< Ukolosiya 1 >

1 Bulus, unan kaduran Yesu unuzu nyinnu Kutelle, nin Timoti gwana bit,
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।
2 udu kiti nalege na Kutelle na fere nani, alenge na ina ni nibinai mine kitin Yesu, ale na idi Nkolosiya. Ubolu Kutelle nin lisosin limang nnuzu Kutelle Ucif bit.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।
3 Tidinin liburi liboo kiti Kutelle, Ufin Yesu Kristi, ti din suu minu nlira kokome kubi.
ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
4 Tina lanza uyinu mine sa uyenu nanya Yesu Kristi, nin suu kiti na lena Kutelle nafere nani.
वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।
5 Bara uni kibinai nghinua, nin ciu nanyi mine kiti nimong ile idi kitene kan, anughe wa cizin ulanzu ubelen nni nibinai nine unuzu ligbulang kidagen, ullirun nlai.
यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः
6 Ulenge na una dak kitimine, nafo ulenge na adin macu, akunjo vat inye, nafo na anughe ditutung, uyire liyiru longo na iwa lanza, ida yinno nkunekune Kutelle nanya kidegen mye.
सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।
7 Udi nafo na iwa lanza kitin Abafras, udon licin bite ule na adi kucin kulau ku Yesu kitimine.
अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
8 Ame ule na ana puun nari usu mine nanya Nfip milau.
युष्मान् आदिष्टवान् स एवास्मान् आत्मना जनितं युष्माकं प्रेम ज्ञापितवान्।
9 Bara ule usuwe unuzu liyiri longo na tiwa lanza ubellen minu nati sunan nlirang nin tirinu nworo uyinnu kullo munu nin se nyinnunu nanya nn Ufip milau.
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
10 Anit din nliran nworo ucin mine cinu dert, nin vat, nafo na iba macu nanya liddu licine nin nkunju mine nanya nyinu Kutelle.
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
11 Tidin nliran nworo vat nile imong na idin suwe, nanya likara nzinu mye, una dorfino nin ghinu nanya ncin nibinai mine nin nayi ashau
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
12 Tidin nlira nworo ule imone yita iba zazinu Ucif bite nin nayi aboo ulenge na atanari tinanin nbatina ulii ngadu nanya anan yinu sa uyenu nanya uhaske.
यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
13 Ana bolu nari nanya likara nsirti, anin kpiliya nari udu kitetne tigo Ngono me nayi mye.
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
14 Nanya Ngono mere tina se utucu nin nshawu kulapi.
तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
15 Gone amere tina se utucu nin shawu na lapi bite
स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
16 Bara kitimere iwa ke imong vat ilengene na idi kitene kani nin nilenge na idi inye vat, ulenge na idin yenju nin nilenge nsalin nyenju, sa kuteet tigo, sa uminu kipin, sa tigo vat nimon amere wa kee bara litime.
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
17 Ame di ubun nin ko iyang, nanya mere ko iyang di kiti kirum.
स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
18 Amere liti nanit mye, kidowo mye amere unan cizinu likara, kumat ncizinu nanya na nan nkul, adinnin kitin ncizunu nanya nimon vat.
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
19 Nanere bara una poo Kutelle liburi a kpiliya, nworo vat nkullu nimon nan so kitimye.
यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
20 Anan keele imon vat unuzu ngono mye udu kiti mye, Kutelle wa su nani kubi na awa keele ko iyang unuzu mmi Ngono mye na iwa gutun kitene nbanu kutea, sa imon inyi sa kitene kan.
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
21 Au anung wang nkon kubi, iwadi amara kitin Kutelle, iwa di anan nivira mye nanya nibinai nin katwa kananzang.
पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।
22 Udak nene Kutelle wa munu minu kitene kidowo Yesu kin nkul, ankpa min annit alau, anan sali nimong tizogo anan sali nnanu lidu nbun mye.
यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
23 Andi tutun anughe ashono ati nanya nyinu sa uyenu anan liyisi nari gagang, na ana nworo iba kalu nani kiti katwa Kutelle na ina latiza ulenge na inasu uwa azi nin vat makeke na udi kadas, meny tutun na ina tii nso unan katuwa meng Bulus.
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
24 Idinin liburi liboo nin nniu nighe bara anughe, nkulun ile imonghe na idarni nin lanzu nkul nama kidowo Yesu na unere ana dortu mye.
तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।
25 Nwwasu katwa kutyi nliran dert nin katwa kutelle ka na iwa nii bara anughe uliru Kutelle nan kullo.
यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।
26 Kidegen ka na kiwa nyeshin nin nakus piit udu kuji kidung na kudi ncinu, bara nene ina puun kti nanit alau mye. (aiōn g165)
तत् निगूढं वाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत। (aiōn g165)
27 Anughere ale na Kutelle wa yinin a belle nani ko iyagari use nkanang micine mongo na midi nanya nanit. Ame Kristi na adi nanya mine amere uciu kibinai ngongong mine.
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
28 Amere ulele na tidin su nin lisa mye, tidin gbaru ko gha ku, ti dursuzo ko gha ku nin vat nyiru unan so dert kitin Yesu.
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
29 Nenere ndi katuwa nin nfo kidowo bara katwa mye ka na atii ndi suwe nin likaraa.
एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।

< Ukolosiya 1 >