara. m da. mda"syadhve. a"saa"syadhve ca tarhi yu. smaakam eko. anyena yanna grasyate tatra yu. smaabhi. h saavadhaanai rbhavitavya. m|
16 Uliru nin ule, cinan nan nyan Ruhu bara iwa ni kidowo imon nsü me.
aha. m braviimi yuuyam aatmikaacaara. m kuruta "saariirikaabhilaa. sa. m maa puurayata|
17 Bara na kidowe din cinu ugang nin Ruhu, a unin u Ruhu cina ugang nin kidowo inughe naba din su ivira nin nati. Bara iwa su imon ilenge na idi nin sun sue.
yata. h "saariirikaabhilaa. sa aatmano vipariita. h, aatmikaabhilaa. sa"sca "sariirasya vipariita. h, anayorubhayo. h paraspara. m virodho vidyate tena yu. smaabhi ryad abhila. syate tanna karttavya. m|
18 Andi u Ruhu di ligowe nan ghinu, na idi nan nyan duka ba.
yuuya. m yadyaatmanaa viniiyadhve tarhi vyavasthaayaa adhiinaa na bhavatha|
19 Nene adadu kidowo di kanang. Annare unozu nin na wani, lidu lizemzem,
apara. m paradaaragamana. m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam
20 licin ncil, usu niyiu, ivira nati, ufirun liru, liyarin, tinana nayi, usalin munu nati, umatu kiti, uwutuzunu, kibinai kisirne,
indrajaala. m "satrutva. m vivaado. antarjvalana. m krodha. h kalaho. anaikya. m
21 umolu ntoro, idogwoi, nin nimuse ni le imone na ina wunun minu atuf mun, nafo na uwa malu uwunun atufe mun, alenge na idin su imus ni le imone na iba piru kipin tigoh Kutellẹ ba.
paarthakyam iir. syaa vadho mattatva. m lampa. tatvamityaadiini spa. s.tatvena "saariirikabhaavasya karmmaa. ni santi| puurvva. m yadvat mayaa kathita. m tadvat punarapi kathyate ye janaa etaad. r"saani karmmaa. nyaacaranti tairii"svarasya raajye. adhikaara. h kadaaca na lapsyate|
22 Kumatin Ruhu tutung kunanare usü, ayi abo, lisosin lisheu, ayi asheu, usali tinanayi, lisosin licine, uyinnu sa uyenu,
ki nca premaananda. h "saanti"scirasahi. s.nutaa hitai. sitaa bhadratva. m vi"svaasyataa titik. saa
23 usalin bardada, nin kifu liti. Imus nalele na ushara di nati mine ba.
parimitabhojitvamityaadiinyaatmana. h phalaani santi te. saa. m viruddhaa kaapi vyavasthaa nahi|
24 Inung tutung alenge na idi anitin Kristi Yisa ina bana kidowo nin tok kinin a imon inanzang nsü kinin.
ye tu khrii. s.tasya lokaaste ripubhirabhilaa. sai"sca sahita. m "saariirikabhaava. m kru"se nihatavanta. h|
25 Adi tisosin nin Ruhu na ti cinu ligowe tutun nin Ruhu.
yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro. asmaabhi. h karttavya. h,
26 Na tiwa so anan karusuzo ba, tifiza ati ayi, sa tiso in shina nati.
darpa. h paraspara. m nirbhartsana. m dve. sa"scaasmaabhi rna karttavyaani|

< Ugalantiyawa 5 >