< Katwa Nono Katwa 26 >

1 Agrippa woro in Bulu ku, “Uwasa usu uliru nin litife” Bulus nakpa ucara me asu uliru nkussu litime.
tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|
2 “In yira liti ning unan ayi abo, ugo Agrippa, nsu uliru nighe nbunfe kimone nbelleng nimon ile ena a Yhudawa na belin liti ning;
hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;
3 bara fe unan yiraari kitine vat ntanda na Yahudawa nin tiru mine. Ndin tiru fi nworo ulanzai nin nayi ashau.
yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|
4 Kidegere, a Yahudawa vat yiru imusun lissosin longo na nna su a in yita kwanyana nmin nighe nin Ushalima.
ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan A yauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvE vidanti|
5 Innung yiru ucizunighe tutung ucaun inin yinin nworu meng ku farisawari, alenge na idin kpilizu imon hem ba.
asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|
6 Nene in yissing kikane bara ndin piziru nciu nliru ulenge na kutelle wa ni acifi bite.
kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi|
7 Bara nanere akura nnonon Israila na su Kutelle katwa kitik nin lirin nan nya kidegen, arik ani nceo ayi ti duru kite bara ule uciu nayere a Yahudawa nvuroyi, Ugo!
tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|
8 Iyaghari nta idin yenju uma konu Kutelle fya anan kul?
IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?
9 Nkon kubi asa nkpilza nsu imon gambalang gbardang kitene lissan Yesu Nnazareth.
nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya
10 Nna su in Urshalima; nwa yaccu anan katwa kacine kilari licin gbardang, nwa seru likara nsu nani kiti ndya na priest iwa molusu nani, asa mere yinna isu nani.
yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|
11 Ina tizu nani ineo kang nan nya nilari nlira mine nkuru ntiza nani izoguzu Kutelle. Nwa yita nin tinana nayi nin ghinu kang ndortu nani uduzu mmin das.
vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|
12 Na nwa din su nani, Nwa do Udamaska nin yinnu a likara ngo na priest;
itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn|
13 libowe ucin due, nin wui gberere, Ugo, in yene imon nkanan unuzu kitene Kutelle mida mala kiti bite vat umunu alenge na iwa din cin ligowe nan mi.
tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|
14 na vat bite ndeo kutyen, nlanza liwui nin ti Ibrananci din liru nin mi, 'Shawulu, Shawulu, iyaghari nta udin tizui nneo? Uwa konui men nari.'
tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|
15 Ntunna nworo, fe ghari, Cikilaria? Cikilare kawa, ' men Yesu ule na udin funu ghe.
tadAhaM pRSTavAn hE prabhO kO bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tAPayasi sOhaM,
16 Nene fita uyissin nin nabunu fe; bara ile imonere ndurso liti nighe kitife, nfere fi uso kucin a unan wazi nbell nimon ile na uyiru inin nin nen nin nimon ile na Mma dursu fi iwa dandaun;
kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|
17 mma tucu fi na cara nanite nin na wurme alenge na mma tuu fi ucindu kitimine;
vizESatO yihUdIyalOkEbhyO bhinnajAtIyEbhyazca tvAM manOnItaM kRtvA tESAM yathA pApamOcanaM bhavati
18 udi pun iyizi mine uti nani ikpilin isun adu nsirti mine udak nan nya nkanang, nan nya likara nshaitan udak likara Kutelle, inan se ukussu nalapi kiti Kutelle, nin gadu ulenge na ina ni ceo nani nin liti nighe nan nya yinnu sa uyenu.'
yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
19 Bara nani, Ugo Agrippa, Na nna dira uyinnu nin anabci Kutelle ba;
hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM
20 amma, kiti na lenge na idin Damaska tukuna, nin na nan Urshalima, nin na lenge vat na idi nmin in Yhudiya, a ining awurmi, ndi wazi i sun alapi mine ikpilin kiti Kutelle, isu imon ile na ima dak nin sunu nalapi.
prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|
21 Bara ile imonere a Yahudawa na kifo nannya kilari nlira inani pizira imolui.
EtatkAraNAd yihUdIyA madhyEmandiraM mAM dhRtvA hantum udyatAH|
22 Kutelle koni na buni udak nene, in yissin nbelin nbun na talaka nin nanit adidya na umong ubeleng ugan ba se ulenge na anan liru nin nuu Kutelle nin Musa na belin uma se;
tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati
23 nworu Kristi ma niu gbas, tutng ama yitu unan burnun fitu nan nya nissek anin kuru a durso nkanang kiti na Yahudawa nin na wurmi.
bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|
24 Na Bulus nmala ukusu litime, Fastos woro nin liwui gberere, “Bulus uta ilaza; uyiru udya fe nta fi ilaza.”
tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|
25 Amma Bulus woro ghe, “Na ndi nin nilaza ba Fastos unit udya; amma nin nayi akone ndin su liru kidegen nin toltenu liti.
sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi|
26 Bara Ugo yiru ubelleng nilenge imone, bara nani, ndi woas nsu nin ghe, bara meng yiru na imonmong nyeshin kiti me ba, bara na ina su ilenge imone likot ba.
yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
27 Uyinna nin na annabawe, Ugo Agrippa? Ina yiru uyinna nin ghinu.”
hE AgripparAja bhavAn kiM bhaviSyadvAdigaNOktAni vAkyAni pratyEti? bhavAn pratyEti tadahaM jAnAmi|
28 Agrippa woro Bulus ku “nan nya kabiri bar uma kpiliu nso unan dortu Kutelle?”
tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi|
29 Bulus woro, “Ndi inlira kiti kutelle, sa nin kabiri bat sa nin kubiri gbardang, na fe usanfi ba, amma umunu alenge na idin lanzui kiti mone, iso nafo mewe, amma na nin ninyang kilari licin ba.
tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
30 Ugowe tunna a fita ayissina, a udya mine nin Barniki wang fita umuni alenge na iwa sossin ligowe nan ghinu;
EtasyAM kathAyAM kathitAyAM sa rAjA sO'dhipati rbarNIkI sabhAsthA lOkAzca tasmAd utthAya
31 na isuna kudarua, itunna nliru nin nanit mine idin su, “Na unit ulele nati nkon kulapi kongo na ku batina ukul so utecu ba.”
gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|
32 Agrippa woro Festus ku, “Iwa sunu unit ulele nda fo na afo acara kitin Kaisar ba.”
tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|

< Katwa Nono Katwa 26 >