< Ukolosiya 4 >

1 An cinilari naan acin mine ile mon na idin dert nin gegeme anung yiru tutun idinin cikilari kitene kan.
aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|
2 Tunan nanyan nliran ko kuyeme kubi, son nin yiru nanya nlira nin godiya.
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 Suun nlira ligowe bara arike tutun, nworo Kutelle nan puno libau tibelle ligbulang imon Kristi na inyesin, bara nanere ndi licin bara inung.
prārthanākāle mamāpi kṛte prārthanāṁ kurudhvaṁ,
4 Suun nlira inan belle nafo na inati ku nbelli.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddho'bhavaṁ tatprakāśāyeśvaro yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathocitaṁ tat prakāśayituṁ śaknuyām etat prārthayadhvaṁ|
5 Cinan nanya jinjin kupopo nale na ucin nda, suun katw nin kubi mine jinjin.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|
6 Na ulai mine so shau ko kome kubi unin mang nin ntoh, yinno inda na iba kawu ko ghak.
yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Tikikus ba bellu minu ko iyang litinin, ame gwanari kin su kucin kugi, nanya katwa, udon licin nanya Ncikilari.
mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 Mere nin liti nighe ina tighe kiti mine, inane, inan yinno nari inan taa lkari kibinai.
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ
9 Ligowe nin Onismus, gwa na kigip unan su, uba ti munu iyinin vat imon ile na idin su kikane.
tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 Aristikus din nlisu minu -udondon licin nighe nin Markus usau gwana Barnabas, kiti mere idin sesu kadura likara, asa adah sereghe''
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|
11 Yesu ulena idin yicughe ustus, alele cas anan kalu kucuru inughere adon katwa nighe udu kipin tigo Kutelle. Ina suo anan tizie likara kibinai
kevalameta īśvararājye mama sāntvanājanakāḥ sahakāriṇo'bhavan|
12 Abafaras di nlisu minu, ame umonghari nanya mine kucin Yesu Kristi adin nnonno bara anung nanya nliran, inan yisina nin likara nnufi Kutelle vat.
khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|
13 Bara meng nso iyizi inba mye, adi katwa kaang bara anughe, baraalenge na idi Nlaudikiya ni nanya Hiyarapolis
yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 Luka, gwa na nayi nigh unan nizu tikankan, nin Dimas din lisu min.
lūkanāmā priyaścikitsako dīmāśca yuṣmabhyaṁ namaskurvvāte|
15 Lisson linwana Laudikiya, a Ninfas, nin kutii nlira naku di nanya kilari mye.
yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 Iwa belu minu ile ma nyerte ubelu ma nyerta unin nanya na nan dortu Kutelle Nlaudikiya, anung wang Belen manyerte un nanan Nlaudikiya
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|
17 Woro Akiribus ku, ''yene katwa Kutelle na una seru nanya Ncikilari ukulun kanin.''
aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|
18 Ile ilipe idi nanya nacara nighghari Bulus, lizinon nin ninyeg nighe. Ubolu Kutelle suo nan ghinu.
ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|

< Ukolosiya 4 >