< Katwa Nono Katwa 8 >

1 Bulus wayiru akuru ayinna nin molughe. Bara nani itunna ighanan tizung nono Kutelleuniu uniu udya lilole in Urushalima; tutungg vat nanan biye malakiti ukilunu nasarin Urdun nin Samariya, bannin nono katwa we.
tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|
2 Anan lanzu fiu Kutelle yauna libin Istifanus idi kasu nin kucculu kang atiyom.
anyacca bhaktalokAstaM stiphAnaM zmazAne sthApayitvA bahu vyalapan|
3 Ama Shawulu wa lanza kilarin in lira Kutelle ukule kang; awa piccu nilari nilari in nutuzunun nalilime nin nawani, anin tiza nani nilari licin.
kintu zaulo gRhe gRhe bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNDalyA mahotpAtaM kRtavAn|
4 Anan yinu sa uyene na iwadi nanya Urshalima tinna choo udu nigbri-nigbri, inani wa lii ubun suu uwa-aze Yesu.
anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|
5 Umong nanya nanan yinu sa uyenu ulena lisame wadi Philibus achino Urshalima udu u Samariya. kine atina belu nanitau Yesu amere Kristi.
tadA philipaH zomiroNnagaraM gatvA khrISTAkhyAnaM prAcArayat;
6 Anit gbardan kikane lanza Philibus liru nin yeneghe adisu kata kazikiki. Bara nani inin vat dandana kupopo kiti liru me.
tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan|
7 Nafo umisali, Philibus umurcha ufunu unanzan unuzu das kiti nanit gbardan, inani wa nuzu nin kuchulu tutun anit gbardan na iwa dinin agurgu na bunu ba.
tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilokya nizamya ca sarvva ekacittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
8 bara nani anit gbardan ka gbri kane lanza liburi liboo.
tasminnagare mahAnandazcAbhavat|
9 Kikane umong unit wadiku kagbri kane lisame wadi Simon. Ame wadin suzu nikulma uworsu. awa niza anit umamaki nin kat nikulma me nanya Samariya ''Simon udia une!''
tataH pUrvvaM tasminnagare zimonnAmA kazcijjano bahvI rmAyAkriyAH kRtvA svaM kaJcana mahApuruSaM procya zomiroNIyAnAM mohaM janayAmAsa|
10 Vat anit kikane, vat anit ahem nin na chine ilatisza ghe. Inani wa beling, '' Ule unite likara lidiya kutelleri.''
tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
11 Inani wali ubung latiszighe chaut, bara uworsu awa ninani umamki nin kata nikulma me.
sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayAJcakAra, tasmAt te taM menire|
12 Bara nani iwa yinin ni Philibus ku nin liru umang une kitene Kutelle na ana durso liti me ogo, nin kitene Yesu Kristi. Nanilime nin nawane alena yinna nin Yesu esuu nani nubaptizima.
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan|
13 Simong litime yina nin liru Philibus amini wa sughe ubaptizima. Amini wa tini durtu philibus ku, amini walii ubung lazu umamaki nin kata kazikiki kana Philibus wa din sue, imong ine wa durso ulirin Philibus kidegenari.
zeSe sa zimonapi svayaM pratyait tato majjitaH san philipena kRtAm AzcaryyakriyAM lakSaNaJca vilokyAsambhavaM manyamAnastena saha sthitavAn|
14 Dana nono katwa nanya Urshalima lanza ani gbardan vat Samariyan yina nin liru Kutelle, inanio wa tuu an Bitrus ku nin Yohana kika ne.
itthaM zomiroNdezIyalokA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthapreritAH prApya pitaraM yohanaJca teSAM nikaTe preSitavantaH|
15 Dana Bitrus ni Yohana da nanya Samariya, inani wa tin nlira kiti na lena iyina sa uyenu ina sere Ifip Milau.
tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
16 Bara Ifip Milau wadi misa tolo atimine ba. Iwa suu nani ubaptizimari ma chas nanya lisa Ucif Yesu.
yataste purA kevalaprabhuyIzo rnAmnA majjitamAtrA abhavan, na tu teSAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
17 Nin nani Bitrus nin Yohana tarda achara mine kite mine ana sere Ifip Milau.
kintu preritAbhyAM teSAM gAtreSu kareSvarpiteSu satsu te pavitram AtmAnam prApnuvan|
18 Simon nin yene inaa anit Ifip Milau bara utardu nachara nono katwa kitene mine. Bara nani amini wa ni nono katwa we ikurfun,
itthaM lokAnAM gAtreSu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dRSTvA sa zimon tayoH samIpe mudrA AnIya kathitavAn;
19 anin bele,''taani menma suu elemong na anin di suu, bara kogha na itaaghe achari nin ama seru Ifip Milau.''
ahaM yasya gAtre hastam arpayiSyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|
20 Bara nani Bitrus nin benlin ghe,''Fia nin nikubu fia nanah, bara udinin suu use ufilu Kutelle nin nikuba!
kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
21 Uwangya usu katwa nan arik ba nanya suu nilemone, bara kibinai fia diligowe nin Kutelle ba!
IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzo'dhikArazca kopi nAsti|
22 Bara nani chino kibinai kinanzan kane, uni roko ame Ucif, andi ama yinu, ashawa nin kulapi kunanzan kona udinsue nan kibinai!
ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kSamA bhavati, etadartham Izvare prArthanAM kuru;
23 kpila uchin libau linazan lone bara yene udin kiyashi bi, bara fea we ubawa ri katwa ka nanza kane.
yatastvaM tiktapitte pApasya bandhane ca yadasi tanmayA buddham|
24 Simon ghe nin kwan, tai nlira kiti Chikilari bara asuu elemon na u bele!
tadA zimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
25 Nin kidun Bitrus nin Yohana belle anit kikane elemong na idini suwe kitene Chikilari Yesu nin dursu nani usakkwe Chife ina tina ikpila udu Ushalima. Kitene libauwe, itina dursuzu anite uliru uchine kitene Yesu nanya Samariya.
anena prakAreNa tau sAkSyaM dattvA prabhoH kathAM pracArayantau zomiroNIyAnAm anekagrAmeSu susaMvAdaJca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
26 Umong uwui unan kadura ulena Kutelle yuoghe kiti Philbus ''Fita uyisin nin duo kusari kudu unuzu Urshalima udu kagbirin Gaza.'' Liboiwe wadi kusari kushori.
tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yo mArgo prAntarasya madhyena yirUzAlamo 'sAnagaraM yAti taM mArgaM gaccha|
27 Bara nani Pilibus fita agya udu liboiwe. Liboi lolere amini wa zuro nin umon unit mmin Etopia. Awadi unit udeawari ame awa di udia vat na sarauniya Etopia. Nanya lilemme anit wadi yicu ku sarauniya Kandence. Ele unite wadin cinu udu Urshalima usu ususaida,
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlokAnAM rAjJyAH sarvvasampatteradhIzaH kUzadezIya ekaH SaNDo bhajanArthaM yirUzAlamnagaram Agatya
28 amini wacinu u kpili kilari awa sosin kitene kuchariot me. Amini wadi chin, amini wadi belu ni nyerta kutakarda unan lirin nuu Kutelle.
punarapi rathamAruhya yizayiyanAmno bhaviSyadvAdino granthaM paThan pratyAgacchati|
29 Ufunu ulau Kutelle woro Philibus ku, ''Can cana uzuro nin imon ngju.”
etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
30 Filibus tunna a lalla i chum udu kiti me, a lanza nge adin nbellu ni nyerte nan liru nin nu Kutelle Ishaya, aworo,”uyinno ma nyertu mane?
tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yizayiyathaviSyadvAdino vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyase?
31 Unit Habasha woro, men mmatizari inyinin andi na umon belli ba!” Unitte woro Filibus, ngna uda so likot nighe.”
tataH sa kathitavAn kenacinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveSTuJca nyavedayat|
32 Uliru Kutelle na uittin Habsha wa di nbellu ni nyerte imoe ile awwo cino nafo ku kam uchindu kiti bo, nafo kukam na kumiin tikk na charan lenghe na ma bo nanere na puno unume ba.
sa zAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meSazAvakaH| lomacchedakasAkSAcca meSazca nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
33 Nyanya ntolti litime itunna ibolo nghe ushara. Nga ri mabello imommon inanzang litime, inani wan yiru ulaime.
anyAyena vicAreNa sa ucchinno 'bhavat tadA| tatkAlInamanuSyAn ko jano varNayituM kSamaH| yato jIvannRNAM dezAt sa ucchinno 'bhavat dhruvaM|
34 Unan salin masu tirunu Filibus ku, aworo, “ndin rizufi nacara, unan liru nin nu Kutelle din liru kitene ghari? Litimere sa kitene nmonghari?
anantaraM sa philipam avadat nivedayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin?
35 Filibus tunna a cizina uliru, a cizina kutakarda kulau ng Ishaya atunna nnbellu ghe kitene Yesu.
tataH philipastatprakaraNam Arabhya yIzorupAkhyAnaM tasyAgre prAstaut|
36 Kubi ko na iwa din ci libo ido kankitin mmyen unan salin macu wuro, “Yene, mmein mongo kikane; Iyanghari ma wantinura nyanyan mmein ishinti ni nyanya mmeine?”
itthaM mArgeNa gacchantau jalAzayasya samIpa upasthitau; tadA klIbo'vAdIt pazyAtra sthAne jalamAste mama majjane kA bAdhA?
37 Filibus woronghe, uwan yinin nin kibinayi fe vat, iwanya ishintifi nan nyan mmeine.”
tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeSi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyemi|
38 Unittin Habasha woroghe, yisina nin nimon an-njue. Itunna itolo na-bee ipira nan nya mmeine, a shintinghe ku.
tadA rathaM sthagitaM karttum AdiSTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
39 Kubi ko na inuzu nan nya mmeine, Uruhu Kutelle tunna a yira Filibus ku. Unit Habasha tunna a nya nin liburi libo.
tatpazcAt jalamadhyAd utthitayoH satoH paramezvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgeNa gatavAn|
40 Filibus tunna ayene Uruhu ulau yaughe udumu kaghirin Azotus. Akata a cin belle uliru umang itin Yesu, nighiri-nighiri. a do Ukaisariya.
philipazcAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM pracArayan gatavAn|

< Katwa Nono Katwa 8 >