< Ukolosiya 2 >

1 Bara meng dinin su anugheiyinin ngbardang nnono mongo na dimun bara anughe nan nalenghe na idi Nlaudikiya nin ngbardan na isa yene umuro nighe nanya kidowo ba.
yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|
2 Nworu nibinai mine basennagang, nanya nworu ida vat nimon nacara na idin dasu kiti ncau kibinai nin nyinnu nimong linyeshin unere Kristi.
phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|
3 Vat najiya linyeshin nyiru nin nyinnu udi kiti mye.
yato vidyājñānayoḥ sarvve nidhayaḥ khrīṣṭe guptāḥ santi|
4 Nna belin munu nani bara umong wa rusuzu munu nin nliru kinu.
ko'pi yuṣmān vinayavākyena yanna vañcayet tadartham etāni mayā kathyante|
5 Nin nani na ndi nanghinu nanya kidowo ba ndi nanghjinu nnya Nfip milau ndin nin liburi liboo nyene imon icine a likara mine nanya nyinu sa uyenu nanya Kristi.
yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|
6 Cinan nanyan Kristi Yesu Uciffe libau lirum inan sereghe.
ato yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādṛg gṛhītavantastādṛk tam anucarata|
7 Yisinan nin likara nanya mye, tutunon litino nanya mye, Yisinan nanya nyinu sa uyenu ulena iwa durso minu imonnu nin ngodiya.
tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|
8 Yenen na umong nwa minu bara uyiru mye un karusuzo ba, ule na udi unit usyrne ulenge na udin cinu nin kulapi ninyulele unin na un Kristi ba.
sāvadhānā bhavata mānuṣikaśikṣāta ihalokasya varṇamālātaścotpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā ko'pi yuṣmākaṁ kṣatiṁ na janayatu|
9 Bara vat ukullu nke Kutelle sosin nanya kidowo mye.
yata īśvarasya kṛtsnā pūrṇatā mūrttimatī khrīṣṭe vasati|
10 Nanya mye ulengana adi iti nvat ncin nin likara fere nso ukulu ne vat.
yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,
11 Nanya myere kutelle wa kala nani kucuri na imusin kalu kucuri nacra nanit ba, bara ukalukidowo nin finawa kulapi, nanya nkalu kucuri Kristi.
tena ca yūyam ahastakṛtatvakchedenārthato yena śārīrapāpānāṁ vigrasatyajyate tena khrīṣṭasya tvakchedena chinnatvaco jātā
12 Iwa kasu minu nanya su ubabtisma. Nin yinu sa uyenu inani wa fita nin ghe nanya likara Kutelle, ulena ana fiyaghe kiti nanam nkul.
majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|
13 Nin kubi na iwa ku nanya nalapi mine nin nanya nsalin kalu kucuri kidowo, amini wwati minu ise ulai ligowenanghe nin nshawu nin nalapi mine vat.
sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,
14 Amini wa wese inyerte na iwa cio nrewe bara arike, nin nbunu ndoka, aamini wa kala vat kite na iwa banaghe kutca.
yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|
15 Amini wa kala anan tigo nan na nakara a puuno nani fong, a dofino ninghinu nanya nse nlii nbun bara na iwa banaghe kutca.
kiñca tena rājatvakarttṛtvapadāni nistejāṁsi kṛtvā parājitān ripūniva pragalbhatayā sarvveṣāṁ dṛṣṭigocare hrepitavān|
16 Bara nani na umong nwa wucu kidegen kiti mine nbelle kileo nin nsonu sa ubuki npui upese, nin kitene nari na sabbar.
ato hetoḥ khādyākhādye peyāpeye utsavaḥ pratipad viśrāmavāraścaiteṣu sarvveṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gṛhlīta|
17 Ilele vat inshin nimon ile na iba dakari, bara icineb Kristi ari.
yata etāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|
18 Na umong nwa bolu minu uduk mine bara usu mye unteltunu liti kinunanya ntumolunu na nan kadura Kutelle imusin nnit une. Asa amuzo nin nimon ile na ayene, aso unan nfo figiri hem nani nanya nkpilizun kidowo.
aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san
19 Na ame myin un Kristi kuba na amere di nnuzu kidowo amini myin ligowe kitene limunun kidowo kani di nkunju nafo na Kutelle nati kinin ki kunno.
sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|
20 Adi una kuu nin Kristi unuzu na dadu kulapi ani yanghari taa inalitife udu uye:
yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yai rdravyai rbhogena kṣayaṁ gantavyaṁ
21 Na uwa myin ba, sa ulelee basa ududowa?
tāni mā spṛśa mā bhuṁkṣva mā gṛhāṇeti mānavairādiṣṭān śikṣitāṁśca vidhīn
22 Ulele udokari nin dursuzu nanit, kitene nimon vat na iba nanu sa katwa.
ācaranto yūyaṁ kutaḥ saṁsāre jīvanta iva bhavatha?
23 Ulenge usu tidokoke ti di jijin adini liti me nin nonku liti aninu kidowo, Bara na idinin na ukan nimon ba nbelele kidowo.
te vidhayaḥ svecchābhaktyā namratayā śarīrakleśanena ca jñānavidhivat prakāśante tathāpi te'gaṇyāḥ śārīrikabhāvavarddhakāśca santi|

< Ukolosiya 2 >