< Uafisawa 6 >

1 Nono toltinon atimine kiti nanan kumat mine nanya in Cikilari, nanere chaun.
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 “Zazina uchiffe nin nafe” uni unare (udukan burnu nin likawali),
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 unan so gegeme uta ayiri gbardang nanya nyii.
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 Anung achiff, na iwa fiza nono mine ayi ba. Nworu nani, boron nanin iyizi imin nani nanya libau in Cikalari.
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 Acin, dortong uliru nan cinilari mine nyii ulele, nin toltunu nati nching nin ketuzu, nin kibinayi kirum nafo Kristi.
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 Na bara inan ponani nibinayi in yenju niyizi ba. Nafo acin in Kristi litime, nsu nile imon na Kutellẹ dinin suwe nanya nibinayi minẹ.
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 Isu nani katah nin nayi abo nafo idin su Cikilariari mun na anit ba.
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 Lizinon katah kacine kanga na kogha nsu, amase uwesu tinonto kitin Cikilari, sa kuchin sa gono kilari.
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 Anung an Cinilari nyii, sun achin mine nani, na iwa ziu nani ba, nin yirung woro ame ule na adi Cikilari minẹ nin unmine adi kitene kani, na adin feru ba.
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 Nmalzune, yisinang nanyan Cikilari nin ligang likara mine.
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 Shonon imon likum Kutellẹ vat, inan se imon in kesuzu tikancin shitan.
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 Bara na likum bite lin kidowaei nin mii ba. Likum bite tidin su nanan tigoh nin nanan nakara, a anan tizu nanit isu imong inanzan, isirne nanyan yii ulele, nin nan rusuzu kiti nin fip minanzang nitene nani. (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
13 Bara nani shonon imọn likum Kutellẹ vat, inan yinno uyisinu gagang nanya kubi kunanzang kone, isu imele na iba yinnu usue ina yisina nin nakara
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 Yisinan nin nakara, itechu imon techu natino icine nin nimon kesu figiri ilau.
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 Shonon akpatak alenge na aba bunu minu ibellu uliru lisosin lisheu.
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 Kokome kubi, yirang imon in kesun yinnu sa uyenu, inare ma kesuzu katah kananzang nin tiyop nlan shitan.
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 Yirang kiti fikoro kin tuchu nin litan kusangali lidya lin funu ulau, unighere uliru Kutellẹ.
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 Nan nya sun lira nin fwag nachara, kokome kubi nannya nfunu ulau, ichisu iyizi nkawu nin sho nati, a nlira bara alenge na isosin bara Kutellẹ.
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 Isu nlira bara meng, bara kadura kanga na iba nii, asa in puno unu, nbelle imon ile na iyeshin nliru Kutellẹ sa fiu.
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 Ilenge na meng unan kadura in niu nari nmong nmin nanya ninyang, bara in nan lira sa fiu nanya licin nighe.
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 Inan yinno imon ille na in di nanye nin nimon ille na in din sue, Tikilus gwana nsu ning, unan katwa nin fiu Kutelẹ, ama bellin minu imon vat.
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 Meng na tughe kiti mine bara nanere, innan yinno ille imon na tuidi nanye, nibinayi mine nan ta sheu.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 Lisosin limang udu kiti linuana, nin suu un yinnu sa uyenu unuzu kiti Kutellẹ Uchiff nin Cikilari Yisa Kristi.
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 Ubolu Kutellẹ so kiti nalenge na idinin suu Cikilari bite Yisa nin suu sa ligan
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|

< Uafisawa 6 >