< Ugalantiyawa 5 >

1 Bara lisosin liwosarinKristi na bunku nari. Bara nani yissinan nin nakara na iwa yinnin tutung ikuru i pira tikanci ba.
khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|
2 Yeneng, Meng, Bulus, nworo minu asa ina kalza minu acuru cas, na Kristi ma so imon imon kitimine ba.
paśyatāhaṁ paulo yuṣmān vadāmi yadi chinnatvaco bhavatha tarhi khrīṣṭena kimapi nopakāriṣyadhve|
3 Tutung ndin bellu udu kitin ko uyeme unit ulenge na ina kala ghe kucuru usoghe gbas adofin uduke vat.
aparaṁ yaḥ kaścit chinnatvag bhavati sa kṛtsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi|
4 Na nmyen mine duku nin Kristi ba, vat na lenge na idinin sü ise utuchu kitin nduka, anun wulu kitin ballu Kutellẹ.
yuṣmākaṁ yāvanto lokā vyavasthayā sapuṇyībhavituṁ ceṣṭante te sarvve khrīṣṭād bhraṣṭā anugrahāt patitāśca|
5 Bara kitin Ruhu nan nya yinnu sa uyenu ti din cha nayi akone nan nya lissosin lilau.
yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|
6 Nan nyan Kristi Yisa sa ukalu kucuru, sa usalin kaue na unare imon imong ba. Nani nan nya katuwa in yinnu sa uyenuari cas unare imon.
khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|
7 Ina su ucume gegeme. Ghari nin na wantin minu ulanzun liru kidegen?
pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kena bādhāṁ prāpya satyatāṁ na gṛhlītha?
8 Ukpilliu nibinayi mine nani na kitin nlenge na a yicila minuari ba.
yuṣmākaṁ sā mati ryuṣmadāhvānakāriṇa īśvarānna jātā|
9 Uyist cingiling asa umala kiti nan nya likalan vat.
vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jasayate|
10 Idi nin nayi akone litime nan nyan Cikilari nin woru na iba su umong ukpilizu ugang ba. Ulenge na ata minu inani ta shogolok a yaunu ushara litime, ko ame ghari.
yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|
11 Linuana asa har idin su uwazin kalu kucuru, in yaghari ta nmini din niu uda duru ko kubẹ? uma nin so ikala imon ntizu ntiruzue kuca nkotine.
parantu he bhrātaraḥ, yadyaham idānīm api tvakchedaṁ pracārayeyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkṛte kruśaṁ nirbbādham abhaviṣyat|
12 Meng dinin su alenge na idin wultuzunu minu tassa ati mine kiti mine.
ye janā yuṣmākaṁ cāñcalyaṁ janayanti teṣāṁ chedanameva mayābhilaṣyate|
13 Bara Kutellẹ na yicila minu linuana, wos se dei na iwa katwa nin yitu wos mine bara kidowo ba, ama nan nya nsü buzunon ati.
he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|
14 Bara na uduke vat pitirin nan nya duka urum, nan nya nin ''uma yitu nin sü nnan kuponfe nafo litife.''
yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|
15 Asa idin kifizu nu ileo inawa nati, sun esn bara iwa molusu ati mine.
kintu yūyaṁ yadi parasparaṁ daṁdaśyadhve 'śāśyadhve ca tarhi yuṣmākam eko'nyena yanna grasyate tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|
16 Uliru nin ule, cinan nan nyan Ruhu bara iwa ni kidowo imon nsü me.
ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|
17 Bara na kidowe din cinu ugang nin Ruhu, a unin u Ruhu cina ugang nin kidowo inughe naba din su ivira nin nati. Bara iwa su imon ilenge na idi nin sun sue.
yataḥ śārīrikābhilāṣa ātmano viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayorubhayoḥ parasparaṁ virodho vidyate tena yuṣmābhi ryad abhilaṣyate tanna karttavyaṁ|
18 Andi u Ruhu di ligowe nan ghinu, na idi nan nyan duka ba.
yūyaṁ yadyātmanā vinīyadhve tarhi vyavasthāyā adhīnā na bhavatha|
19 Nene adadu kidowo di kanang. Annare unozu nin na wani, lidu lizemzem,
aparaṁ paradāragamanaṁ veśyāgamanam aśucitā kāmukatā pratimāpūjanam
20 licin ncil, usu niyiu, ivira nati, ufirun liru, liyarin, tinana nayi, usalin munu nati, umatu kiti, uwutuzunu, kibinai kisirne,
indrajālaṁ śatrutvaṁ vivādo'ntarjvalanaṁ krodhaḥ kalaho'naikyaṁ
21 umolu ntoro, idogwoi, nin nimuse ni le imone na ina wunun minu atuf mun, nafo na uwa malu uwunun atufe mun, alenge na idin su imus ni le imone na iba piru kipin tigoh Kutellẹ ba.
pārthakyam īrṣyā vadho mattatvaṁ lampaṭatvamityādīni spaṣṭatvena śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyate ye janā etādṛśāni karmmāṇyācaranti tairīśvarasya rājye'dhikāraḥ kadāca na lapsyate|
22 Kumatin Ruhu tutung kunanare usü, ayi abo, lisosin lisheu, ayi asheu, usali tinanayi, lisosin licine, uyinnu sa uyenu,
kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā
23 usalin bardada, nin kifu liti. Imus nalele na ushara di nati mine ba.
parimitabhojitvamityādīnyātmanaḥ phalāni santi teṣāṁ viruddhā kāpi vyavasthā nahi|
24 Inung tutung alenge na idi anitin Kristi Yisa ina bana kidowo nin tok kinin a imon inanzang nsü kinin.
ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|
25 Adi tisosin nin Ruhu na ti cinu ligowe tutun nin Ruhu.
yadi vayam ātmanā jīvāmastarhyātmikācāro'smābhiḥ karttavyaḥ,
26 Na tiwa so anan karusuzo ba, tifiza ati ayi, sa tiso in shina nati.
darpaḥ parasparaṁ nirbhartsanaṁ dveṣaścāsmābhi rna karttavyāni|

< Ugalantiyawa 5 >