< Ugalantiyawa 1 >

1 Nuwana nilime nan nishono nan nya Kipin tigo in Galantiyawa. Meng Bulussari, unan kadura na unuzu kiti nanit ba, a na unuzu kiti nnit ba, unuzu kitin Yisa Kristiari nin Kutellẹ Uciffe, ulenge na awa fiyaghe nan nya nkul.
manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ
2 Nin linuana vat na idi ligowe nin mi udu nilarin nlira in Galatiya.
matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
3 Ubollu Kutellẹ udu kiti mine nin lisosin limang unuzu kiti Kutellẹ Ucifbit nin Cikilari bit Yisa Kristi,
pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
4 na awa ni litime bara alapi bite, anan se a bolo nari nan nya kubiri kunanzang nado ukpilizu Kutellẹ bit nin Ciff bit. (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
5 Kitimerẹ ngongong so saligan Usonani. (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
6 Imonen nayi fiu nin kpillu mine nan nya nliru ntucu uburnẹ na ina seru udu umong ugang. Nin kpillu nati mine kitin lenge na ana yicila minu nin bolun Kristi.
khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|
7 Na umong ulirun tuchu duku ugang ba, vat nani among anit din fizu ayi nanit inan musuzu ulirun tuchun Kristi.
so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|
8 Sa arike sa Gono kadura Kutellẹ unuzu kitene kani nda minu nin kankadura ugang nin lenge na tina malu ubellin minu na unu kifoghe.
yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|
9 Nafo na tiwa bellin minu nin burnẹ, nene wang ndin bellẹ tutung, ''Asa umong bellin minu ulirun ntucu ugan nin le na ina malu useru, tan ghe unu.''
pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|
10 Negene meng din pizuru uyinnu nanitari sa un Kutellẹ? sa ndin pizuru npwo anit ayeri? Asa meng nengene ndi ninsu npwo anit ayeri, na meng kuchin Kristari ba.
sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|
11 Bara ndinin su iyinin nuana, ulirun ntuchu na ndin bellu na un na nitari ba.
he bhrātaraḥ, mayā yaḥ susaṁvādo ghoṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
12 Na nna seru kitin nitari ba, a na umon na dursuzai unin ba, una na nadak kitinighe unuzu kitin Yisa Kristari.
ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|
13 Iwa lanza lisosin nburu nighe nan nya nadini na Yahudawa na nwa ti butan butang nnanzu nliru Kutellẹ nin na nan ndortu Kutellẹ, ineo kang sa ligang.
purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
14 Meng wadi nlibun pït nan nya nadini na Yahudawa nkatiza adon nighe a Yahudawẹ. Meng wa di nin liyarin kan nbellen dortu matiza naciff ning.
aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|
15 Kubi ko na Kutellẹ wa lanza nmang afereyi ndutu nan nya liburin naning. Awa yicilai nan nya me.
kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān
16 Adurso Gono me kiti ning, nnan yino ubellun liru me kitik nalumai. Na nwa mala upizuru in yinnu nin kidowo nin mï ba,
sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā
17 ana nwa do u Urushalime kiti na lenge na iwa yarni katawa ba. Nwa do Arabiyari, nnin kpilla u Damascus tutung.
pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|
18 Na akus atat nnin kata, nnin ghana udu lizi ngan Kefas in Urushalima nta ayiri likure nin na taun ligowe ninghe.
tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|
19 Vat nayiri ane nan nta, na nwayene umong nan nya nono katwe ba, ma Yakuburi cas gwanan NCikilare nwa yeneghe ku.
kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|
20 Yenen nbun Kutellẹ wang, na ndimunu kinu nan nya niyerte na nsu minu ba.
yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|
21 Nin kiddughe nmini wa do nmin Siriya nin silisiya.
tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|
22 Vat nani nan nyan Yahudiya alenge na iwa dortu nan nya nilarin nlira wa di isa yinni ba.
tadānīṁ yihūdādeśasthānāṁ khrīṣṭasya samitīnāṁ lokāḥ sākṣāt mama paricayamaprāpya kevalaṁ janaśrutimimāṁ labdhavantaḥ,
23 Iwa din lanzun belle nighere cas, '' Ulenge na awa nadi unan lantizu nari ukul nengene din su uwazi in yinnu ulenge na ame wadin musuzun unin.''
yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|
24 Inani wa tizu Kutellẹ gongong bara mewẹ.
tasmāt te māmadhīśvaraṁ dhanyamavadan|

< Ugalantiyawa 1 >