< Katwa Nono Katwa 8 >

1 Bulus wayiru akuru ayinna nin molughe. Bara nani itunna ighanan tizung nono Kutelleuniu uniu udya lilole in Urushalima; tutungg vat nanan biye malakiti ukilunu nasarin Urdun nin Samariya, bannin nono katwa we.
tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve. apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|
2 Anan lanzu fiu Kutelle yauna libin Istifanus idi kasu nin kucculu kang atiyom.
anyachcha bhaktalokAstaM stiphAnaM shmashAne sthApayitvA bahu vyalapan|
3 Ama Shawulu wa lanza kilarin in lira Kutelle ukule kang; awa piccu nilari nilari in nutuzunun nalilime nin nawani, anin tiza nani nilari licin.
kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|
4 Anan yinu sa uyene na iwadi nanya Urshalima tinna choo udu nigbri-nigbri, inani wa lii ubun suu uwa-aze Yesu.
anyachcha ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAchArayan|
5 Umong nanya nanan yinu sa uyenu ulena lisame wadi Philibus achino Urshalima udu u Samariya. kine atina belu nanitau Yesu amere Kristi.
tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;
6 Anit gbardan kikane lanza Philibus liru nin yeneghe adisu kata kazikiki. Bara nani inin vat dandana kupopo kiti liru me.
tato. ashuchi-bhR^itagrastalokebhyo bhUtAshchItkR^ityAgachChan tathA bahavaH pakShAghAtinaH kha njA lokAshcha svasthA abhavan|
7 Nafo umisali, Philibus umurcha ufunu unanzan unuzu das kiti nanit gbardan, inani wa nuzu nin kuchulu tutun anit gbardan na iwa dinin agurgu na bunu ba.
tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
8 bara nani anit gbardan ka gbri kane lanza liburi liboo.
tasminnagare mahAnandashchAbhavat|
9 Kikane umong unit wadiku kagbri kane lisame wadi Simon. Ame wadin suzu nikulma uworsu. awa niza anit umamaki nin kat nikulma me nanya Samariya ''Simon udia une!''
tataH pUrvvaM tasminnagare shimonnAmA kashchijjano bahvI rmAyAkriyAH kR^itvA svaM ka nchana mahApuruShaM prochya shomiroNIyAnAM mohaM janayAmAsa|
10 Vat anit kikane, vat anit ahem nin na chine ilatisza ghe. Inani wa beling, '' Ule unite likara lidiya kutelleri.''
tasmAt sa mAnuSha Ishvarasya mahAshaktisvarUpa ityuktvA bAlavR^iddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
11 Inani wali ubung latiszighe chaut, bara uworsu awa ninani umamki nin kata nikulma me.
sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayA nchakAra, tasmAt te taM menire|
12 Bara nani iwa yinin ni Philibus ku nin liru umang une kitene Kutelle na ana durso liti me ogo, nin kitene Yesu Kristi. Nanilime nin nawane alena yinna nin Yesu esuu nani nubaptizima.
kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|
13 Simong litime yina nin liru Philibus amini wa sughe ubaptizima. Amini wa tini durtu philibus ku, amini walii ubung lazu umamaki nin kata kazikiki kana Philibus wa din sue, imong ine wa durso ulirin Philibus kidegenari.
sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|
14 Dana nono katwa nanya Urshalima lanza ani gbardan vat Samariyan yina nin liru Kutelle, inanio wa tuu an Bitrus ku nin Yohana kika ne.
itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|
15 Dana Bitrus ni Yohana da nanya Samariya, inani wa tin nlira kiti na lena iyina sa uyenu ina sere Ifip Milau.
tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
16 Bara Ifip Milau wadi misa tolo atimine ba. Iwa suu nani ubaptizimari ma chas nanya lisa Ucif Yesu.
yataste purA kevalaprabhuyIsho rnAmnA majjitamAtrA abhavan, na tu teShAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
17 Nin nani Bitrus nin Yohana tarda achara mine kite mine ana sere Ifip Milau.
kintu preritAbhyAM teShAM gAtreShu kareShvarpiteShu satsu te pavitram AtmAnam prApnuvan|
18 Simon nin yene inaa anit Ifip Milau bara utardu nachara nono katwa kitene mine. Bara nani amini wa ni nono katwa we ikurfun,
itthaM lokAnAM gAtreShu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dR^iShTvA sa shimon tayoH samIpe mudrA AnIya kathitavAn;
19 anin bele,''taani menma suu elemong na anin di suu, bara kogha na itaaghe achari nin ama seru Ifip Milau.''
ahaM yasya gAtre hastam arpayiShyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdR^ishIM shaktiM mahyaM dattaM|
20 Bara nani Bitrus nin benlin ghe,''Fia nin nikubu fia nanah, bara udinin suu use ufilu Kutelle nin nikuba!
kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
21 Uwangya usu katwa nan arik ba nanya suu nilemone, bara kibinai fia diligowe nin Kutelle ba!
IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho. adhikArashcha kopi nAsti|
22 Bara nani chino kibinai kinanzan kane, uni roko ame Ucif, andi ama yinu, ashawa nin kulapi kunanzan kona udinsue nan kibinai!
ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kShamA bhavati, etadartham Ishvare prArthanAM kuru;
23 kpila uchin libau linazan lone bara yene udin kiyashi bi, bara fea we ubawa ri katwa ka nanza kane.
yatastvaM tiktapitte pApasya bandhane cha yadasi tanmayA buddham|
24 Simon ghe nin kwan, tai nlira kiti Chikilari bara asuu elemon na u bele!
tadA shimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
25 Nin kidun Bitrus nin Yohana belle anit kikane elemong na idini suwe kitene Chikilari Yesu nin dursu nani usakkwe Chife ina tina ikpila udu Ushalima. Kitene libauwe, itina dursuzu anite uliru uchine kitene Yesu nanya Samariya.
anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|
26 Umong uwui unan kadura ulena Kutelle yuoghe kiti Philbus ''Fita uyisin nin duo kusari kudu unuzu Urshalima udu kagbirin Gaza.'' Liboiwe wadi kusari kushori.
tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo. asAnagaraM yAti taM mArgaM gachCha|
27 Bara nani Pilibus fita agya udu liboiwe. Liboi lolere amini wa zuro nin umon unit mmin Etopia. Awadi unit udeawari ame awa di udia vat na sarauniya Etopia. Nanya lilemme anit wadi yicu ku sarauniya Kandence. Ele unite wadin cinu udu Urshalima usu ususaida,
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUshlokAnAM rAj nyAH sarvvasampatteradhIshaH kUshadeshIya ekaH ShaNDo bhajanArthaM yirUshAlamnagaram Agatya
28 amini wacinu u kpili kilari awa sosin kitene kuchariot me. Amini wadi chin, amini wadi belu ni nyerta kutakarda unan lirin nuu Kutelle.
punarapi rathamAruhya yishayiyanAmno bhaviShyadvAdino granthaM paThan pratyAgachChati|
29 Ufunu ulau Kutelle woro Philibus ku, ''Can cana uzuro nin imon ngju.”
etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
30 Filibus tunna a lalla i chum udu kiti me, a lanza nge adin nbellu ni nyerte nan liru nin nu Kutelle Ishaya, aworo,”uyinno ma nyertu mane?
tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yishayiyathaviShyadvAdino vAkyaM shrutvA pR^iShTavAn yat paThasi tat kiM budhyase?
31 Unit Habasha woro, men mmatizari inyinin andi na umon belli ba!” Unitte woro Filibus, ngna uda so likot nighe.”
tataH sa kathitavAn kenachinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveShTu ncha nyavedayat|
32 Uliru Kutelle na uittin Habsha wa di nbellu ni nyerte imoe ile awwo cino nafo ku kam uchindu kiti bo, nafo kukam na kumiin tikk na charan lenghe na ma bo nanere na puno unume ba.
sa shAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meShashAvakaH| lomachChedakasAkShAchcha meShashcha nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiShThata|
33 Nyanya ntolti litime itunna ibolo nghe ushara. Nga ri mabello imommon inanzang litime, inani wan yiru ulaime.
anyAyena vichAreNa sa uchChinno. abhavat tadA| tatkAlInamanuShyAn ko jano varNayituM kShamaH| yato jIvannR^iNAM deshAt sa uchChinno. abhavat dhruvaM|
34 Unan salin masu tirunu Filibus ku, aworo, “ndin rizufi nacara, unan liru nin nu Kutelle din liru kitene ghari? Litimere sa kitene nmonghari?
anantaraM sa philipam avadat nivedayAmi, bhaviShyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMshchid anyasmin?
35 Filibus tunna a cizina uliru, a cizina kutakarda kulau ng Ishaya atunna nnbellu ghe kitene Yesu.
tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|
36 Kubi ko na iwa din ci libo ido kankitin mmyen unan salin macu wuro, “Yene, mmein mongo kikane; Iyanghari ma wantinura nyanyan mmein ishinti ni nyanya mmeine?”
itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo. avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?
37 Filibus woronghe, uwan yinin nin kibinayi fe vat, iwanya ishintifi nan nyan mmeine.”
tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeShi tarhi bAdhA nAsti| tataH sa kathitavAn yIshukhrIShTa Ishvarasya putra ityahaM pratyemi|
38 Unittin Habasha woroghe, yisina nin nimon an-njue. Itunna itolo na-bee ipira nan nya mmeine, a shintinghe ku.
tadA rathaM sthagitaM karttum AdiShTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
39 Kubi ko na inuzu nan nya mmeine, Uruhu Kutelle tunna a yira Filibus ku. Unit Habasha tunna a nya nin liburi libo.
tatpashchAt jalamadhyAd utthitayoH satoH parameshvarasyAtmA philipaM hR^itvA nItavAn, tasmAt klIbaH punastaM na dR^iShTavAn tathApi hR^iShTachittaH san svamArgeNa gatavAn|
40 Filibus tunna ayene Uruhu ulau yaughe udumu kaghirin Azotus. Akata a cin belle uliru umang itin Yesu, nighiri-nighiri. a do Ukaisariya.
philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|

< Katwa Nono Katwa 8 >