< Uafisawa 3 >

1 Bara nanere meng, Bulus, Kuchin in Kristi Yisa bara anughe awurmi.
ato heto rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH so'haM paulo bravImi|
2 Andi ina lanza ubellen nyizu Kutelle nan nna min gegeme bara anughe.
yuSmadartham IzvareNa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manye|
3 Nafo amoro nyenju kitine kani na iwa dursai, kidegen ka na ki yeshin na nwan nyertin nin liru båt.
arthataH pUrvvaM mayA saMkSepeNa yathA likhitaM tathAhaM prakAzitavAkyenezvarasya nigUDhaM bhAvaM jJApito'bhavaM|
4 Nan nya nani iwa yene iyerte umọti minu iyinin uyinu nighe uyeshin ki tenen Kiristi.
ato yuSmAbhistat paThitvA khrISTamadhi tasminnigUDhe bhAve mama jJAnaM kIdRzaM tad bhotsyate|
5 Kanga na iwa durso among aji ba, udu anit, vat nin nani iwa durso nono kata udu anit, vat nin nani iwadurso nono kata me nin nanan nliru nin nu allenge na iwa chiou nani kusar kurum nanya nfip Kutellẹ.
pUrvvayugeSu mAnavasantAnAstaM jJApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviSyadvAdinazca pratyAtmanA prakAzito'bhavat;
6 Inug awurumi adondon nlii ngadu a linuwana kidowo nin li, nonno kidowo adondon nkosu nan linuwana anan kasu likawali nan nya Kristi Yisa bara uliru nlai.
arthata Izvarasya zakteH prakAzAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya paricArako'bhavaM,
7 Bara nani nnaso kuchin bara ufilu nin bolu Kutellẹ na tina se bara likara me.
tadvArA khrISTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekazarIrA ekasyAH pratijJAyA aMzinazca bhaviSyantIti|
8 Meng ulle na ndi ubene chung nan nya na nan nibineyi nilau ina nii ulle ubolu Kutellẹ. Nbellu kadurau nse Kristi kiti nawurmi use ulle na ukatin likara nworo unit se.
sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,
9 Bara in duro anit kidegen ka na ki nyeshin ncizinu nburnu udu aji aji, ame ullenge na ana kye imon vat. (aiōn g165)
kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi| (aiōn g165)
10 Nan nya na nan dortu Kutellẹ, nna duro uyiru ngan gan nin likara tigo kitene kane.
yata Izvarasya nAnArUpaM jJAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAzyate tadarthaM sa yIzunA khrISTena sarvvANi sRSTavAn|
11 Kitene nbelen nlai me ini na dak nan nya Kristi Yisa Cikilari bete. (aiōn g165)
yato vayaM yasmin vizvasya dRDhabhaktyA nirbhayatAm Izvarasya samAgame sAmarthyaJca
12 Nan nya Kristi tidini likara nibineyi ninyinnu me nan nya yinnu sa uyenu bite kitine mẹ.
prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kRtavAn| (aiōn g165)
13 Bara nani ndin bellu minu na nidowo mine nwa kuba, bara uniu ule na meng diniu bara anughe, ngongong minere na di.
ato'haM yuSmannimittaM duHkhabhogena klAntiM yanna gacchAmIti prArthaye yatastadeva yuSmAkaM gauravaM|
14 Kitene nanere, Ntumuno nin nalung nbun in Chief bite,
ato hetoH svargapRthivyoH sthitaH kRtsno vaMzo yasya nAmnA vikhyAtastam
15 ulle na vat nanit nan nono mine nan nya kitene kani nin yii ullele nase ukẹ nin lisa kiti me.
asmatprabho ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|
16 Aba niminu nafo na use tigomedi, se likara nanya nfip nnu Kutellẹ, ulle na adi nnanyafe.
tasyAtmanA yuSmAkam AntarikapuruSasya zakte rvRddhiH kriyatAM|
17 Bara Kristi na so nan nya mine nan nya yinnu sa uyenu, bara inan se litino inyisinu nin nakare nan nya nsuu.
khrISTastu vizvAsena yuSmAkaM hRdayeSu nivasatu| premaNi yuSmAkaM baddhamUlatvaM susthiratvaJca bhavatu|
18 Inan yinno, ligowe nin nalle na isosin bara Kutellẹ, impash, injengaran, impiit kitene kani, nin chancham nsuu Kristi din yizari.
itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bodhAya sarvvaiH pavitralokaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,
19 Yinnon, ussu Kristi katin likara nworu unit yinin, bara inan se ukulunu likulung Kutellẹ.
jJAnAtiriktaM khrISTasya prema jJAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|
20 Nene kitime ullenge na awanya asu imon vat kitine nimon vat sa ukpiliu kibiineyi bit.
asmAkam antare yA zaktiH prakAzate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAJcAtikramituM yaH zaknoti
21 Uzazinu udu kitene nan nya kuti nlira nin Kristi Yesu udu aji aji vat sa ligang uso nanin. (aiōn g165)
khrISTayIzunA samite rmadhye sarvveSu yugeSu tasya dhanyavAdo bhavatu| iti| (aiōn g165)

< Uafisawa 3 >