< Ukolosiya 3 >

1 Andi Kutelle wa fiu munu nin Kristi Piziran imon kitene kani, ki nkanga na Kristi sosin ku ncara ulime un Kutelle.
yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|
2 Kpilizan Kitene nimon ile na idi kitene kani na kitene nile na idi inye ba.
pārthivaviṣayeṣu na yatamānā ūrddhvasthaviṣayeṣu yatadhvaṁ|
3 Bara una icu, ulaife nyanshin kitin Kristi nya Kutelle.
yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|
4 Kubin dak Kristi ulai fe iwa puun umini ba kuru ipuunfi nin Kristi nanya ngongon me.
asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|
5 Mollon, bara nani, iiti nibinai nalapi mine inye-kulapi zina, usalin lau, ntuturi, uciu kibinai nimon, inazan, nkot, unere udurtu ncil.
ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
6 Udi barananere tinanayi Kutelle wa dak kiti nono salin durtu nliru.
yata etebhyaḥ karmmabhya ājñālaṅghino lokān pratīśvarasya krodho varttate|
7 Udi nanya nile imonere anung wang wandi ncinu kubi na iwa sosin nanghinu.
pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyevācarata;
8 Bara nene nyan piit kitene nile imone -tinana ayi, ayi ananzan, unityi unanzan, tizogo nin nimon incing, na iwa nuzu nanya tinu mine b.
kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
9 Na iwa ati mine kinu ba, bara ina nutun minu kitin nit ukuse nin nadadume.
yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
10 Ina ni nati annit apese ilenge na ina kusunannya nyiru kuyeli mye, kuyeli nlenge na ana kele minu apese.
svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|
11 Nanya nle uyiruwe na ku Yahudawe sa ku Hiliniyawe duku ba sa unan kalu kucuru sa unan salin nkale asa unit uhem nnanndiru litii, kucin ilenge na adi licin ba bara nani Kristi amere imon vat nanya nimon vat.
tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|
12 Taan atimine nafo alenge na Kutelle na fere naninanya nlau nin su linwana kibinai kunekune ayi ashau unonku kibinai.
ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
13 Tizan nibinai nishau nin linwana, ishawa kulapi linwana asa umon dinin tinanzan nin nmong shawan nafo na Cikilare na shawa nin nalapi mine.
yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
14 Kitene nile imone vat yitan nin unnere ukuluna nimon vat.
viśeṣataḥ siddhijanakena premabandhanena baddhā bhavata|
15 Na lisosin limang Kristi suo nanya nibinai mine nanya lisosin limang lolere iwa yicila minu mu kidowo kirum, son anangodiya.
yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|
16 Na liggbulang Kristi suo nanya mine gbardang vat nin kujinjin, dursuzu inizu atimine ushawara nin naleli Nruh, suun alalin godiya nanya nibinai mine vat udu kiti Kutelle.
khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|
17 Vat nile imon na uba su-nanya ligbulang sa katwa-suun vat nanya lissa Ncikilari Yesu nin godiya kiti Kutelle udu Ucif nanya Yesu.
vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|
18 Awani toltunon ati mine kiti nales mineile imon na iciuari une kiti Kutelle.
he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|
19 Anung ales taan usu na wani mine, na iwa naniza ayi nin ghinu ba
he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
20 Non, dorto anan macu mine nanya nimon vat ule imon nyinuari kitin Chikilari.
he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|
21 Anung Acif, na iwa jottu ayi nono mine nin liru ba, bara nibinai mine wati camcam.
he pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhaveyustadarthaṁ tān prati mā roṣayata|
22 Anung acin, durton an cikilari mine nidowo nanya nimon vat, na bara uyenju nizi nanit ba, bara nin kibinai kirum kin fiu Ncikilari.
he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhātyā kāryyaṁ kurudhvaṁ|
23 Vat ni lemong na idinsu, suun nin kibinai krum nafo udu Ncif na nafo udu nanit ba
yacca kurudhve tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
24 Iyiru iba seru kiti Ncikilari ugadu ulenge na udi un minere, idin suu Ncikilari Kristi katwa.
yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|
25 Ame ulenge adin suu imon inanzang iba tunughe nin nimong inanzang ile na adin suu, na iba tunughe mun ba.
kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|

< Ukolosiya 3 >