< Katwa Nono Katwa 6 >

1 Nanya kubi, anit gbarda wa yininsa uyenu. Alena na Ayahudaweri ba tin na kugbunlu nin na lena ina mari nanin Israila. Bara na awani alena alesu mine nakuu imonle wadaci kitimine kole me liri.
tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|
2 Nin nani, nin kidung nono kadure lanza ilemong na iwadin bele, inanin wa pitirin anite vat kitikirum nanya Urshalima “na tima su gigime ba andi ti cino kata dursuzu nin nunu Uliru Kutelle ti nin kifo ukosuzu ni monli kiti nanit.
tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi|
3 Bara nanin linuana na tifere anit kuzor anan Ufunu Ulau, anan nibinai ni lau nin nanan yinu kang. Ninnanin, ti dursu nanin usu kata kane.
atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,
4 Bara arik ma su anfani ni kubi kone ti liiubung usun lira nin dursuzu anit uliru kitene Yesu.
kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|
5 Ilemong na anan nono kadure benle annyinusa uyenu yina mung. Bara nanin itin na ifere Istifanus ku unit ulena anayinannin Kutelle kan, ulena Ufunu Ulau di nanya kang. inani wa fere Philibus nin Porokorus nin Nikolas, Timon nin Pamilas nin Nikolas. Ulena iwadi ka gbirin Antiok. Nikolas wa yinin nin na dini na Yahudawa kafin anin yinin nin Yesu.
EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn
6 Ananyinu sa uyenu tin na inutun anit kuzor taa nanin lira nin taa nanin tarda acara mine kite na timine kogya anan su kata kane.
prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|
7 Bara nani ananyinu sauyenu tin na ilau ubun dursuzu nanit uliru Kutelle. Ingbardan nana yinu sa uyenu nanya Urshalima kpina ka. Nanya mine among aYahudawe a Prist yina nin liru itin yina nin Yesu.
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|
8 Kutelle wa ni Istifanus ku likara anan su kata ka zikiki nanya nanite anna nuna iliru kitene Yesu.
stiphAnO vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|
9 nin nanin wan among wa yinin nin Istifanu ku ba. Iwa di lipin na Yahudawari iwa di ligowe nin na iwa yicu nanin Freed man kitin lira nin tutu anit unuzu kusari Siriya nin Alazandara nin kusari Silisiya au Asiya inin tin na su magazan nin Istiufanus ku.
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|
10 Vat nin nanin na iwa yinin usu unasara ningye b, bara Ufunu Ulau Kutelle di nin gye amini wa yinin uliru kan.
kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|
11 Inanin wa tinin ise among anit nayiru usun Istifanus ku kinu, anit ane nin woro,”tilaza adin belu uliru unaza kite ne Musa nin Kutelle”
pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma|
12 Inin taa a Yahudawe ayi mine nanakan kitin Istifanu, umunu a kune nin anan dursuzu adu mine. Inanin tin na ikifo Istifanus ku itin ida ningye kiti mawucuwucu na Yahudawa.
tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|
13 Inani tutun daa nin namon anit ini taa Istifanus ku kinu. Ale anite nin woro,”Ka gwane din belu imong inanzan kitene kutin kulau kunlira bit nin kitene adu Musa na ana seru kiti Kutelle.
tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|
14 Ilemong na tidin bele unare ti lanza gye adin duu ule Yesu na ana nuzu kusarin Nazareth ama turnu kutii lira kone amini daa nin adu alena tiyirumu alena anit kune bit na durariba.
phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma|
15 Vat anit nanya kutii mawucuwucu yene Istifanus ku inin yene umurome na fo umuro ngono kadura Kutelle.
tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|

< Katwa Nono Katwa 6 >