< Ugalantiyawa 2 >

1 Na akus likure nin na nas nnin kata, nkuru in ghana u Urushalima nin Barnabas, in yira Titus ku ti gya ligowe.
anantaraM caturdazasu vatsareSu gateSvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnoM tItamapi svasaGginam akaravaM|
2 Nwa ghana ndo bara na Kutellẹ wa dursoi ndo. Nwa durso nani kanang uliru tucu ulenge na ndin bellu kitik nalumai. ( Nwa su ulirẹ likot nan nadidya mine). Bara katwa ninghe na imalsu, nin ka na nma kuru nsu wa so hem.
tatkAle'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramo'kAri kAriSyate vA sa yanniSphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoSyamANaH susaMvAdastatratyebhyo lokebhyo vizeSato mAnyebhyo narebhyo mayA nyavedyata|
3 Ko ame Titus na awadi ninmi, na awadi ku Hilinawa, iwa tighe akala kucuhru gbas. Nani wa se nani,
tato mama sahacarastIto yadyapi yUnAnIya AsIt tathApi tasya tvakchedo'pyAvazyako na babhUva|
4 Bari nuana kinu na iwa dak likire ida idayen lissosin limang bit na tiwa dimun nan nya Kristi Yisa. Iwa dinin su iti nari tiso acin kiti nduka.
yatazchalenAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTena yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|
5 Na arik nani ati kitimine ba ko nin kubiri båt, bara kidegen nlirun tuchu nan so kitimine sa ukpillu.
ataH prakRte susaMvAde yuSmAkam adhikAro yat tiSThet tadarthaM vayaM daNDaikamapi yAvad AjJAgrahaNena teSAM vazyA nAbhavAma|
6 Inung alenge na among na woro inughere anan bune na ina su imonmonba. Sa iwa di iyaghari kiti nin na imonmonari ba. Na Kutellẹ din sesu imon ile na idin su kibinayi nnit usurne ba.
parantu ye lokA mAnyAste ye kecid bhaveyustAnahaM na gaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karoti, ye ca mAnyAste mAM kimapi navInaM nAjJApayan|
7 Bara nani wang mere ina ni ulirun tuchue udu kiti na nan nacuru, nafo Bitrus na iwa nigne ucindu kiti na nan kalzu nacuru.
kintu chinnatvacAM madhye susaMvAdapracAraNasya bhAraH pitari yathA samarpitastathaivAcchinnatvacAM madhye susaMvAdapracAraNasya bhAro mayi samarpita iti tai rbubudhe|
8 Bara Kutellẹ, na anasu kata nan nya Bitrus gono kadura kiti nalenge na ina kalza acuru nanere wang ana su katwa nan nya ning udu kiti nalumai.
yatazchinnatvacAM madhye preritatvakarmmaNe yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAzritavatI|
9 Na iwa yinnin ubollẹ na Kutellẹ nasui, Yakub, Kefas, nin Yuhana, alenge na iwa yiru nani adidya liyissin wa Barnabas ku nin mi ucara ncine lidondong. Bara arik nan do kiti nalumai inung do kiti na nan kalzu nacuru.
ato mahyaM dattam anugrahaM pratijJAya stambhA iva gaNitA ye yAkUb kaiphA yohan caite sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAJca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,
10 Tutung iwa di ninsu ti lizinin nin nikimon, imon ilenge na meng wang wadi nisu nsure ine kang.
kevalaM daridrA yuvAbhyAM smaraNIyA iti| atastadeva karttum ahaM yate sma|
11 Kubi ko na Kefas wa dak Antakiya, Nwa yisin nmuro me nbellinghe uliru bara na awa tån.
aparam AntiyakhiyAnagaraM pitara Agate'haM tasya doSitvAt samakSaM tam abhartsayaM|
12 Kefas wa din lizu nimonli nin nalumai, a among anit unuzu kitin Yakub dutu sa udak. Na anit ane nda, a wunno kidowo anin tasa ligome nin na Lumaiye, bara fiu nanit ale na inamalu kalzu nacuru mine.
yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneSvAgateSu sa chinnatvaGmanuSyebhyo bhayena nivRtya pRthag abhavat|
13 Nanere wang ngisin na Yahudawẹ wa dofin Kefase ku nan nya nrusuzu nati. Nanere Barnabas wang litime wa dofin nani nan nya kani karusuze.
tato'pare sarvve yihUdino'pi tena sArddhaM kapaTAcAram akurvvan barNabbA api teSAM kApaTyena vipathagAmyabhavat|
14 Na nwa nin yene nwo na idin dortu kidegen nliru tucuba, Nbelle Kefase ku nbun mine vat, ''Andi fe na udi ku Yahudawa umini sosin nafo kilumai na nafo ku Yahudawa ba, iyizari udin tizzu Alumai iso nafo a Yahudawa?''
tataste prakRtasusaMvAdarUpe saralapathe na carantIti dRSTvAhaM sarvveSAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?
15 Arike na tidi a Yahudawa unuzu kumat a na ''Alumai yari anan nalapi ba.''
AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH
16 Yinnon nenge na umong unit duku na ama sortu nacara nkul bara katwa nin dortun duka ba se nin yinnu sa uyenu nan nya Yisa Kristi. Tina dak nan nya in yinnu sa uyenu in Kristi Yisa bara tina se usurtu unuzun in yinnu sa uyenu nan nya Kristi na nin nitwa nduka ba, bara kusari nduka na unan lai urum ba surtuba.
kintu vyavasthApAlanena manuSyaH sapuNyo na bhavati kevalaM yIzau khrISTe yo vizvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrISTe vizvAsena puNyaprAptaye khrISTe yIzau vyazvasiva yato vyavasthApAlanena ko'pi mAnavaH puNyaM prAptuM na zaknoti|
17 Vat nani andi konene tiba pizuru Kutellẹ tinan se usurtu nan nya asa tise atibite anan nalapi, Kriste nso unan katwa kulapï? Na nanere ba!
parantu yIzunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|
18 Bara andi meng ba kuru in wutu kimal ln yinnu nin duka tutung, uyinnu ule na ina nari, meng so unan patulu nduka.
mayA yad bhagnaM tad yadi mayA punarnirmmIyate tarhi mayaivAtmadoSaH prakAzyate|
19 Bara nan nya nduka, meng na ku kulin duka, nnan so nin lai kiti Kutellẹ.
ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|
20 Iwa kottini kitene kucca ligowe nin Kristi. Na mere nene ming litininghe ba, unin ulai ulenge na in dumun nan nya kidowo, nsosin nan nya in yinnu sa uyenu in Gono Kutellẹ, ule na ana ti usu ning anä litime bara meng.
khrISTena sArddhaM kruze hato'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa eva madanta rjIvati| sAmprataM sazarIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cezvaraputre vizvasatA mayA dhAryyate|
21 Na meng nati nin bollu Kutellẹ hem ba, bara adi uyiti nlau din nuzu ndukari, ukul in Kristi nso hem.
ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTo nirarthakamamriyata|

< Ugalantiyawa 2 >