< Katwa Nono Katwa 5 >

1 Nanin umong wadiku unan yinusa uyenu lisame wadi Hananiya nin wani me Sarfatu. Amini wa lewu kunen me.
tadA anAniyanAmaka eko jano yasya bhAryyAyA nAma saphIrA sa svAdhikAraM vikrIya
2 Amini wa ceu imong ikubu ilena alewe kunen gye. anin daa nmin kagisingyekiti nono kadura. Uwani me wang wayinin asuu nanin,
svabhAryyAM jJApayitvA tanmUlyasyaikAMzaM saGgopya sthApayitvA tadanyAMzamAtramAnIya preritAnAM caraNeSu samarpitavAn|
3 Bitrus nin woro gye. “Hananiya bara yangyari shetan pira kibinai fee uminin taa Ufunu Ulau kulapi. bari yangya ri taa uminin su imong ine? Uceu imong ikubu kitife kitene ni lemon na ulewe kunen fie na una nari ikube vat baa.
tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?
4 Kubi na iwadi isa lewe kunene ba, kunfere wadi ba? Na una lewe, na ikube wadi nacara fere ba? Ani bara yangyari taa uma su imong inazan ilele? Aina arikari urusuzo nari ba, Kutelle ri udi cinu urusuzu gye.
sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNe kuta etAdRzI kukalpanA tvayA kRtA? tvaM kevalamanuSyasya nikaTe mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTe'pi|
5 Dana Hananiya lanza timape atin na adeu kutin akuu camcam. Vat alena ilanza ilemong na ise Hananiya ku tin ilanza fiu kang.
etAM kathAM zrutvaiva so'nAniyo bhUmau patan prANAn atyajat, tadvRttAntaM yAvanto lokA azRNvan teSAM sarvveSAM mahAbhayam ajAyat|
6 Uzaman tina idaa iyira libe idikasa.
tadA yuvalokAstaM vastreNAcchAdya bahi rnItvA zmazAne'sthApayan|
7 Kubi nikoro itat ame uwani me pira, na awa yiru ilemong na ise ba.
tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasya bhAryyApi tatra samupasthitA|
8 Bitrus nin nuna gye ikubu ilena ulesume damun anin tiringye.”Benli, ligang nikubere ina lewu kunengye? Aminin wa belin nenere ilemong na tina lewu kunengye.
tataH pitarastAm apRcchat, yuvAbhyAm etAvanmudrAbhyo bhUmi rvikrItA na vA? etatvaM vada; tadA sA pratyavAdIt satyam etAvadbhyo mudrAbhya eva|
9 Bara nanin Bitrus nin woro gye,”vat mine suu imong inanzan! Anin na bea, yinna irusuzu Ufunu Ulau Cikilari! Lanza! ulanza ucin nazamang alena inuzu kasu cikilari fea? idin das kibulun gye, ima yiru fii udu das tutun.
tataH pitarokathayat yuvAM kathaM paramezvarasyAtmAnaM parIkSitum ekamantraNAvabhavatAM? pazya ye tava patiM zmazAne sthApitavantaste dvArasya samIpe samupatiSThanti tvAmapi bahirneSyanti|
10 Nanin molu kubi ba Sarfatu tin na adiu kutin libe na bunu Bitrus. Angyene pira yene gye adio libe tutun iyira libea itin idi kasu kupopo kisek lese.
tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt| pazcAt te yuvAno'bhyantaram Agatya tAmapi mRtAM dRSTvA bahi rnItvA tasyAH patyuH pArzve zmazAne sthApitavantaH|
11 Vat anin yinu sauyenu nanya Urshalima laza fiu kang, bara nilemong na Kutelle su Hananiya nin Sarfatu ku. kogya na lanza ile imongye lazan fiu kang.
tasmAt maNDalyAH sarvve lokA anyalokAzca tAM vArttAM zrutvA sAdhvasaM gatAH|
12 Kutelle suu kata ka zikiki nanya na cara nono kadura me ninin anit yino kidere ilemon na iwa din dursuzu anit. Vat ananyinu sa uyenu tinna tina zursuzu kolome liri nanya kuti lira kika na idin yici nin lisa Solomo perch.
tataH paraM preritAnAM hastai rlokAnAM madhye bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva ekacittIbhUya sulemAno 'linde sambhUyAsan|
13 Vat anite alena iyina nin Yesu ba lanza ifeu anan yinusauyene. Bara nanin anit alele leu ubun lanzu fiu nananyinu sauyenu.
teSAM saGghAntargo bhavituM kopi pragalbhatAM nAgamat kintu lokAstAn samAdriyanta|
14 Among anit nin awni tin na iyina nin Cikilari Yesu, inin munu atii nin nananyinusauyenu.
striyaH puruSAzca bahavo lokA vizvAsya prabhuM zaraNamApannAH|
15 Bara nanin taa, anite tinna dasu nin na tikunu kitene libau danna inin nonkuzo nanin kupia nin nanin andi kuyulin Bitrus na dudo nanin inan shino ti konumine.
pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya chAyA kasmiMzcijjane lagiSyatItyAzayA lokA rogiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|
16 Anit gbardan nuzu ni gbirin Urshalima daa kiti nono kata. Inanin wadasu nin nanan tikonu kiti minenin nalena ufunu na gwerganu kifo nanin. Kutelle mini wa shin nanin tikonu mine.
caturdiksthanagarebhyo bahavo lokAH sambhUya rogiNo'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvve svasthA akriyanta|
17 Aprist adidewe vat nin nale na iwadi ligowe nin na Sandikiwa iwa di ligo mine inin lanza ayi nin nono katawe.
anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteSAM sahacarAzca
18 Bara nanin inin taa anan sun caa kiti lira ikifo nono kataa we inanin watii nanin nanya kuti licin.
mahAkrodhAntvitAH santaH preritAn dhRtvA nIcalokAnAM kArAyAM baddhvA sthApitavantaH|
19 Nin kitik anan kadura Kutelle daa atina apuno kiti licin atina anutuno nono Kutelle nutuno nanin das! nin nanin unan kadura Kutelle woro
kintu rAtrau paramezvarasya dUtaH kArAyA dvAraM mocayitvA tAn bahirAnIyAkathayat,
20 nono kadure, “can udu kiti lira ibeling anite kadura tucu lai usalin ligang.
yUyaM gatvA mandire daNDAyamAnAH santo lokAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|
21 Nin lanzu nanin itinna ipira nanya kutin lirainin tin na dursuzu anit kitenen Yeesu tutun. Nin nanin ku Prist kudiawe nin na lena iwa di ligowe ipitrino a Yahudawe. Ligowe nin na dide na Israila. Nin kidun na ipitirino ligowe, inin tuo apolise kuti licingye inan nutuno nono kadure.
iti zrutvA te pratyUSe mandira upasthAya upadiSTavantaH| tadA sahacaragaNena sahito mahAyAjaka Agatya mantrigaNam isrAyelvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM preritavAn|
22 A me ulena awa di unan kutii licin gye yene nono kata we dikub. Nin nanin intin ikwilla udu kiti na didemine ulire.
tataste gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,
23 “Ti yene kuti licin wa kunlun kan anan sungadi wa yisin kitiy. Vat nin nanin dana tipira ti kifo anit ane tinanin se kutiye mmpono tinanin dira nanin kuti licin gye.
vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNDAyamAnAn adarzAma eva kintu dvAraM mocayitvA tanmadhye kamapi draSTuM na prAptAH|
24 Dana ude na kaptin kutii lira nin na Prist lanza nani, inanin wa nibinai mine tin na ni bunkurno, ilanza umamaki iyizari imon ne mati nanin.
etAM kathAM zrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
25 Umong nin da ada belle nanin “latizani! ai nene anit ane na ina ti nanin kutii licingye inanin yisin nanya Kutin lira inanin din dursuzu anite.
etasminneva samaye kazcit jana Agatya vArttAmetAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata te mandire tiSThanto lokAn upadizanti|
26 Nanin ukaptin bkuti lira nuzu aduo kutin lira nin nanan kataa me, ina wa danin nono ktawe kutii ma wucuwucu mine. Nanin ma, na iwasu nanin ti kanci b. bara iwa laza fiu anite ma molu nanin nin na tala.
tadA mandirasya senApatiH padAtayazca tatra gatvA cellokAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|
27 Nin kidun ukaptin nin nanan kataa me daa nin nono katawe kuti mawucuwucu, inanin wa tii nanin iyisin mmbung nanite nanya kutii licin gye nin nanin ku Prist kudewe tirino nanin
te mahAsabhAyA madhye tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,
28 Anin woro nanin,”Ti belin minu na iwa su madursuzu nin lisa Yesu b. inanin nari ulanzun liru bit, inanin dursuzo anite vat nanye Urshalima kitene me. Nin linbung, inanin duro anit nafo arikari dinin kulapi inkulme!
anena nAmnA samupadeSTuM vayaM kiM dRDhaM na nyaSedhAma? tathApi pazyata yUyaM sveSAM tenopadezene yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnetuM ceSTadhve|
29 Bara nanin Bitrus, lirina mmemoku nono katawe woro,”Tima lanzu uliru ule na Kutell benle nari ti su, na ilemon na anit benle nari ti su ba!
tataH pitaronyapreritAzca pratyavadan mAnuSasyAjJAgrahaNAd IzvarasyAjJAgrahaNam asmAkamucitam|
30 Ai anigyere na molu Yesu ku nin kotigye nakusa kitene kuca koneVat nanin Kutelle kona acif bit na rugye na fea gye amini idinin lai tutun nin kidun na ana kuu.
yaM yIzuM yUyaM kruze vedhitvAhata tam asmAkaM paitRka Izvara utthApya
31 Kutelle na antin Yesu ku nin bun nin kogy. Ana tiigye asu nari utucu nin su umulkibit. Amini na tii nanar ti cin kulapi. Bara anin shawa nin kulapi bit
isrAyelvaMzAnAM manaHparivarttanaM pApakSamAJca karttuM rAjAnaM paritrAtAraJca kRtvA svadakSiNapArzve tasyAnnatim akarot|
32 Tidin belu anit kitene ni lemong gyere na ina se Yesu ku. Ufunu Ulau ulena Kutelle na ninar, yinna ule ulire kiden ahri.
etasmin vayamapi sAkSiNa Asmahe, tat kevalaM nahi, Izvara AjJAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkSyasti|
33 Dana anan ma wucuwucu lanza nanin, inanin wa lanza ayii kan nin gyinu, inanin wa cinu umolu nanin
etadvAkye zrute teSAM hRdayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|
34 Bara umong unit wa diku lisa me Gamaliyal. Ame ma wa di owa rum nanya na Farisawa. Ana dursuzo anit ma dudu na Yahudawe, vat a Yahudawe din lanzu infiu m, anin fitananya kuti mawucuwucu aworo, inutun nono kaduro inutun nanin udas nin kubi baat.
etasminneva samaye tatsabhAsthAnAM sarvvalokAnAM madhye sukhyAto gamilIyelnAmaka eko jano vyavasthApakaH phirUziloka utthAya preritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,
35 Nin kidung, itina inutuno nono kadura udas, amini wa beling usaran anan mawucuwuce,”Nuana nin Israila na ti su uhankali nin nilemon na tima su anite alele,
he isrAyelvaMzIyAH sarvve yUyam etAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|
36 Nin nakus kidung, umong lisame wa di Tidawus awa su kulapi. Amini wa beling anit ame unit ucinari, anin akut ku tocun dofingye. Inanin wa molugy, vat anit alena iwa din dortugye tin mala kiti. bara nanin na iwa yinin isu ilemon ana yinin amsu ba.
itaH pUrvvaM thUdAnAmaiko jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyeNa catuHzatalokAstasya matagrAhiNobhavan pazcAt sa hatobhavat tasyAjJAgrAhiNo yAvanto lokAste sarvve virkIrNAH santo 'kRtakAryyA abhavan|
37 Nin kidung nani, kubi kone na iwa nyerti tisa nanit na ima su, umong lisa me Yahuda, kusaring ka gbirin Galili ta kulapi amini wa tii anit idofingye. Bara nanin iwa molugye vat anit alena iwadin dortugye mala kiti kap udu nitiniti.
tasmAjjanAt paraM nAmalekhanasamaye gAlIlIyayihUdAnAmaiko jana upasthAya bahUllokAn svamataM grAhItavAn tataH sopi vyanazyat tasyAjJAgrAhiNo yAvanto lokA Asan te sarvve vikIrNA abhavan|
38 Nene in beling minu: Na lanza anite le ukule ba! Cinon nanin! Inbenle nanin bara, andi imong ilena idinsusu inuzu kitin nitar, umong ma tii nanin icin, Inanin ima diu.
adhunA vadAmi, yUyam etAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata eSa saGkalpa etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|
39 Andi Kutelleri taa nanin isu ile imone, na iwagya iwatina nanin use ba, bara nanin ima na se idin suugaba nin Kutele ri! Among nanya wucuwucu yina nin liri Gamalial.
yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararodhakA bhaviSyatha|
40 Inani wa yiccila nono kadure nanya, ikpizo nanin. Anan mawucuwucu nin kpada nani na iwa dursuzo anit kitenen Yesu tutun ba inin cino nani.
tadA tasya mantraNAM svIkRtya te preritAn AhUya prahRtya yIzo rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|
41 Nono kadure cino kiti ma wucuze, nin liburi libo kan, bara i wa yiru Kutelle angtina nanin kan nin ni nanite icin bara udortu Yesu
kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|
42 Kolome liri nin kidun nono kadura pira kutin lira nin ni lari nanit inanin wa libun indursuzu nanite ai Yesu unaere Christe.
tataH paraM pratidinaM mandire gRhe gRhe cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|

< Katwa Nono Katwa 5 >