< Katwa Nono Katwa 8 >

1 Bulus wayiru akuru ayinna nin molughe. Bara nani itunna ighanan tizung nono Kutelleuniu uniu udya lilole in Urushalima; tutungg vat nanan biye malakiti ukilunu nasarin Urdun nin Samariya, bannin nono katwa we.
tasya hatyaakara. na. m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa. m ma. n.dalii. m prati mahaataa. danaayaa. m jaataayaa. m preritalokaan hitvaa sarvve. apare yihuudaa"somiro. nade"sayo rnaanaasthaane vikiir. naa. h santo gataa. h|
2 Anan lanzu fiu Kutelle yauna libin Istifanus idi kasu nin kucculu kang atiyom.
anyacca bhaktalokaasta. m stiphaana. m "sma"saane sthaapayitvaa bahu vyalapan|
3 Ama Shawulu wa lanza kilarin in lira Kutelle ukule kang; awa piccu nilari nilari in nutuzunun nalilime nin nawani, anin tiza nani nilari licin.
kintu "saulo g. rhe g. rhe bhramitvaa striya. h puru. saa. m"sca dh. rtvaa kaaraayaa. m baddhvaa ma. n.dalyaa mahotpaata. m k. rtavaan|
4 Anan yinu sa uyene na iwadi nanya Urshalima tinna choo udu nigbri-nigbri, inani wa lii ubun suu uwa-aze Yesu.
anyacca ye vikiir. naa abhavan te sarvvatra bhramitvaa susa. mvaada. m praacaarayan|
5 Umong nanya nanan yinu sa uyenu ulena lisame wadi Philibus achino Urshalima udu u Samariya. kine atina belu nanitau Yesu amere Kristi.
tadaa philipa. h "somiro. nnagara. m gatvaa khrii. s.taakhyaana. m praacaarayat;
6 Anit gbardan kikane lanza Philibus liru nin yeneghe adisu kata kazikiki. Bara nani inin vat dandana kupopo kiti liru me.
tato. a"suci-bh. rtagrastalokebhyo bhuutaa"sciitk. rtyaagacchan tathaa bahava. h pak. saaghaatina. h kha njaa lokaa"sca svasthaa abhavan|
7 Nafo umisali, Philibus umurcha ufunu unanzan unuzu das kiti nanit gbardan, inani wa nuzu nin kuchulu tutun anit gbardan na iwa dinin agurgu na bunu ba.
tasmaat laakaa iid. r"sa. m tasyaa"scaryya. m karmma vilokya ni"samya ca sarvva ekacittiibhuuya tenoktaakhyaane manaa. msi nyadadhu. h|
8 bara nani anit gbardan ka gbri kane lanza liburi liboo.
tasminnagare mahaananda"scaabhavat|
9 Kikane umong unit wadiku kagbri kane lisame wadi Simon. Ame wadin suzu nikulma uworsu. awa niza anit umamaki nin kat nikulma me nanya Samariya ''Simon udia une!''
tata. h puurvva. m tasminnagare "simonnaamaa ka"scijjano bahvii rmaayaakriyaa. h k. rtvaa sva. m ka ncana mahaapuru. sa. m procya "somiro. niiyaanaa. m moha. m janayaamaasa|
10 Vat anit kikane, vat anit ahem nin na chine ilatisza ghe. Inani wa beling, '' Ule unite likara lidiya kutelleri.''
tasmaat sa maanu. sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav. rddhavanitaa. h sarvve laakaastasmin manaa. msi nyadadhu. h|
11 Inani wali ubung latiszighe chaut, bara uworsu awa ninani umamki nin kata nikulma me.
sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta. m menire|
12 Bara nani iwa yinin ni Philibus ku nin liru umang une kitene Kutelle na ana durso liti me ogo, nin kitene Yesu Kristi. Nanilime nin nawane alena yinna nin Yesu esuu nani nubaptizima.
kintvii"svarasya raajyasya yii"sukhrii. s.tasya naamna"scaakhyaanapracaari. na. h philipasya kathaayaa. m vi"svasya te. saa. m striipuru. sobhayalokaa majjitaa abhavan|
13 Simong litime yina nin liru Philibus amini wa sughe ubaptizima. Amini wa tini durtu philibus ku, amini walii ubung lazu umamaki nin kata kazikiki kana Philibus wa din sue, imong ine wa durso ulirin Philibus kidegenari.
"se. se sa "simonapi svaya. m pratyait tato majjita. h san philipena k. rtaam aa"scaryyakriyaa. m lak. sa. na nca vilokyaasambhava. m manyamaanastena saha sthitavaan|
14 Dana nono katwa nanya Urshalima lanza ani gbardan vat Samariyan yina nin liru Kutelle, inanio wa tuu an Bitrus ku nin Yohana kika ne.
ittha. m "somiro. nde"siiyalokaa ii"svarasya kathaam ag. rhlan iti vaarttaa. m yiruu"saalamnagarasthapreritaa. h praapya pitara. m yohana nca te. saa. m nika. te pre. sitavanta. h|
15 Dana Bitrus ni Yohana da nanya Samariya, inani wa tin nlira kiti na lena iyina sa uyenu ina sere Ifip Milau.
tatastau tat sthaanam upasthaaya lokaa yathaa pavitram aatmaana. m praapnuvanti tadartha. m praarthayetaa. m|
16 Bara Ifip Milau wadi misa tolo atimine ba. Iwa suu nani ubaptizimari ma chas nanya lisa Ucif Yesu.
yataste puraa kevalaprabhuyii"so rnaamnaa majjitamaatraa abhavan, na tu te. saa. m madhye kamapi prati pavitrasyaatmana aavirbhaavo jaata. h|
17 Nin nani Bitrus nin Yohana tarda achara mine kite mine ana sere Ifip Milau.
kintu preritaabhyaa. m te. saa. m gaatre. su kare. svarpite. su satsu te pavitram aatmaanam praapnuvan|
18 Simon nin yene inaa anit Ifip Milau bara utardu nachara nono katwa kitene mine. Bara nani amini wa ni nono katwa we ikurfun,
ittha. m lokaanaa. m gaatre. su preritayo. h karaarpa. nena taan pavitram aatmaana. m praaptaan d. r.s. tvaa sa "simon tayo. h samiipe mudraa aaniiya kathitavaan;
19 anin bele,''taani menma suu elemong na anin di suu, bara kogha na itaaghe achari nin ama seru Ifip Milau.''
aha. m yasya gaatre hastam arpayi. syaami tasyaapi yathettha. m pavitraatmapraapti rbhavati taad. r"sii. m "sakti. m mahya. m datta. m|
20 Bara nani Bitrus nin benlin ghe,''Fia nin nikubu fia nanah, bara udinin suu use ufilu Kutelle nin nikuba!
kintu pitarasta. m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana. m mudraabhi. h kriiyate tvamittha. m buddhavaan;
21 Uwangya usu katwa nan arik ba nanya suu nilemone, bara kibinai fia diligowe nin Kutelle ba!
ii"svaraaya taavanta. hkara. na. m sarala. m nahi, tasmaad atra tavaa. m"so. adhikaara"sca kopi naasti|
22 Bara nani chino kibinai kinanzan kane, uni roko ame Ucif, andi ama yinu, ashawa nin kulapi kunanzan kona udinsue nan kibinai!
ata etatpaapaheto. h khedaanvita. h san kenaapi prakaare. na tava manasa etasyaa. h kukalpanaayaa. h k. samaa bhavati, etadartham ii"svare praarthanaa. m kuru;
23 kpila uchin libau linazan lone bara yene udin kiyashi bi, bara fea we ubawa ri katwa ka nanza kane.
yatastva. m tiktapitte paapasya bandhane ca yadasi tanmayaa buddham|
24 Simon ghe nin kwan, tai nlira kiti Chikilari bara asuu elemon na u bele!
tadaa "simon akathayat tarhi yuvaabhyaamuditaa kathaa mayi yathaa na phalati tadartha. m yuvaa. m mannimitta. m prabhau praarthanaa. m kuruta. m|
25 Nin kidun Bitrus nin Yohana belle anit kikane elemong na idini suwe kitene Chikilari Yesu nin dursu nani usakkwe Chife ina tina ikpila udu Ushalima. Kitene libauwe, itina dursuzu anite uliru uchine kitene Yesu nanya Samariya.
anena prakaare. na tau saak. sya. m dattvaa prabho. h kathaa. m pracaarayantau "somiro. niiyaanaam anekagraame. su susa. mvaada nca pracaarayantau yiruu"saalamnagara. m paraav. rtya gatau|
26 Umong uwui unan kadura ulena Kutelle yuoghe kiti Philbus ''Fita uyisin nin duo kusari kudu unuzu Urshalima udu kagbirin Gaza.'' Liboiwe wadi kusari kushori.
tata. h param ii"svarasya duuta. h philipam ityaadi"sat, tvamutthaaya dak. si. nasyaa. m di"si yo maargo praantarasya madhyena yiruu"saalamo. asaanagara. m yaati ta. m maarga. m gaccha|
27 Bara nani Pilibus fita agya udu liboiwe. Liboi lolere amini wa zuro nin umon unit mmin Etopia. Awadi unit udeawari ame awa di udia vat na sarauniya Etopia. Nanya lilemme anit wadi yicu ku sarauniya Kandence. Ele unite wadin cinu udu Urshalima usu ususaida,
tata. h sa utthaaya gatavaan; tadaa kandaakiinaamna. h kuu"slokaanaa. m raaj nyaa. h sarvvasampatteradhii"sa. h kuu"sade"siiya eka. h.sa. n.do bhajanaartha. m yiruu"saalamnagaram aagatya
28 amini wacinu u kpili kilari awa sosin kitene kuchariot me. Amini wadi chin, amini wadi belu ni nyerta kutakarda unan lirin nuu Kutelle.
punarapi rathamaaruhya yi"sayiyanaamno bhavi. syadvaadino grantha. m pa. than pratyaagacchati|
29 Ufunu ulau Kutelle woro Philibus ku, ''Can cana uzuro nin imon ngju.”
etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa. m gatvaa tena saarddha. m mila|
30 Filibus tunna a lalla i chum udu kiti me, a lanza nge adin nbellu ni nyerte nan liru nin nu Kutelle Ishaya, aworo,”uyinno ma nyertu mane?
tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa. thyamaana. m yi"sayiyathavi. syadvaadino vaakya. m "srutvaa p. r.s. tavaan yat pa. thasi tat ki. m budhyase?
31 Unit Habasha woro, men mmatizari inyinin andi na umon belli ba!” Unitte woro Filibus, ngna uda so likot nighe.”
tata. h sa kathitavaan kenacinna bodhitoha. m katha. m budhyeya? tata. h sa philipa. m rathamaaro. dhu. m svena saarddham upave. s.tu nca nyavedayat|
32 Uliru Kutelle na uittin Habsha wa di nbellu ni nyerte imoe ile awwo cino nafo ku kam uchindu kiti bo, nafo kukam na kumiin tikk na charan lenghe na ma bo nanere na puno unume ba.
sa "saastrasyetadvaakya. m pa. thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me. sa"saavaka. h| lomacchedakasaak. saacca me. sa"sca niiravo yathaa| aabadhya vadana. m sviiya. m tathaa sa samati. s.thata|
33 Nyanya ntolti litime itunna ibolo nghe ushara. Nga ri mabello imommon inanzang litime, inani wan yiru ulaime.
anyaayena vicaare. na sa ucchinno. abhavat tadaa| tatkaaliinamanu. syaan ko jano var. nayitu. m k. sama. h| yato jiivann. r.naa. m de"saat sa ucchinno. abhavat dhruva. m|
34 Unan salin masu tirunu Filibus ku, aworo, “ndin rizufi nacara, unan liru nin nu Kutelle din liru kitene ghari? Litimere sa kitene nmonghari?
anantara. m sa philipam avadat nivedayaami, bhavi. syadvaadii yaamimaa. m kathaa. m kathayaamaasa sa ki. m svasmin vaa kasmi. m"scid anyasmin?
35 Filibus tunna a cizina uliru, a cizina kutakarda kulau ng Ishaya atunna nnbellu ghe kitene Yesu.
tata. h philipastatprakara. nam aarabhya yii"sorupaakhyaana. m tasyaagre praastaut|
36 Kubi ko na iwa din ci libo ido kankitin mmyen unan salin macu wuro, “Yene, mmein mongo kikane; Iyanghari ma wantinura nyanyan mmein ishinti ni nyanya mmeine?”
ittha. m maarge. na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo. avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?
37 Filibus woronghe, uwan yinin nin kibinayi fe vat, iwanya ishintifi nan nyan mmeine.”
tata. h philipa uttara. m vyaaharat svaanta. hkara. nena saaka. m yadi pratye. si tarhi baadhaa naasti| tata. h sa kathitavaan yii"sukhrii. s.ta ii"svarasya putra ityaha. m pratyemi|
38 Unittin Habasha woroghe, yisina nin nimon an-njue. Itunna itolo na-bee ipira nan nya mmeine, a shintinghe ku.
tadaa ratha. m sthagita. m karttum aadi. s.te philipakliibau dvau jalam avaaruhataa. m; tadaa philipastam majjayaamaasa|
39 Kubi ko na inuzu nan nya mmeine, Uruhu Kutelle tunna a yira Filibus ku. Unit Habasha tunna a nya nin liburi libo.
tatpa"scaat jalamadhyaad utthitayo. h sato. h parame"svarasyaatmaa philipa. m h. rtvaa niitavaan, tasmaat kliiba. h punasta. m na d. r.s. tavaan tathaapi h. r.s. tacitta. h san svamaarge. na gatavaan|
40 Filibus tunna ayene Uruhu ulau yaughe udumu kaghirin Azotus. Akata a cin belle uliru umang itin Yesu, nighiri-nighiri. a do Ukaisariya.
philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata. m sarvvasminnagare susa. mvaada. m pracaarayan gatavaan|

< Katwa Nono Katwa 8 >