< Uafisawa 1 >

1 Bulus gono kaduran Kristi Yisa nin yinnu Kutellẹ, udu kiti nale na ina fera nani bara Kutellẹ nan nya Afisus, ale na ina yinin nin Yisa Kristi.
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|
2 Na ubollu nin tọp Kutellẹ so nan ghinu unuzu kitime uchif bit a Cikilari bit Yisa Kristi.
asmākaṁ tātasyeśvarasya prabho ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Na issu Liru Kutellẹ nin Chiff in Cikilari bit Yisa Kristi. Amere na tinari vat uruhu nmari mongo na midi kitene kani nan nya Kristi.
asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 Bara na Kutellẹ na fere nari alle na iyinna nin Kristi uworu a idutu sa ukẹ in yï. Ana fere nari tinan yita lau sa ndinong nbun me.
vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca
5 Nan nya nsu Kutellẹ yiru nari atta nono me mun nan nya Yisa Kristi. Anan su nani nan nya lanzun mang nilemon na adinin su asu.
yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 Vat nile imone iwasu, inan su liru Kutellẹ nan nya ngongong nbolu me ulle na ana filli nari nan nya kinayi me.
tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,
7 Kutanki
vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8
tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|
9 Kutellẹ na durso nari ushiri kidegen ka naki nyeshin nafo usu kibinayi me na aduro nan nya Kristi.
svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā
10 Asa kubin nmalzunu nshiri me nkullo aba munu imon kitene kani nin in yï ulele vat kiti kirum nan nya Kristi.
tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 In nan nya Kristi iwa fere nari uworsu nafo ushiri me na adin su imon vat nin kpilizu kibinayi me.
pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,
12 Kutellẹ na tinani tinan yita achine bara uzazinu ngongon Me, arikere ale na tiwa yarin uyinnu nin Kristi.
tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|
13 Kitin Kristiari iwa lanza ligbulang kidegen ulliru lai nin un tuchu mine kitin Kristi, ulle na anung na yinni mun tutun iyatca minu nin likawali nfip milau.
yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|
14 Uruhari likaran ngadu bit se tinin se uso nan nya kipin tigo Kutellẹ bara liru ngongong me.
yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|
15 Bara nani un woru kubi ko na nwanlanza ubelle yinnu mine sa uyene nan nyan Cikilari Yisa, nin belle nsu vat nale na ina fere nani bara ame.
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi
16 Na in sunna ugodo Kutellẹ bara anughe nin yichu tisa mine nyan lira ning ba.
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamaye ca yuṣmān smaran varamimaṁ yācāmi|
17 Ndin lira Kutellẹn Cikilari Yisa Kristi, uchifi ngongonng, ma niminu uruhu inyiru nin puzunu in yinnu me,
asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|
18 Ndin lire bara iyizi nibinayi mine ti kanang, tinang yinno inyari likara inciwu nibinayi bite. Ndi nlira inan yinnu inyarri ngbardang ngonbong gadu nan nya nalle na issosin lissosin me.
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 Iyaghari katin likaran gbardang me nin yiru me kiti nale iyinna, nafo na in gbardang likara katame din su.
tadīyamahāparākramasya mahatvaṁ kīdṛg anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 Lo likarere wasu katah nan nya Kristi na Kutellẹ wa fiyghe kisek a sonkoghe nchara ulime me nan nya niti kitene kani.
yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,
21 Ubun nin vat tigoh, a udursuzun nbatinu, likara, usu ligo a kolome lissa lo na ina ni. Ana chewu Kristi ku na nko kuje chas ba, nin du kujin bun wang. (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn g165)
22 Kutellẹ nani imon vat nabunu Kristi, amini na tighe asso liti nimon vat kuti nlira.
sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā
23 Na kunnere kidowo me, ukullu mere din kulusu imon vat tibau ngangang.
sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|

< Uafisawa 1 >