< Katwa Nono Katwa 26 >

1 Agrippa woro in Bulu ku, “Uwasa usu uliru nin litife” Bulus nakpa ucara me asu uliru nkussu litime.
tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyatē| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|
2 “In yira liti ning unan ayi abo, ugo Agrippa, nsu uliru nighe nbunfe kimone nbelleng nimon ile ena a Yhudawa na belin liti ning;
hē āgripparāja yatkāraṇādahaṁ yihūdīyairapavāditō 'bhavaṁ tasya vr̥ttāntam adya bhavataḥ sākṣān nivēdayitumanumatōham idaṁ svīyaṁ paramaṁ bhāgyaṁ manyē;
3 bara fe unan yiraari kitine vat ntanda na Yahudawa nin tiru mine. Ndin tiru fi nworo ulanzai nin nayi ashau.
yatō yihūdīyalōkānāṁ madhyē yā yā rītiḥ sūkṣmavicārāśca santi tēṣu bhavān vijñatamaḥ; ataēva prārthayē dhairyyamavalambya mama nivēdanaṁ śr̥ṇōtu|
4 Kidegere, a Yahudawa vat yiru imusun lissosin longo na nna su a in yita kwanyana nmin nighe nin Ushalima.
ahaṁ yirūśālamnagarē svadēśīyalōkānāṁ madhyē tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalōkāḥ sarvvē vidanti|
5 Innung yiru ucizunighe tutung ucaun inin yinin nworu meng ku farisawari, alenge na idin kpilizu imon hem ba.
asmākaṁ sarvvēbhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān yē janā ā bālyakālān māṁ jānānti tē ētādr̥śaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|
6 Nene in yissing kikane bara ndin piziru nciu nliru ulenge na kutelle wa ni acifi bite.
kintu hē āgripparāja īśvarō'smākaṁ pūrvvapuruṣāṇāṁ nikaṭē yad aṅgīkr̥tavān tasya pratyāśāhētōraham idānīṁ vicārasthānē daṇḍāyamānōsmi|
7 Bara nanere akura nnonon Israila na su Kutelle katwa kitik nin lirin nan nya kidegen, arik ani nceo ayi ti duru kite bara ule uciu nayere a Yahudawa nvuroyi, Ugo!
tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasēvanaṁ kr̥tvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hētōrahaṁ yihūdīyairapavāditō'bhavam|
8 Iyaghari nta idin yenju uma konu Kutelle fya anan kul?
īśvarō mr̥tān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭē'sambhavaṁ kutō bhavēt?
9 Nkon kubi asa nkpilza nsu imon gambalang gbardang kitene lissan Yesu Nnazareth.
nāsaratīyayīśō rnāmnō viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya
10 Nna su in Urshalima; nwa yaccu anan katwa kacine kilari licin gbardang, nwa seru likara nsu nani kiti ndya na priest iwa molusu nani, asa mere yinna isu nani.
yirūśālamanagarē tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralōkān kārāyāṁ baddhavān viśēṣatastēṣāṁ hananasamayē tēṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
11 Ina tizu nani ineo kang nan nya nilari nlira mine nkuru ntiza nani izoguzu Kutelle. Nwa yita nin tinana nayi nin ghinu kang ndortu nani uduzu mmin das.
vāraṁ vāraṁ bhajanabhavanēṣu tēbhyō daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrōdhād unmattaḥ san vidēśīyanagarāṇi yāvat tān tāḍitavān|
12 Na nwa din su nani, Nwa do Udamaska nin yinnu a likara ngo na priest;
itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammēṣaknagaraṁ gatavān|
13 libowe ucin due, nin wui gberere, Ugo, in yene imon nkanan unuzu kitene Kutelle mida mala kiti bite vat umunu alenge na iwa din cin ligowe nan mi.
tadāhaṁ hē rājan mārgamadhyē madhyāhnakālē mama madīyasaṅgināṁ lōkānāñca catasr̥ṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratōpi tējasvatīṁ dīptiṁ dr̥ṣṭavān|
14 na vat bite ndeo kutyen, nlanza liwui nin ti Ibrananci din liru nin mi, 'Shawulu, Shawulu, iyaghari nta udin tizui nneo? Uwa konui men nari.'
tasmād asmāsu sarvvēṣu bhūmau patitēṣu satsu hē śaula hai śaula kutō māṁ tāḍayasi? kaṇṭakānāṁ mukhē pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita ētādr̥śa ēkaḥ śabdō mayā śrutaḥ|
15 Ntunna nworo, fe ghari, Cikilaria? Cikilare kawa, ' men Yesu ule na udin funu ghe.
tadāhaṁ pr̥ṣṭavān hē prabhō kō bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sōhaṁ,
16 Nene fita uyissin nin nabunu fe; bara ile imonere ndurso liti nighe kitife, nfere fi uso kucin a unan wazi nbell nimon ile na uyiru inin nin nen nin nimon ile na Mma dursu fi iwa dandaun;
kintu samuttiṣṭha tvaṁ yad dr̥ṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi tēṣāṁ sarvvēṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sēvakañca karttum darśanam adām|
17 mma tucu fi na cara nanite nin na wurme alenge na mma tuu fi ucindu kitimine;
viśēṣatō yihūdīyalōkēbhyō bhinnajātīyēbhyaśca tvāṁ manōnītaṁ kr̥tvā tēṣāṁ yathā pāpamōcanaṁ bhavati
18 udi pun iyizi mine uti nani ikpilin isun adu nsirti mine udak nan nya nkanang, nan nya likara nshaitan udak likara Kutelle, inan se ukussu nalapi kiti Kutelle, nin gadu ulenge na ina ni ceo nani nin liti nighe nan nya yinnu sa uyenu.'
yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|
19 Bara nani, Ugo Agrippa, Na nna dira uyinnu nin anabci Kutelle ba;
hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ
20 amma, kiti na lenge na idin Damaska tukuna, nin na nan Urshalima, nin na lenge vat na idi nmin in Yhudiya, a ining awurmi, ndi wazi i sun alapi mine ikpilin kiti Kutelle, isu imon ile na ima dak nin sunu nalapi.
prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|
21 Bara ile imonere a Yahudawa na kifo nannya kilari nlira inani pizira imolui.
ētatkāraṇād yihūdīyā madhyēmandiraṁ māṁ dhr̥tvā hantum udyatāḥ|
22 Kutelle koni na buni udak nene, in yissin nbelin nbun na talaka nin nanit adidya na umong ubeleng ugan ba se ulenge na anan liru nin nuu Kutelle nin Musa na belin uma se;
tathāpi khrīṣṭō duḥkhaṁ bhuktvā sarvvēṣāṁ pūrvvaṁ śmaśānād utthāya nijadēśīyānāṁ bhinnadēśīyānāñca samīpē dīptiṁ prakāśayiṣyati
23 nworu Kristi ma niu gbas, tutng ama yitu unan burnun fitu nan nya nissek anin kuru a durso nkanang kiti na Yahudawa nin na wurmi.
bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
24 Na Bulus nmala ukusu litime, Fastos woro nin liwui gberere, “Bulus uta ilaza; uyiru udya fe nta fi ilaza.”
tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svarēṇa kathitavān hē paula tvam unmattōsi bahuvidyābhyāsēna tvaṁ hatajñānō jātaḥ|
25 Amma Bulus woro ghe, “Na ndi nin nilaza ba Fastos unit udya; amma nin nayi akone ndin su liru kidegen nin toltenu liti.
sa uktavān hē mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivēcanīyañca vākyaṁ prastaumi|
26 Bara Ugo yiru ubelleng nilenge imone, bara nani, ndi woas nsu nin ghe, bara meng yiru na imonmong nyeshin kiti me ba, bara na ina su ilenge imone likot ba.
yasya sākṣād akṣōbhaḥ san kathāṁ kathayāmi sa rājā tadvr̥ttāntaṁ jānāti tasya samīpē kimapi guptaṁ nēti mayā niścitaṁ budhyatē yatastad vijanē na kr̥taṁ|
27 Uyinna nin na annabawe, Ugo Agrippa? Ina yiru uyinna nin ghinu.”
hē āgripparāja bhavān kiṁ bhaviṣyadvādigaṇōktāni vākyāni pratyēti? bhavān pratyēti tadahaṁ jānāmi|
28 Agrippa woro Bulus ku “nan nya kabiri bar uma kpiliu nso unan dortu Kutelle?”
tata āgrippaḥ paulam abhihitavān tvaṁ pravr̥ttiṁ janayitvā prāyēṇa māmapi khrīṣṭīyaṁ karōṣi|
29 Bulus woro, “Ndi inlira kiti kutelle, sa nin kabiri bat sa nin kubiri gbardang, na fe usanfi ba, amma umunu alenge na idin lanzui kiti mone, iso nafo mewe, amma na nin ninyang kilari licin ba.
tataḥ sō'vādīt bhavān yē yē lōkāśca mama kathām adya śr̥ṇvanti prāyēṇa iti nahi kintvētat śr̥ṅkhalabandhanaṁ vinā sarvvathā tē sarvvē mādr̥śā bhavantvitīśvasya samīpē prārthayē'ham|
30 Ugowe tunna a fita ayissina, a udya mine nin Barniki wang fita umuni alenge na iwa sossin ligowe nan ghinu;
ētasyāṁ kathāyāṁ kathitāyāṁ sa rājā sō'dhipati rbarṇīkī sabhāsthā lōkāśca tasmād utthāya
31 na isuna kudarua, itunna nliru nin nanit mine idin su, “Na unit ulele nati nkon kulapi kongo na ku batina ukul so utecu ba.”
gōpanē parasparaṁ vivicya kathitavanta ēṣa janō bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarōt|
32 Agrippa woro Festus ku, “Iwa sunu unit ulele nda fo na afo acara kitin Kaisar ba.”
tata āgrippaḥ phīṣṭam avadat, yadyēṣa mānuṣaḥ kaisarasya nikaṭē vicāritō bhavituṁ na prārthayiṣyat tarhi muktō bhavitum aśakṣyat|

< Katwa Nono Katwa 26 >