< Uafisawa 6 >

1 Nono toltinon atimine kiti nanan kumat mine nanya in Cikilari, nanere chaun.
hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|
2 “Zazina uchiffe nin nafe” uni unare (udukan burnu nin likawali),
tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH
3 unan so gegeme uta ayiri gbardang nanya nyii.
phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti|
4 Anung achiff, na iwa fiza nono mine ayi ba. Nworu nani, boron nanin iyizi imin nani nanya libau in Cikalari.
aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|
5 Acin, dortong uliru nan cinilari mine nyii ulele, nin toltunu nati nching nin ketuzu, nin kibinayi kirum nafo Kristi.
hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|
6 Na bara inan ponani nibinayi in yenju niyizi ba. Nafo acin in Kristi litime, nsu nile imon na Kutellẹ dinin suwe nanya nibinayi minẹ.
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
7 Isu nani katah nin nayi abo nafo idin su Cikilariari mun na anit ba.
mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|
8 Lizinon katah kacine kanga na kogha nsu, amase uwesu tinonto kitin Cikilari, sa kuchin sa gono kilari.
dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|
9 Anung an Cinilari nyii, sun achin mine nani, na iwa ziu nani ba, nin yirung woro ame ule na adi Cikilari minẹ nin unmine adi kitene kani, na adin feru ba.
aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|
10 Nmalzune, yisinang nanyan Cikilari nin ligang likara mine.
adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|
11 Shonon imon likum Kutellẹ vat, inan se imon in kesuzu tikancin shitan.
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|
12 Bara na likum bite lin kidowaei nin mii ba. Likum bite tidin su nanan tigoh nin nanan nakara, a anan tizu nanit isu imong inanzan, isirne nanyan yii ulele, nin nan rusuzu kiti nin fip minanzang nitene nani. (aiōn g165)
yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE| (aiōn g165)
13 Bara nani shonon imọn likum Kutellẹ vat, inan yinno uyisinu gagang nanya kubi kunanzang kone, isu imele na iba yinnu usue ina yisina nin nakara
atO hEtO ryUyaM yayA saMkulE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|
14 Yisinan nin nakara, itechu imon techu natino icine nin nimon kesu figiri ilau.
vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya
15 Shonon akpatak alenge na aba bunu minu ibellu uliru lisosin lisheu.
zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata|
16 Kokome kubi, yirang imon in kesun yinnu sa uyenu, inare ma kesuzu katah kananzang nin tiyop nlan shitan.
yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|
17 Yirang kiti fikoro kin tuchu nin litan kusangali lidya lin funu ulau, unighere uliru Kutellẹ.
zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|
18 Nan nya sun lira nin fwag nachara, kokome kubi nannya nfunu ulau, ichisu iyizi nkawu nin sho nati, a nlira bara alenge na isosin bara Kutellẹ.
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
19 Isu nlira bara meng, bara kadura kanga na iba nii, asa in puno unu, nbelle imon ile na iyeshin nliru Kutellẹ sa fiu.
ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM
20 Ilenge na meng unan kadura in niu nari nmong nmin nanya ninyang, bara in nan lira sa fiu nanya licin nighe.
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
21 Inan yinno imon ille na in di nanye nin nimon ille na in din sue, Tikilus gwana nsu ning, unan katwa nin fiu Kutelẹ, ama bellin minu imon vat.
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
22 Meng na tughe kiti mine bara nanere, innan yinno ille imon na tuidi nanye, nibinayi mine nan ta sheu.
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
23 Lisosin limang udu kiti linuana, nin suu un yinnu sa uyenu unuzu kiti Kutellẹ Uchiff nin Cikilari Yisa Kristi.
aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|
24 Ubolu Kutellẹ so kiti nalenge na idinin suu Cikilari bite Yisa nin suu sa ligan
yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

< Uafisawa 6 >