< Katwa Nono Katwa 3 >

1 In lon liri Bitrus nin Yohana wa cinu udu kiti lira kubin nlir, kubi nikoro ku tiri.
तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।
2 Umon unit wa duku urika na iwa marigye sa ucin tun umari m, ko lome liri asa iyirogye i ceinge kibulun nlira kika na idin yicu kibulun kicaut bar ana dinga usu likura na rika na ida kuti lire.
तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मख न्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
3 Dana a yene an Bitrus nin Yohana cin piru kutin lira asu anin kuculu usadak.
तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स ख न्जस्तौ कि न्चिद् भिक्षितवान्।
4 Dana Bitrus nin Yohana yene gye iworo gye “yene nari”
तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।
5 Nin nani ayene nanin nizimine, awadin su ini gye i kubu,
ततः स कि न्चित् प्राप्त्याशया तौ प्रति दृष्टिं कृतवान्।
6 Nin nani Bitrus woro nin gye, ti dini ni kubu ba bara nanin tima nifi ilemong na timu, nanya lisa Yesu in Nazareth shino. fita ucinu”!
तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।
7 Nin nanin Bitrus nin kifo unite nin cara ulime anin bungye anan fita, kubi kone, abunu inuteta likara
ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने. अकरोत्।
8 Anin nyina atina cin! Anin pira nanya kuti lira ligowe nan Bitrus nin Yohana, cin nin kentu nin su Kutelle ku liru.
ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।
9 Vat anit nanya kuti lirayene itina su liru Kutelle.
ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्त न्च विलोक्य
10 Iwa yinin amere unit ulena asa sua kibulun kilau kane kutin lira, asa cin tiro ikubu! Nin nanin anit vat kikane laza umamaki nin limon na iseghe.
मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति j नात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।
11 Dana a mbun Bitrus nin Yohana ku anite co udu kibulun kona iwa din yicu Solomon's porrch.
यः ख न्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।
12 Dana Bitrus nyene, nanin a woro nanite “Anun anit Isriala bari yarri idun mamaki? Bara yan angari idina arikiku iyiza nafo arikere ti ta ashino nin likara bit, amini din cingye?
तद् दृष्ट्वा पितरस्तेभ्यो. अकथयत्, हे इस्रायेलीयलोका यूयं कुतो. अनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन ख न्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतो. अनन्यदृष्टिं कुरुथ?
13 Tima bilin minu ilemong na ita a nanin, Akune bit umunu Abraham k, Ishaku nin Yakub, wa su liru Kutelle ku. Nene Kutelle na antin Yesu ku kan Adide mine na danin Yesu ku kititn igoveno Pilate, asoje nan su gye ti kanchi. Ani gere na nari Yesu ku mbun Pilate k, nin kidun na Pilate ani cina ucin Yesu ku,
यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एच्छत् तथापि यूयं तस्य साक्षान् ना ण्गीकृतवन्त इब्राहीम इशाको याकूबश्चेश्वरो. अर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।
14 Vat ninani ame Yesu wa di Kutelle Misaiah nanan Israila. Unan sali kulap, inanin watirin unan molsu nanit icinge imemoku me!
किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं ना ण्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।
15 Kutelle na yinin ani na molu Yesu ku Ame na anani anite ulai sa ligan. Bara nain Kutelle nfegye ata gye ulai tutun. Tina yene Yesu ku nin lai inuzu na yiri gbar dan na awa tighe nin lai tutun.
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
16 Nene barna ule unite yina nin Yesu unere ta ataa likara tutun amini wa gya acina in bunmi ne vat.
इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।
17 Nene, nuanani kagbiri karu, in yiru anin nanan nadide mine na malu Yesu ku nin tanni, amere wa di Misiah.
हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज् नात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।
18 Vat nin nani, Kutelle wa belin tutuni ubelen nari Yesu nin molugye. Kutelle wa belin a Annabawe i yertin ilemon na anite ma su Misiah ku. Inani wa yertin ame Missiah ulena Kutelle ma tuu gye ma sonu tikanci anin kuu.
किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।
19 Bara nanin suna umon inazan ini tirin Kutelle ku abun minu isu isu ilemona na ima ti gye alanza mang, bara anan naminu utucu ayepe kulapi mine, kikane ama nin timinu likara.
अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;
20 An di isu nani, kubi mayitu na imanin yinnu Cikilari Kutelle din buzunu minu. Nlon liri tutun ima tuugye nanna iye ame Misisia, ulena anan niminu. Ame unit ule Yesu.
पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति।
21 Yesu ma soo kitene kane udu kubi kna Kutelle ma ti ilemon na ana kelle iti ipes, Kubin worsu Kutelle na tii nani, amini na fere ku ananbi kulau abenlin anite. (aiōn g165)
किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः। (aiōn g165)
22 Nafo annabi Musa na belin imon kitene Missiah: “Cikilari Kutelle fe ama tuu ku ananbi nafo mmen nanya mine. Ima lanzu ilemon na ama benlinminu.
युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् कि न्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं।
23 Alena inari ulazu ku annabi kone inin durtu gye na ima suo nono Kutelle ba, Kutelle ma molu nanin
किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,
24 Bitrus nin leu ubun,”Vat a aannabawa wa belin ilemon na ima se kitimone. A annabawa ane umunu Samuilanin vat na lena ina dak nin kidun iwa belin kitene nile imongye ma yitu nanin.
शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्।
25 Kubi ko na Kutelle na su ualkawali amma su achif bit mmari, amini na su alkawali ama su anigye ma imari. Amini wa benlin Abraham kitene kite Missiah,”In ma ti anit vat nanya iye bara ilemong na anit mine ma su,”
यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।
26 Bitrus nin malzinu,”Bar nanin Kutelle na tu Yesu ku nanya iye anan su kata Missiah, Awa tuu nin funu a Isriala i su minu
अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।

< Katwa Nono Katwa 3 >