< Katwa Nono Katwa 27 >

1 Na iwa yenin au ti ma nyeu udu Italiya, I nakpa Bulus ku nin namon anang licin nacaran kon kusoja unang kisan Julius, na awadin Agusta.
jalapathenaasmaakam itoliyaade"sa. m prati yaatraayaa. m ni"scitaayaa. m satyaa. m te yuuliyanaamno mahaaraajasya sa. mghaataantargatasya senaapate. h samiipe paula. m tadanyaan katinayajanaa. m"sca samaarpayan|
2 Ti piran Zurgin myein unuzun Andramatiya, ule na uwadin cin kusari kurawan Asiya. Tidoo tidi yene, Aristarkus unuzun Tassalonika nanyan Makidoniya nyaa nan narik.
vayam aadraamuttiiya. m potamekam aaruhya aa"siyaade"sasya ta. tasamiipena yaatu. m mati. m k. rtvaa la"ngaram utthaapya potam amocayaama; maakidaniyaade"sasthathi. salaniikiinivaasyaaristaarkhanaamaa ka"scid jano. asmaabhi. h saarddham aasiit|
3 Nin kurtunun nkuiye ti pira nanya kagberin Sidon, kikaa na Julius wa yiru Bulus ku adoo ninghe kiti na doone na iwa yenjeghe nsen.
parasmin divase. asmaabhi. h siidonnagare pote laagite tatra yuuliya. h senaapati. h paula. m prati saujanya. m pradarthya saantvanaartha. m bandhubaandhavaan upayaatum anujaj nau|
4 Unuzu kikane ti doo kurawa kudyawe, ti cina nanyan zirgin myeine udu lidan kulin Kubrus na uma kese ufune, bara na ufune wa wantin nari ucin.
tasmaat pote mocite sati sammukhavaayo. h sambhavaad vaya. m kupropadviipasya tiirasamiipena gatavanta. h|
5 Na ti wa din nanyan myeine kupoon Kilikiya nin Bamfiliya, ti da Umira, kagbirin Lisiya.
kilikiyaayaa. h paamphuuliyaayaa"sca samudrasya paara. m gatvaa luukiyaade"saantargata. m muraanagaram upaati. s.thaama|
6 Kikane ku soje se uzirgi unuzun Iskandariya na uwa cinu udu Italiya. A taa nari nanye.
tatsthaanaad itaaliyaade"sa. m gacchati ya. h sikandariyaanagarasya potasta. m tatra praapya "satasenaapatista. m potam asmaan aarohayat|
7 Na a wa cinu seng ayiri gbardan unin duru nin nijasi kang kupoo Knidus, Na ufunwe nsuna nari ba, bara nani ti cina kusari kucinen Krete, kupoon Salmone.
tata. h para. m bahuuni dinaani "sanai. h "sanai. h rgatvaa kniidapaar"svopasthti. h puurvva. m pratikuulena pavanena vaya. m salmonyaa. h sammukham upasthaaya kriityupadviipasya tiirasamiipena gatavanta. h|
8 Ti cina ngau kurawa kudgawe nin nijasi se na ti wa dak nkankiti na idin yicu Fiya Havens ule na udi kupoo kagberin Lasiya.
ka. s.tena tamuttiiryya laaseyaanagarasyaadha. h sundaranaamaka. m khaatam upaati. s.thaama|
9 Ti malu nanzu kubi kang, kubin kifu tinuu na Yahudawa tutung malu kafu, unin so nari nin nijasi ti ti ubum nin cine. Bara nani Bulus wunno nani atuff,
ittha. m bahutitha. h kaalo yaapita upavaasadina ncaatiita. m, tatkaara. naat nauvartmani bhaya"nkare sati paulo vinayena kathitavaan,
10 anin waro, “Anit, inyene ucin ulele na ti masu uma dak nari nin langzu kull nin duru nimoon gbardang na ma kuturan zerge cas ba, ti lai bite ulang.”
he mahecchaa aha. m ni"scaya. m jaanaami yaatraayaamasyaam asmaaka. m kle"saa bahuunaamapacayaa"sca bhavi. syanti, te kevala. m potasaamagryoriti nahi, kintvasmaaka. m praa. naanaamapi|
11 Bara nani ku soje ceu kibinai me kitin cikilare nin nanang zirge ashawa imoon ile na Bulus din bellu.
tadaa "satasenaapati. h pauloktavaakyatopi kar. nadhaarasya potava. nija"sca vaakya. m bahuma. msta|
12 Bara na ufune wa caun ti so nanye ba, ngbardang nanang cine woro ti cinu kikane. Andi ti wa sa tiduru kagbirin Foniks, liwitine katanari kikane, Ufoniks wadi nin nadanga kupoo ngau kurawa nanyan Krete uwadin yenjun kitene kusarin nucun wui nin kusarin disun wui.
tat khaata. m "siitakaale vaasaarhasthaana. m na tasmaad avaaciipratiicordi"so. h kriityaa. h phainiikiyakhaata. m yaatu. m yadi "saknuvantastarhi tatra "siitakaala. m yaapayitu. m praaye. na sarvve mantrayaamaasu. h|
13 Na ufunu kusarin disun nwuiye ncizina ukuu batbat, anan kuun zirge yenje nafo idin nin vat nimon ile na I dinin su we. Bara nani I kala inyeneghe inin cine kusarin Krete, kupoon ngau we.
tata. h para. m dak. si. navaayu rmanda. m vahatiiti vilokya nijaabhipraayasya siddhe. h suyogo bhavatiiti buddhvaa pota. m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta. h|
14 Na I dandauna ba ufunu udya, naidin sun nnin ufunu kusarin nu cun nwui cizina ufoo nari.
kintvalpak. sa. naat parameva urakludonnaamaa pratikuula. h praca. n.do vaayu rvahan pote. alagiit
15 Na uzirge nkpiliya kidowo tutung na uwasa uyenje kusarin fune ba, ti cino unin nanye udin cinu nin narik.
tasyaabhimukha. m gantum potasyaa"saktatvaad vaya. m vaayunaa svaya. m niitaa. h|
16 Ti cun ligowe kusari lidan nanya kuli libene lo na idin yicu ukauda, nin neu udya ti wa se ka zirge kabenen nlai.
anantara. m klaudiinaamna upadviipasya kuulasamiipena pota. m gamayitvaa bahunaa ka. s.tena k. sudranaavam arak. saama|
17 Na I nyangtina ti shote itece uzirgi udyawe mun. I wa lanza fiu au to ma cinu ketene nicicin Nsirtiya, i cino ushote ufunue nyaa nin ghinu.
te taamaaruhya rajjcaa potasyaadhobhaagam abadhnan tadanantara. m cet poto saikate lagatiiti bhayaad vaatavasanaanyamocayan tata. h poto vaayunaa caalita. h|
18 Ti wa dira kang nin fune ukurtunung nkui ye anang katwa nzirge nutuzuno imoone ifilzino nanya myeine.
kintu krama"so vaayo. h prabalatvaat poto dolaayamaano. abhavat parasmin divase potasthaani katipayaani dravyaa. ni toye nik. siptaani|
19 Liri lin tate anan latwa nzirge nin nacara mene filizino imoone.
t. rtiiyadivase vaya. m svahastai. h potasajjanadravyaa. ni nik. siptavanta. h|
20 Nanya nayiri gbardang na uwui ming niyini nnuzu ba, ufunu udindya nin din kuu nari, vat in ceu nibinai bite ti ma ulai ula nuzu.
tato bahudinaani yaavat suuryyanak. satraadiini samaacchannaani tato. atiiva vaatyaagamaad asmaaka. m praa. narak. saayaa. h kaapi pratyaa"saa naati. s.that|
21 Na iwa cinu piit sa imonli, Bulus nin yisina kiitik nanan katwa nzirge a woro, “Anit ale nkuru fo ini lanzai, na tiwa nuzu nKrete ba, bara ule ulanzun nkule nin diru nimoon ilele.
bahudine. su lokairanaahaare. na yaapite. su sarvve. saa. m saak. sat paulasti. s.than akathayat, he mahecchaa. h kriityupadviipaat pota. m na mocayitum aha. m puurvva. m yad avada. m tadgraha. na. m yu. smaakam ucitam aasiit tathaa k. rte yu. smaakam e. saa vipad e. so. apacaya"sca naagha. ti. syetaam|
22 Nene indin ti minu likara nibinai na iwa ti yototo ba, bara na ima diru umong nanya mine ba, ma udirum zirgere.
kintu saamprata. m yu. smaan viniiya braviimyaha. m, yuuya. m na k. subhyata yu. smaakam ekasyaapi praa. nino haani rna bhavi. syati, kevalasya potasya haani rbhavi. syati|
23 Bara nin kiitik unan kadura Kutelle ule na meng di ligowe ninghe, ule na indin tumuzunghe tutung - unan kadura me yisin likot nighe
yato yasye"svarasya loko. aha. m ya ncaaha. m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti. s.than kathitavaan,
24 anin woro, 'Na uwa lanza fiu ba, Bulus. Uma yisinu nbun nKaisar, unin yene, Kutelle nanyan nkunekune me ana nife vat nale na una cinu nanghinu.'
he paula maa bhai. sii. h kaisarasya sammukhe tvayopasthaatavya. m; tavaitaan sa"ngino lokaan ii"svarastubhya. m dattavaan|
25 Bara nani, anit, tan kibinai likara bara na inyinna nin Kutelle, au ima so nafo na iwa bellin.
ataeva he mahecchaa yuuya. m sthiramanaso bhavata mahya. m yaa kathaakathi saava"sya. m gha. ti. syate mamaitaad. r"sii vi"svaasa ii"svare vidyate,
26 Bara nani tima nyanju kitune nadan nanya kurawa kudya.”
kintu kasyacid upadviipasyopari patitavyam asmaabhi. h|
27 Na kiitik kin likune nin kin nas ndaa, na tiwa din cin libau lole au nin nanya kurawa kudyan Adriyatik nin kutek kiitik anan katwan zirge din yenju idaa kupoon ngou kurawe.
tata. h param aadriyaasamudre potastathaiva dolaayamaana. h san itastato gacchan caturda"sadivasasya raatre rdvitiiyapraharasamaye kasyacit sthalasya samiipamupati. s.thatiiti potiiyalokaa anvamanyanta|
28 Idumna nmyeine ise abunu likure nin naba, na I dandauna ba ikuru idumna ise abunu likure nin nitaun.
tataste jala. m parimaaya tatra vi. m"sati rvyaamaa jalaaniiti j naatavanta. h| ki ncidduura. m gatvaa punarapi jala. m parimitavanta. h| tatra pa ncada"sa vyaamaa jalaani d. r.s. tvaa
29 I lanza fiu au ima diu kitene natala ituu ucinko unas ligang nzirge inin son ncaa uwui nuzu.
cet paa. saa. ne lagatiiti bhayaat potasya pa"scaadbhaagata"scaturo la"ngaraan nik. sipya divaakaram apek. sya sarvve sthitavanta. h|
30 Anan katwa nzirge wa din piziru ndina nworu I filin unin icum, I wadi imalu tuu uzirgi ubene nanya kurawe, idin dursuzu nafo ima tuu umong ucinko nbune.
kintu potiiyalokaa. h potaagrabhaage la"ngaranik. sepa. m chala. m k. rtvaa jaladhau k. sudranaavam avarohya palaayitum ace. s.tanta|
31 Bulus woro indya na soje nin nasoje, “Andi na unit alele nso nanyan nzirge ba nati ma ti ulai ba.”
tata. h paula. h senaapataye sainyaga. naaya ca kathitavaan, ete yadi potamadhye na ti. s.thanti tarhi yu. smaaka. m rak. sa. na. m na "sakya. m|
32 A soje nin werzine tii nzirge isuna unin unyaa.
tadaa senaaga. no rajjuun chitvaa naava. m jale patitum adadaat|
33 Na nkanang ncizina udasu, Bulus risa nani ili imonli, a woro, “Kitimone liri lin likure nin na nasari ulele na ileu imonli ba.
prabhaatasamaye paula. h sarvvaan janaan bhojanaartha. m praarthya vyaaharat, adya caturda"sadinaani yaavad yuuyam apek. samaanaa anaahaaraa. h kaalam ayaapayata kimapi naabhu. mgdha. m|
34 Bara nani indin putu minu nacara ipiziru imonli ili, bara inan se ulai; na liti lirum tete mene ma wulu ba.”
ato vinaye. aha. m bhak. sya. m bhujyataa. m tato yu. smaaka. m ma"ngala. m bhavi. syati, yu. smaaka. m kasyacijjanasya "sirasa. h ke"saikopi na na. mk. syati|
35 Na abenle nani, ayira uburodi ataa nlira ku niyizi mine vat; anin puco unin acizina ule.
iti vyaah. rtya paula. m puupa. m g. rhiitve"svara. m dhanya. m bhaa. samaa. nasta. m bha. mktvaa bhoktum aarabdhavaan|
36 Inung nin se likara nibinai, inung ulang cizina ule.
anantara. m sarvve ca susthiraa. h santa. h khaadyaani parpyag. rhlan|
37 Ti wa di akolt aba nin nakut kuzurr nin kutocin nanyan nzirge.
asmaaka. m pote. sa. tsaptatyadhika"satadvayalokaa aasan|
38 Na ileu ibatina nani, I taa uzirge fau na iwa kalza ualkame I tusu nanya kurawe.
sarvve. su loke. su yathe. s.ta. m bhuktavatsu potasthan godhuumaan jaladhau nik. sipya tai. h potasya bhaaro laghuuk. rta. h|
39 Na kitin shant, na iyino ugauwe tutung ba. Iyene nlon likoot nin ficicin nanya kurawe icizina ukpilzu sa idi ceu uzirge kikane.
dine jaate. api sa ko de"sa iti tadaa na paryyaciiyata; kintu tatra samata. tam eka. m khaata. m d. r.s. tvaa yadi "saknumastarhi vaya. m tasyaabhyantara. m pota. m gamayaama iti mati. m k. rtvaa te la"ngaraan chittvaa jaladhau tyaktavanta. h|
40 Bara nani ibunku tii nzerge isuna unin nanya kurawe. I kuru ibunku tii nbune isuna ufunu din koo unin bara nani inyaa udu ficicine.
tathaa kar. nabandhana. m mocayitvaa pradhaana. m vaatavasanam uttolya tiirasamiipa. m gatavanta. h|
41 Ida kan kiti na inuu myeine nzuruku uzirge nin cuun udu kutiin. Lican zirge yisina kikane na uwa sa ucina tutung ba bara nani uzirge cizina uputuzu nara tinana nayin kabarkin myeine.
kintu dvayo. h samudrayo. h sa"ngamasthaane saikatopari pote nik. sipte. agrabhaage baadhite pa"scaadbhaage prabalatara"ngo. alagat tena poto bhagna. h|
42 Ukpilzu na soje wadi imolso acine vat bara umong mine wa su iyiu nanyan myeine acoo.
tasmaad bandaya"sced baahubhistaranta. h palaayante ityaa"sa"nkayaa senaaga. nastaan hantum amantrayat;
43 Udya mine wadi nin si a tucu Bulus ku, bara nani ayira ukpilzu mine; anin woro ule na awasa akafina kurawe adeu nanyan myeine adi yisin kutiine.
kintu "satasenaapati. h paula. m rak. situ. m prayatna. m k. rtvaa taan tacce. s.taayaa nivartya ityaadi. s.tavaan, ye baahutara. na. m jaananti te. agre prollampya samudre patitvaa baahubhistiirttvaa kuula. m yaantu|
44 Kagisin na nite nin dofino, among kitene ku ca, among kitene nimon nanyan nzirge. Nlo libauwe tina se vat bite kaffin kurawe acine.
aparam ava"si. s.taa janaa. h kaa. s.tha. m potiiya. m dravya. m vaa yena yat praapyate tadavalambya yaantu; ittha. m sarvve bhuumi. m praapya praa. nai rjiivitaa. h|

< Katwa Nono Katwa 27 >