< Katwa Nono Katwa 3 >

1 In lon liri Bitrus nin Yohana wa cinu udu kiti lira kubin nlir, kubi nikoro ku tiri.
tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|
2 Umon unit wa duku urika na iwa marigye sa ucin tun umari m, ko lome liri asa iyirogye i ceinge kibulun nlira kika na idin yicu kibulun kicaut bar ana dinga usu likura na rika na ida kuti lire.
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|
3 Dana a yene an Bitrus nin Yohana cin piru kutin lira asu anin kuculu usadak.
tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|
4 Dana Bitrus nin Yohana yene gye iworo gye “yene nari”
tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|
5 Nin nani ayene nanin nizimine, awadin su ini gye i kubu,
tataH sa kinjcit prAptyAzayA tau prati dRSTiM kRtavAn|
6 Nin nani Bitrus woro nin gye, ti dini ni kubu ba bara nanin tima nifi ilemong na timu, nanya lisa Yesu in Nazareth shino. fita ucinu”!
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
7 Nin nanin Bitrus nin kifo unite nin cara ulime anin bungye anan fita, kubi kone, abunu inuteta likara
tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|
8 Anin nyina atina cin! Anin pira nanya kuti lira ligowe nan Bitrus nin Yohana, cin nin kentu nin su Kutelle ku liru.
tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
9 Vat anit nanya kuti lirayene itina su liru Kutelle.
tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraM dhanyaM vadantanjca vilOkya
10 Iwa yinin amere unit ulena asa sua kibulun kilau kane kutin lira, asa cin tiro ikubu! Nin nanin anit vat kikane laza umamaki nin limon na iseghe.
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|
11 Dana a mbun Bitrus nin Yohana ku anite co udu kibulun kona iwa din yicu Solomon's porrch.
yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|
12 Dana Bitrus nyene, nanin a woro nanite “Anun anit Isriala bari yarri idun mamaki? Bara yan angari idina arikiku iyiza nafo arikere ti ta ashino nin likara bit, amini din cingye?
tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?
13 Tima bilin minu ilemong na ita a nanin, Akune bit umunu Abraham k, Ishaku nin Yakub, wa su liru Kutelle ku. Nene Kutelle na antin Yesu ku kan Adide mine na danin Yesu ku kititn igoveno Pilate, asoje nan su gye ti kanchi. Ani gere na nari Yesu ku mbun Pilate k, nin kidun na Pilate ani cina ucin Yesu ku,
yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Ecchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|
14 Vat ninani ame Yesu wa di Kutelle Misaiah nanan Israila. Unan sali kulap, inanin watirin unan molsu nanit icinge imemoku me!
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|
15 Kutelle na yinin ani na molu Yesu ku Ame na anani anite ulai sa ligan. Bara nain Kutelle nfegye ata gye ulai tutun. Tina yene Yesu ku nin lai inuzu na yiri gbar dan na awa tighe nin lai tutun.
pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|
16 Nene barna ule unite yina nin Yesu unere ta ataa likara tutun amini wa gya acina in bunmi ne vat.
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|
17 Nene, nuanani kagbiri karu, in yiru anin nanan nadide mine na malu Yesu ku nin tanni, amere wa di Misiah.
hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
18 Vat nin nani, Kutelle wa belin tutuni ubelen nari Yesu nin molugye. Kutelle wa belin a Annabawe i yertin ilemon na anite ma su Misiah ku. Inani wa yertin ame Missiah ulena Kutelle ma tuu gye ma sonu tikanci anin kuu.
kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|
19 Bara nanin suna umon inazan ini tirin Kutelle ku abun minu isu isu ilemona na ima ti gye alanza mang, bara anan naminu utucu ayepe kulapi mine, kikane ama nin timinu likara.
ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;
20 An di isu nani, kubi mayitu na imanin yinnu Cikilari Kutelle din buzunu minu. Nlon liri tutun ima tuugye nanna iye ame Misisia, ulena anan niminu. Ame unit ule Yesu.
punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastam IzvarO yuSmAn prati prESayiSyati|
21 Yesu ma soo kitene kane udu kubi kna Kutelle ma ti ilemon na ana kelle iti ipes, Kubin worsu Kutelle na tii nani, amini na fere ku ananbi kulau abenlin anite. (aiōn g165)
kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH| (aiōn g165)
22 Nafo annabi Musa na belin imon kitene Missiah: “Cikilari Kutelle fe ama tuu ku ananbi nafo mmen nanya mine. Ima lanzu ilemon na ama benlinminu.
yuSmAkaM prabhuH paramEzvarO yuSmAkaM bhrAtRgaNamadhyAt matsadRzaM bhaviSyadvaktAram utpAdayiSyati, tataH sa yat kinjcit kathayiSyati tatra yUyaM manAMsi nidhaddhvaM|
23 Alena inari ulazu ku annabi kone inin durtu gye na ima suo nono Kutelle ba, Kutelle ma molu nanin
kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,
24 Bitrus nin leu ubun,”Vat a aannabawa wa belin ilemon na ima se kitimone. A annabawa ane umunu Samuilanin vat na lena ina dak nin kidun iwa belin kitene nile imongye ma yitu nanin.
zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyam akathayan tE sarvvaEva samayasyaitasya kathAm akathayan|
25 Kubi ko na Kutelle na su ualkawali amma su achif bit mmari, amini na su alkawali ama su anigye ma imari. Amini wa benlin Abraham kitene kite Missiah,”In ma ti anit vat nanya iye bara ilemong na anit mine ma su,”
yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptA bhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNOpi yUyaM bhavatha|
26 Bitrus nin malzinu,”Bar nanin Kutelle na tu Yesu ku nanya iye anan su kata Missiah, Awa tuu nin funu a Isriala i su minu
ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|

< Katwa Nono Katwa 3 >