< Katwa Nono Katwa 3 >

1 In lon liri Bitrus nin Yohana wa cinu udu kiti lira kubin nlir, kubi nikoro ku tiri.
tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
2 Umon unit wa duku urika na iwa marigye sa ucin tun umari m, ko lome liri asa iyirogye i ceinge kibulun nlira kika na idin yicu kibulun kicaut bar ana dinga usu likura na rika na ida kuti lire.
tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Dana a yene an Bitrus nin Yohana cin piru kutin lira asu anin kuculu usadak.
tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
4 Dana Bitrus nin Yohana yene gye iworo gye “yene nari”
tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
5 Nin nani ayene nanin nizimine, awadin su ini gye i kubu,
tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
6 Nin nani Bitrus woro nin gye, ti dini ni kubu ba bara nanin tima nifi ilemong na timu, nanya lisa Yesu in Nazareth shino. fita ucinu”!
tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
7 Nin nanin Bitrus nin kifo unite nin cara ulime anin bungye anan fita, kubi kone, abunu inuteta likara
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
8 Anin nyina atina cin! Anin pira nanya kuti lira ligowe nan Bitrus nin Yohana, cin nin kentu nin su Kutelle ku liru.
tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Vat anit nanya kuti lirayene itina su liru Kutelle.
tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
10 Iwa yinin amere unit ulena asa sua kibulun kilau kane kutin lira, asa cin tiro ikubu! Nin nanin anit vat kikane laza umamaki nin limon na iseghe.
mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
11 Dana a mbun Bitrus nin Yohana ku anite co udu kibulun kona iwa din yicu Solomon's porrch.
yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
12 Dana Bitrus nyene, nanin a woro nanite “Anun anit Isriala bari yarri idun mamaki? Bara yan angari idina arikiku iyiza nafo arikere ti ta ashino nin likara bit, amini din cingye?
tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
13 Tima bilin minu ilemong na ita a nanin, Akune bit umunu Abraham k, Ishaku nin Yakub, wa su liru Kutelle ku. Nene Kutelle na antin Yesu ku kan Adide mine na danin Yesu ku kititn igoveno Pilate, asoje nan su gye ti kanchi. Ani gere na nari Yesu ku mbun Pilate k, nin kidun na Pilate ani cina ucin Yesu ku,
yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
14 Vat ninani ame Yesu wa di Kutelle Misaiah nanan Israila. Unan sali kulap, inanin watirin unan molsu nanit icinge imemoku me!
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
15 Kutelle na yinin ani na molu Yesu ku Ame na anani anite ulai sa ligan. Bara nain Kutelle nfegye ata gye ulai tutun. Tina yene Yesu ku nin lai inuzu na yiri gbar dan na awa tighe nin lai tutun.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
16 Nene barna ule unite yina nin Yesu unere ta ataa likara tutun amini wa gya acina in bunmi ne vat.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
17 Nene, nuanani kagbiri karu, in yiru anin nanan nadide mine na malu Yesu ku nin tanni, amere wa di Misiah.
he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
18 Vat nin nani, Kutelle wa belin tutuni ubelen nari Yesu nin molugye. Kutelle wa belin a Annabawe i yertin ilemon na anite ma su Misiah ku. Inani wa yertin ame Missiah ulena Kutelle ma tuu gye ma sonu tikanci anin kuu.
kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
19 Bara nanin suna umon inazan ini tirin Kutelle ku abun minu isu isu ilemona na ima ti gye alanza mang, bara anan naminu utucu ayepe kulapi mine, kikane ama nin timinu likara.
ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
20 An di isu nani, kubi mayitu na imanin yinnu Cikilari Kutelle din buzunu minu. Nlon liri tutun ima tuugye nanna iye ame Misisia, ulena anan niminu. Ame unit ule Yesu.
punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
21 Yesu ma soo kitene kane udu kubi kna Kutelle ma ti ilemon na ana kelle iti ipes, Kubin worsu Kutelle na tii nani, amini na fere ku ananbi kulau abenlin anite. (aiōn g165)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
22 Nafo annabi Musa na belin imon kitene Missiah: “Cikilari Kutelle fe ama tuu ku ananbi nafo mmen nanya mine. Ima lanzu ilemon na ama benlinminu.
yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Alena inari ulazu ku annabi kone inin durtu gye na ima suo nono Kutelle ba, Kutelle ma molu nanin
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
24 Bitrus nin leu ubun,”Vat a aannabawa wa belin ilemon na ima se kitimone. A annabawa ane umunu Samuilanin vat na lena ina dak nin kidun iwa belin kitene nile imongye ma yitu nanin.
śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
25 Kubi ko na Kutelle na su ualkawali amma su achif bit mmari, amini na su alkawali ama su anigye ma imari. Amini wa benlin Abraham kitene kite Missiah,”In ma ti anit vat nanya iye bara ilemong na anit mine ma su,”
yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
26 Bitrus nin malzinu,”Bar nanin Kutelle na tu Yesu ku nanya iye anan su kata Missiah, Awa tuu nin funu a Isriala i su minu
ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|

< Katwa Nono Katwa 3 >